ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     10 Dhammaddhajajātakaṃ
     sukhaṃ jīvitarūposīti idaṃ satthā veḷuvane viharanto vadhāya
parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepi devadatto
mayhaṃ vadhāya parisakkateva, tāsamattampi kātuṃ nāsakkhīti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ yasapāṇī nāma rājā dhammena rajjaṃ
kāresi. Kāḷako nāmassa senāpati ahosi. Tadā bodhisatto
tasseva purohito ahosi nāmena dhammaddhajo. Rañño panassa
sīsapasādhanakappako chattapāṇī nāma. Rājā dhammena rajjaṃ kāresi.
Senāpati panassa vinicchayaṃ karonto lañcaṃ khādati parapiṭṭhimaṃsiko
viya lañcaṃ gahetvā asāmike sāmike karoti. Athekadivasaṃ vinicchaye
parājito manusso bāhā paggayha kandanto vinicchayā nikkhanto
rājupaṭṭhānaṃ gacchantaṃ bodhisattaṃ disvā tassa pādesu patitvā
tumhādisesu nāma sāmi rañño atthañca dhammañca anusāsantesu
kāḷakasenāpati lañcaṃ gahetvā asāmike sāmike karotīti attano
parājitabhāvaṃ kathesi. Bodhisatto kāruññaṃ uppādetvā ehi
bhaṇe, aṭṭaṃ te vinicchinissāmīti taṃ gahetvā vinicchayaṭṭhānaṃ agamāsi.
Mahājano sannipati. Bodhisatto taṃ aṭṭaṃ paṭivinicchitvā sāmikaṃ
yeva sāmikaṃ akāsi. Mahājano sādhukāraṃ adāsi. So saddo
Mahā ahosi. Rājā taṃ sutvā kiṃsaddo nāmesoti pucchi.
Deva dhammaddhajapaṇḍitena dubbinicchito aṭṭo suvinicchito, tattheso
sādhukārasaddoti. Rājā tuṭṭho bodhisattaṃ pakkosāpetvā aṭṭo
kira te ācariya vinicchitoti pucchitvā āma mahārāja kāḷakena
dubbinicchitaṃ aṭṭaṃ vinicchitanti vutte itodāni paṭṭhāya tumhe
va aṭṭaṃ vinicchinatha, mayhañca kaṇṇasukhaṃ bhavissati, lokassa ca
vuḍḍhīti vatvā anicchantampi taṃ sattānudayāya vinicchaye nisīdathāti
yācitvā sampaṭicchāpeti. Tato paṭṭhāya bodhisatto vinicchaye
nisīdati. Sāmike yeva sāmike karoti. Kāḷako tato paṭṭhāya
lañcaṃ alabhanto lābhato parihāyitvā mahārāja dhammaddhajapaṇḍito
te rajjaṃ patthetīti bodhisattaṃ rañño antare paribhindi. Rājā
asaddahanto mā evaṃ avacāti paṭikkhipi. Puna tena sace
me na saddahatha, tassāgamanakāle vātapānena oloketha, atha
tena sakalanagarassa attano hatthe katabhāvaṃ passissathāti vutte
rājā tassa aṭṭakārakaparisaṃ disvā etasseva parisāti saññāya
bhijjitvā kiṃ karoma senāpatīti pucchi. Deva etaṃ māretuṃ
vaṭṭatīti. Oḷārikadosaṃ apassantā kathaṃ māressāmāti. Attheko
upāyoti. Katarūpāyoti. Asayhamassa kammaṃ āropetvā taṃ kātuṃ
asakkontaṃ tena dosena māressāmāti. Kiṃ panassa asayhakammanti.
Mahārāja uyyānaṃ nāma sārabhūmiyaṃ ropitaṃ paṭijaggiyamānaṃ tīhi
Catūhi saṃvaccharehi phalaṃ deti, tumhe taṃ pakkosāpetvā paṇḍita
mayaṃ purāṇauyyāne ciraṃ kīḷimhā, idāni navauyyāne kīḷitukāmamhā,
sve uyyānaṃ kīḷissāma, uyyānaṃ me māpehīti vadatha, so
māpetuṃ na sakkhissati, atha naṃ tasmiṃ dose māressāmāti.
Rājā bodhisattaṃ āmantetvā paṇḍita mayaṃ purāṇauyyāne ciraṃ
kīḷimhā, idāni navauyyāne kīḷitukāmamhā, sve kīḷissāma, uyyānaṃ
no māpehi, sace māpetuṃ na sakkhissasi, jīvitaṃ te natthīti.
Bodhisatto kāḷakena lañcaṃ alabhamānena rājā paribhinno bhavissatīti
ñatvā sakkonto jānissāmi mahārājāti vatvā gehaṃ gantvā
subhojanaṃ bhuñjitvā cintayamāno sayane nipajji. Sakkassa bhavanaṃ
uṇhākāraṃ dassesi. Sakko āvajjento bodhisattassa cittaṃ
ñatvā vegenāgantvā sirigabbhaṃ pavisitvā ākāse ṭhatvā kiṃ
cintesi paṇḍitāti pucchi. Kosi tvanti. Sakkohamasmīti.
Rājā me 1- navauyyānaṃ māpesi, kinti katvā māpessāmīti cintesinti.
Paṇḍita mā cintayi, ahaṃ te nandanavanacittalatāvanasadisaṃ uyyānaṃ
māpessāmi, katarasmiṃ ṭhāne māpehīti āha. Asukaṭṭhāne māpehīti.
Sakko māpetvā devanagarameva gato. Punadivase bodhisatto uyyānaṃ
paccakkhato disvā gantvā rañño ārocesi niṭṭhitaṃ te mahārāja
uyyānaṃ, kīḷissathāti 2-. Rājā gantvā aṭṭhārasahatthena
manosilāvaṇṇena pākārena parikkhittaṃ dvāraṭṭālakasampannaṃ
@Footnote: 1 mantipi .   2 kīlassūtipi.
Pupphaphalabhārabharitanānārukkhapaṭimaṇḍitaṃ uyyānaṃ disvā kāḷakasenāpatiṃ pucchi
paṇḍitena amhākaṃ vacanaṃ kataṃ, idāni kiṃ karomāti. Mahārāja
ekarattena uyyānaṃ māpetuṃ sakkonto rajjaṃ gahetuṃ kiṃ na sakkotīti.
Kiṃ dāni karomāti. Ayampi naṃ asayhakammaṃ kāremāti. Kiṃ kammaṃ
nāmāti. Sattaratanamayaṃ pokkharaṇiṃ māpethāti. Rājā sādhūti
bodhisattaṃ āmantetvā ācariya uyyānaṃ tāva te māpitaṃ, etassa
pana anucchavikaṃ sattaratanamayaṃ pokkharaṇiṃ māpehi, sace māpetuṃ
nāsakkhissasi, jīvitaṃ te natthīti āha. Bodhisatto mahārāja
sakkonto māpessāmīti. Atha sakko pokkharaṇiṃ māpesi sobhaggappattaṃ
satatitthaṃ sahassavaṅkaṃ pañcavaṇṇapadumasañchannaṃ nandanapokkharaṇīsadisaṃ.
Punadivase bodhisatto tampi paccakkhaṃ katvā rañño
ārocesi māpitā te deva pokkharaṇīti. Rājā tampi disvā
idāni kiṃ karomāti kāḷakaṃ pucchi. Uyyānassa anucchavikaṃ gehampi
māpetuṃ āṇāpehi devāti. Rājā idāni ācariya imassa
uyyānassa ceva pokkharaṇiyā ca anucchavikaṃ sabbadantamayaṃ gehaṃ
māpehi, no ce māpessasi, jīvitante natthīti āha. Athassa
sakko gehampi māpesi. Bodhisatto punadivase taṃ paccakkhaṃ katvā
rañño ārocesi. Rājā tampi disvā idāni kiṃ karomāti
kāḷakaṃ pucchi. Gehassa anucchavikaṃ maṇiṃ māpetuṃ āṇāpehi
mahārājāti āha. Rājā bodhisattaṃ āmantetvā paṇḍita imassa
dantamayagehassa anucchavikaṃ maṇiṃ māpehi, maṇiālokena carissāmi,
Sace māpetuṃ na sakkosi, jīvitante natthīti āha. Athassa sakko
maṇiṃ māpesi. Bodhisatto punadivase taṃ paccakkhaṃ katvā rañño
ārocesi. Rājā tampi disvā idāni kiṃ karomāti kāḷakaṃ
pucchi. Mahārāja dhammaddhajabrāhmaṇassa icchiticchitadāyikā devatā
atthi maññe, idāni yaṃ devatāpi māpetuṃ na sakkoti, taṃ āṇāpehi,
caturaṅgasamannāgataṃ nāma manussaṃ devatāpi māpetuṃ na sakkoti, tasmā
caturaṅgasamannāgataṃ me uyyānapālaṃ māpehīti naṃ vadāhīti āha.
Rājā bodhisattaṃ āmantetvā ācariya tayā amhākaṃ uyyānapokkharaṇī-
dantamayapāsādo tassa ālokakaraṇatthāya maṇiratanañca māpitaṃ,
idāni me uyyānarakkhaṇakaṃ caturaṅgasamannāgataṃ uyyānapālaṃ māpehi,
no ce māpessasi, jīvitante natthīti āha. Bodhisatto hotu
labhamānā 1- jānissāmāti gehaṃ gantvā subhojanaṃ bhuñjitvā nipanno
paccūsakāle pabujjhitvā sayanapiṭṭhe nisinno cintesi sakko devarājā
yaṃ attanā sakkā māpetuṃ taṃ māpesi, caturaṅgasamannāgataṃ pana
uyyānapālaṃ na sakkā māpetuṃ, evaṃ sante paresaṃ hatthe maraṇato
araññe anāthamaraṇameva varataranti. So kassaci anārocetvā
pāsādā otaritvā aggadvāreneva nagarā nikkhamitvā araññaṃ
pavisitvā aññatarasmiṃ rukkhamūle sataṃ dhammaṃ āvajjamāno nisīdi.
Sakko taṃ kāraṇaṃ ñatvā vanacarako viya hutvā bodhisattaṃ
upasaṅkamitvā brāhmaṇa tvaṃ sukhumālo kadāci adiṭṭhapubbadukkharūpo
@Footnote: 1 labhamāno jānissāmītipi.
Viya imaṃ araññaṃ pavisitvā kiṃ karonto nisinnosīti imamatthaṃ
pucchanto paṭhamaṃ gāthamāha
        sukhaṃ jīvitarūposi               raṭṭhā vivanamāgato,
        so ekako (araññasmiṃ) rukkhamūle kapaṇo viya jhāyasīti.
     Tattha sukhaṃ jīvitarūposīti tvaṃ sukhena jīvitasadiso sukhe ṭhito
sukhaparihato viya. Raṭṭhāti ākiṇṇamanussaṭṭhānā. Vivanamāgatoti
nirudakaṭṭhānaṃ araññaṃ paviṭṭho. Rukkhamūleti rukkhasamīpe. Kapaṇo
viya jhāyasīti kapaṇo viya ekako nisinno jhāyasi pajjhāyasi,
kinnāmetaṃ cintesīti pucchi.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
        sukhaṃ jīvitarūposmi              raṭṭhā vivanamāgato,
        so ekako (araññasmiṃ) rukkhamūle kapaṇo viya jhāyāmi
     sataṃ dhammaṃ anussaranti.
     Tattha sataṃ dhammaṃ anussaranti samma saccametaṃ, ahaṃ sukhaṃ jīvitarūpo
raṭṭhato vivanamāgato, sohaṃ ekakova imasmiṃ araññe rukkhamūle
nisīditvā kapaṇo viya jhāyāmi, yaṃ vacanaṃ vadesi kinnāmetaṃ cintesīti
taṃ te vadāmi. Sataṃ dhammanti ahaṃ hi sataṃ dhammaṃ anussaranto
idha nisinno. Sataṃ dhammanti buddhapaccekabuddhasāvakānaṃ sataṃ sappurisānaṃ
paṇḍitānaṃ dhammaṃ lābho alābho yaso ayaso nindā pasaṃsā
sukhaṃ dukkhanti ayaṃ hi aṭṭhavidho lokadhammo, iminā pana abbhāhatā
santo na kampenti na vedhenti ayamettha akampanasaṅkhāto sataṃ
Dhammo, iti imaṃ dhammaṃ anussaranto nisinnomhīti dīpeti.
     Atha naṃ sakko evaṃ sante brāhmaṇa imasmiṃ ṭhāne kasmā
nisinnosīti. Rājā caturaṅgasamannāgataṃ uyyānapālaṃ āharāpesi,
tādisaṃ na sakkomi laddhuṃ, sohaṃ kiṃ me parassa hatthamaraṇena,
araññaṃ pavisitvā anāthamaraṇaṃ marissāmīti cintetvā idha āgantvā
nisinnomhīti. Brāhmaṇa ahaṃ sakko devarājā mayā te
uyyānādīni māpitāni, caturaṅgasamannāgataṃ uyyānapālaṃ māpetuṃ na
sakkomi, tumhākaṃ rañño sīsapasādhanakappako chattapāṇī nāma
caturaṅgasamannāgato, uyyānapālena atthe sati, etaṃ kappakaṃ
uyyānapālaṃ kātuṃ vadehīti. Iti sakko bodhisattassa ovādaṃ datvā
mā bhāyīti samassāsetvā attano devapurameva gato. Bodhisatto
gehaṃ gantvā bhuttapātarāso rājadvāraṃ gantvā chattapāṇimpi
tattheva disvā taṃ hatthe gahetvā tvaṃ kira samma chattapāṇi
caturaṅgasamannāgatosīti pucchitvā ko te mayhaṃ caturaṅgasamannāgatabhāvaṃ
ācikkhīti vutte sakko devarājāti vatvā kiṃkāraṇā ācikkhīti
vutte iminā kāraṇena ācikkhīti sabbaṃ ācikkhi. So āma
ahaṃ caturaṅgasamannāgatoti āha. Atha naṃ bodhisatto hatthe gahetvā
rañño santikaṃ gantvā ayaṃ mahārāja chattapāṇī caturaṅgasamannāgato,
uyyānapālena atthe sati, imaṃ uyyānapālaṃ karothāti āha.
Atha naṃ rājā tvaṃ kira caturaṅgasamannāgatosīti pucchi. Āma
mahārājāti. Katamehi caturaṅgehi samannāgatosīti.
       Anussuyyako ahaṃ deva     amajjapāyako ahaṃ
       nisnehako ahaṃ deva      akkodhanaadhiṭṭhitoti.
     Mayhaṃ mahārāja ussuyyā nāma natthi, majjaṃ me na pivitapubbaṃ,
paresu sineho vā kodho vā na bhūtapubbo, imehi caturaṅgehi
samannāgatomhīti.
     Atha naṃ rājā chattapāṇi anussuyyakosmīti vadesīti. Āma
deva anussuyyakomhīti. Kiṃ kāraṇaṃ disvā anussuyyako jātosīti.
Suṇohi devāti attano anussuyyakakāraṇaṃ kathento imaṃ gāthamāha
       itthiyā kāraṇā rāja     bandhāpesiṃ purohitaṃ,
       so maṃ atthe nivesesi,   tasmāhaṃ anussuyyakoti.
     Tassattho ahaṃ hi pubbe imasmiṃ yeva bārāṇasinagare tādiso
ca rājā hutvā itthiyā kāraṇā purohitaṃ bandhāpesiṃ
       abaddhā tattha bajjhanti     yattha bālā ca bhāsare,
       baddhāpi tattha muccanti     yattha dhīrā ca bhāsareti,
imasmiṃ jātake āgatanayeneva ekasmiṃ kāle ayaṃ chattapāṇi rājā
hutvā catusaṭṭhiyā pādamūlikehi saddhiṃ padussitvā bodhisattaṃ attano
manorathaṃ apūrentaṃ nāsetukāmāya deviyā paribhinno bandhāpesi.
Tadā bandhitvā ānīto bodhisatto yathābhūtaṃ deviyā dosaṃ ārocetvā
sayaṃ mutto raññā bandhāpite sabbepi te pādamūlike mocāpetvā
etesañca deviyā ca aparādhaṃ khamatha mahārājāti ovadati. Sabbaṃ
heṭṭhāvuttanayeneva vitthārato veditabbaṃ. Taṃ sandhāyāha
       Itthiyā kāraṇā rāja     bandhāpesiṃ purohitaṃ,
       so maṃ atthe nivesesi,   tasmāhaṃ anussuyyakoti.
     Tadā pana so cintesi ahaṃ soḷasasahassā itthiyo pahāya
etaṃ ekameva kilesavasena saṅgaṇhantopi taṃ santappetuṃ nāsakkhiṃ,
evaṃ duppūraṇīyānaṃ itthīnaṃ kujjhanaṃ nāma, nivatthavatthe kilissante
kasmā kilissatīti kujjhanasadisaṃ hoti, bhuttabhatte gūthabhāvaṃ āpajjante
kasmā etaṃ gūthabhāvaṃ āpajjatīti kujjhanasadisaṃ viya ca hoti,
itodāni paṭṭhāya yāva arahattaṃ na pāpuṇāmi tāva kilesaṃ nissāya
mayhaṃ ussuyyā mā uppajjatūti adhiṭṭhahiṃ. Tato paṭṭhāya
anussuyyako jāto. Idaṃ sandhāya tasmāhaṃ anussuyyakoti āha.
     Atha naṃ rājā samma chattapāṇi kiṃ ārammaṇaṃ disvā amajjapo
jātosīti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha
       pamattohaṃ 1- mahārāja     puttamaṃsāni khādasiṃ,
       tassa sokenāhaṃ phuṭṭho     majjapānaṃ vivajjayinti.
     Ahaṃ mahārāja pubbe tādiso va bārāṇasirājā hutvā
majjena vinā vattituṃ nāsakkhiṃ, amaṃsakabhattampi bhuñjituṃ nāsakkhiṃ.
Nagare uposathadivasesu māghāṭo hoti. Bhattakārako pakkhassa
terasiyaññeva maṃsaṃ gahetvā ṭhapesi. Taṃ dunnikkhittaṃ sunakhā khādiṃsu.
Bhattakārako uposathadivase maṃsaṃ alabhitvā rañño nānaggarasabhojanaṃ
pacitvā pāsādaṃ āropetvā upanāmetuṃ asakkonto deviṃ
@Footnote: 1 matto ahantipi.
Upasaṅkamitvā devi ajja me maṃsaṃ na laddhaṃ, amaṃsakabhojanaṃ upanāmetuṃ na
sakkomi, kiṃ karomīti āha. Tāta mayhaṃ putto rañño piyo
manāpo, puttaṃ me disvā rājā tameva cumbanto parissajanto
attano atthinatthibhāvampi na jānāti, ahaṃ puttaṃ maṇḍitvā rañño
ūrumhi nisīdāpessāmi, tassa puttena saddhiṃ kīḷanakāle tvaṃ bhattaṃ
upaneyyāsīti. Sā evaṃ vatvā attano puttaṃ pilandhanakumāraṃ
maṇḍitvā rañño ūrumhi nisīdāpesi. Rañño puttena saddhiṃ
kīḷanakāle bhattakārako bhattaṃ upanesi. Rājā surāmadamatto
pātiyaṃ maṃsaṃ adisvā maṃsaṃ kuhinti pucchitvā ajja deva uposathe
māghāṭatāya maṃsaṃ na laddhanti vutte mayhaṃ maṃsaṃ nāma dullabhanti
vatvā ūrumhi nisinnassa piyaputtassa gīvaṃ vaṭṭetvā jīvitakkhayaṃ
pāpetvā bhattakārakassa purato khipitvā vegena sampādetvā
āharāti āha. Bhattakārako tathā akāsi. Rājā puttamaṃsena
bhattaṃ bhuñji. Rañño bhayena ekopi kandituṃ vā kathetuṃ vā
samattho nāhosi. Rājā bhuñjitvā sayanapiṭṭhe niddaṃ upagantvā
paccūsakāle pabujjhitvā viggatamado puttaṃ me āharāti āha.
Tasmiṃ kāle devī kandamānā pādamūle nipati. Kiṃ kandesīti vutte
deva hiyyo te puttaṃ māretvā puttamaṃsena bhattaṃ bhuttanti āha.
Rājā puttasokena roditvā idaṃ me dukkhaṃ surāpānaṃ nissāya
uppannanti surāpāne dosaṃ disvā ito paṭṭhāya yāva arahattaṃ na
pāpuṇāmi  tāva evarūpaṃ vināsakārakaṃ suraṃ nāma na pivissāmīti paṃsuṃ
Gahetvā mukhaṃ puñchitvā adhiṭṭhāsi. Tato paṭṭhāya majjaṃ nāma na
pivi. Imamatthaṃ sandhāya pamattohaṃ 1- mahārājāti imaṃ gāthamāha.
     Atha naṃ rājā kiṃ pana samma ārammaṇaṃ disvā nisneho
jātosīti pucchi. So taṃ kāraṇaṃ ācikkhanto imaṃ gāthamāha
     kitavāso nāmāhaṃ rājā,    putto paccekabodhi me
     pattaṃ bhinditvā cavito,      nisneho tassa kāraṇāti.
     Mahārāja pubbe ahaṃ bārāṇasiyaṃ kitavāso nāma rājā.
Tassa me putto vijāyi. Jātakāle lakkhaṇapāṭhakā taṃ disvā
mahārāja ayaṃ kumāro pānīyaṃ alabhitvā marissatīti āhaṃsu.
Duṭṭhakumārotissa nāmaṃ ahosi. So viññutaṃ patto uparajjaṃ
kāresi. Rājā kumāraṃ purato vā pacchato vā katvā vicari.
Pānīyaṃ alabhitvā maraṇabhayena cassa catūsu dvāresu antonagaresu
ca tattha tattha pokkharaṇiyo kāresi. Catukkādīsu maṇḍape
kārāpetvā pānīyacāṭiyo ṭhapāpesi. So ekadivasaṃ alaṅkatapaṭiyatto
pāto yeva uyyānaṃ gacchanto antarāmagge paccekabuddhaṃ
passi. Mahājanopi paccekabuddhaṃ disvā tameva vandati pasaṃsati
añjaliñcassa paggaṇhāti. So kumāro cintesi mādisena
saddhiṃ gacchantā imaṃ muṇḍakaṃ vandanti pasaṃsanti añjaliñcassa
paggaṇhantīti. So kupito hatthito oruyha paccekabuddhaṃ
upasaṅkamitvā laddhante samaṇa bhattanti vatvā āma kumārāti
@Footnote: 1 matto ahantipi.
Vutte tassa hatthato pattaṃ gahetvā bhūmiyaṃ pātetvā saddhiṃ
bhattena madditvā pādappahārena cuṇṇavicuṇṇaṃ akāsi.
Paccekabuddho naṭṭho vatāyaṃ sattoti tassa mukhaṃ olokesi. Kumāro
ahaṃ samaṇa kitavāsarañño putto nāmena duṭṭhakumāro nāma, tvaṃ
me kuddho akkhīni ummīletvā olokento kiṃ karissasīti āha.
Paccekabuddho bhinnapatto 1- hutvā vehāsaṃ abbhuggantvā
uttarahimavante nandamūlakapabbhārameva gato. Kumārassāpi taṃ khaṇaññeva
pāpakammaṃ paripacci. So ḍayhāmīti samuggatasarīraḍāho tattheva
pati. Tattha tattheva yattakaṃ pānīyaṃ, tattakaṃ pānīyaṃ sabbaṃ chijji.
Mātikā sussiṃsu. Tattheva jīvitakkhayaṃ patvā avīcimhi nibbatti.
Rājā taṃ pavattiṃ sutvā puttasokena abhibhūto cintesi ayaṃ me
soko piyavatthuto uppajji, sace me sineho nābhavissa, soko
na uppajjissa, itodāni me paṭṭhāya saviññāṇake vā aviññāṇake
vā kismiñci vatthusmiṃ sineho nāma mā uppajjīti adhiṭṭhāsi.
Tato paṭṭhāya sineho nāma natthi. Taṃ sandhāya kitavāso
nāmāhanti gāthamāha. Tattha putto paccekabodhi me pattaṃ
bhinditvā cavitoti mama putto paccekabodhipattaṃ bhinditvā cavito.
Nisneho tassa kāraṇāti tadā uppannassa piyavatthussa kāraṇā
nisneho jātoti attho.
     Atha naṃ rājā kiṃ pana samma ārammaṇaṃ disvā nikkodho
@Footnote: 1 chinnabhattotipi.
Jātosīti pucchi. So taṃ ācikkhanto imaṃ gāthamāha
     arako hutvā mettacittaṃ    satta vassāni bhāvayiṃ,
     satta kappe brahmaloke,   tasmā akkodhano ahanti.
     Tassattho ahaṃ mahārāja arako nāma tāpaso hutvā satta
vassāni mettacittaṃ bhāvetvā satta saṃvaṭṭavivaṭṭakappe brahmaloke
vasiṃ, svāhaṃ dīgharattaṃ mettābhāvanāya āciṇṇapariciṇṇatāya
akkodhano jātoti.
     Evaṃ chattapāṇinā attano catūsu aṅgesu kathitesu rājā
parisāya iṅgitasaññaṃ adāsi. Taṃ khaṇaññeva amaccā ca
brāhmaṇagahapatikādayo ca uṭṭhahitvā are lañcakhādaka duṭṭhacora tvaṃ
lañcaṃ alabhitvā paṇḍitaṃ māretukāmo jātoti kāḷakaṃ hatthapādesu
gahetvā rājanivesanā otaritvā gahitagahitehi pāsāṇamuggarehi
sīsaṃ bhinditvā jīvitakkhayaṃ pāpetvā pādesu gahetvā kaḍḍhantā
saṅkāraṭṭhānesu chaḍḍesuṃ. Tato paṭṭhāya rājā dhammena rajjaṃ
kārento yathākammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
kāḷako senāpati devadatto ahosi, chattapāṇikappako sāriputto,
dhammaddhajo pana ahamevāti.
                   Dhammaddhajajātakaṃ dasamaṃ.
                 Bīraṇatthambhakavaggo sattamo.
                     ------------



             The Pali Atthakatha in Roman Book 37 page 248-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4903              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4903              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=289              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1667              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1658              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1658              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]