ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       6 Macchajātakaṃ
     na māyamaggi tapatīti idaṃ satthā jetavane viharanto
purāṇadutiyikapalobhanaṃ ārabbha kathesi.
     Tañhi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
pucchitvā saccaṃ bhanteti vutte kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti āha. Atha naṃ satthā ayaṃ te bhikkhu itthī
anatthakārikā, pubbepi tvaṃ etaṃ nissāya sūlena vijjhitvā aṅgāresu
pacitvā khāditabbataṃ patto paṇḍite nissāya jīvitaṃ labhīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohito ahosi. Athekadivasaṃ kevaṭṭā jāle laggaṃ macchaṃ
uddharitvā uṇhavālukāpiṭṭhe ṭhapetvā aṅgāresu naṃ pacitvā
khādissāmāti sūlaṃ tacchesuṃ. Maccho macchiṃ ārabbha paridevamāno
imā gāthā avoca
         na māyamaggi tapati     na sūlo sādhu tacchito,
         yañca maṃ maññate macchī  aññaṃ so ratiyā gato
         so maṃ dahati rāgaggi   cittañcūpatapeti maṃ,
         jālino muñcathayirā,   na kāme haññate kvacīti.
     Tattha na māyamaggīti na maṃ ayaṃ aggi tapati na tāpaṃ janeti
na socayatīti attho. Na sūloti ayaṃ sūlopi sādhu tacchito maṃ na
tapati na me sokaṃ uppādeti. Yañca maṃ maññate macchīti yaṃ
pana maṃ macchī evaṃ maññati aññaṃ macchiṃ so pañcakāmaguṇaratiyā
gatoti tadeva maṃ tapati socayati maṃ dahati. So maṃ dahatīti yo
panesa rāgaggi so maṃ dahati jhāpeti. Cittañcūpatapeti manti
rāgasampayuttakaṃ mama cittameva maṃ upatāpeti kilameti viheṭheti.
Jālinoti kevaṭṭe ālapati. Te hi jālassa atthitāya jālinoti
vuccanti. Muñcathayirāti paṭimuñcatha me 1- sāminoti yācati. Na
kāme haññate kvacīti kāme patiṭṭhito kāmena nīyamāno satto
na kvaci haññati. Na hi taṃ tumhādisā hanituṃ anucchavikāti
@Footnote: 1 mantipi.
Paridevati. Atha vā kāmeti hetuvacane bhummaṃ, kāmahetu macchiṃ
anubandhamāno nāma kvaci tumhādisehi haññatīti paridevati.
     Tasmiṃ khaṇe bodhisatto nadītīraṃ gato tassa macchassa paridevitaṃ
sutvā kevaṭṭe upasaṅkamitvā taṃ macchaṃ moceti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhito bhikkhu sotāpattiphale
patiṭṭhahi. Tadā macchī purāṇadutiyikā ahosi, ukkaṇṭhitabhikkhu
maccho, purohito pana ahamevāti.
                     Macchajātakaṃ chaṭṭhaṃ.
                        -------



             The Pali Atthakatha in Roman Book 37 page 236-238. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4673              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4673              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1632              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1619              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1619              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]