ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    8 Kāsāvavaggavaṇṇanā
                       --------
                     1 kāsāvajātakaṃ.
     Anikkasāvo kāsāvanti idaṃ satthā jetavane viharanto devadattaṃ
ārabbha kathesi. Vatthu pana rājagahe samuṭṭhitaṃ.
     Ekasmiṃ samaye dhammasenāpati pañcahi bhikkhusatehi saddhiṃ veḷuvane
viharati. Atha devadattopi attano anurūpāya dussīlaparisāya
parivuto gayāsīse viharati. Tasmiṃ samaye rājagahavāsino chandakaṃ
saṃharitvā dānaṃ sajjayiṃsu. Atheko vohāratthāya āgatavāṇijo
imaṃ sāṭakaṃ vissajjetvā mampi pattikaṃ karothāti mahagghaṃ gandhakāsāvaṃ
adāsi. Nāgarā mahādānaṃ pavattayiṃsu. Sabbaṃ chandakena
saṅkaḍḍhitaṃ kahāpaṇeheva niṭṭhāsi. So sāṭako atireko ahosi.
Mahājanā sannipatitvā ayaṃ gandhakāsāvasāṭako atireko, kassa naṃ
dussaṃ dassāma, kiṃ mayaṃ sāriputtassa dassāma udāhu devadattassāti
mantayiṃsu. Tattheke sāriputtattherassāti āhaṃsu. Apare
sāriputtatthero katipāhaṃ vasitvā yathāruciṃ pakkamissati, devadattatthero
pana nibaddhaṃ amhākaṃ nagarameva upanissāya viharati, maṅgalāvamaṅgalesu
ayameva amhākaṃ avassayo, devadattassa dassāmāti āhaṃsu.
Sambahulikaṃ kathentesupi devadattassa dassāmāti vattāro bahū ahesuṃ.
Atha naṃ devadattassa adaṃsu. Devadatto tassa dussā chindāpetvā
ovaṭṭikaṃ sibbāpetvā rajāpetvā suvaṇṇapattavaṇṇaṃ 1- katvā
pārupi. Tasmiṃ kāle tiṃsamattā bhikkhū rājagahā sāvatthiṃ gantvā
satthāraṃ vanditvā katapaṭisanthārā taṃ pavattiṃ ārocetvā evaṃ bhante
devadatto attano ananucchavikaṃ arahattaddhajaṃ 2- pārupīti ārocesuṃ.
Satthā na bhikkhave devadatto idāneva attano ananurūpaṃ arahattaddhajaṃ
paridahati, pubbepi paridahati yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese hatthikule nibbattetvā vayappatto asītisahassa-
mattavāraṇaparivāro yūthapati hutvā araññāyatane vasata. Atheko
duggatamanusso bārāṇasiyaṃ viharanto dantakāravīthiyaṃ dantakāre
dantavalayādīni karonte disvā hatthidante labhitvā gaṇhissathāti
pucchi. Āma gaṇhissāmāti āhaṃsu. So sādhūti āvudhaṃ ādāya
kāsāyavatthavasano paccekabuddhavesaṃ gaṇhitvā paṭisīsakaṃ paṭimuñcitvā
hatthivīthiyaṃ ṭhatvā āvudhena hatthiṃ māretvā dante ādāya bārāṇasiyaṃ
vikkiṇanto jīvitaṃ kappesi. So aparabhāge bodhisattassa parivārahatthīnaṃ
sabbapacchimahatthiṃ māretuṃ ārabhi. Hatthino devasikaṃ hatthīsu
parihāyantesu kena nu kho kāraṇena hatthino parihāyantīti
bodhisattassa ārocesuṃ. Bodhisatto pariggaṇhanto paccekabuddhavesaṃ
@Footnote: 1 suvaṇṇapaṭavaṇṇantipi .  2 arahantaddhajantipi, arahaddhajantipi .pe.
Gahetvā hatthivīthipariyante eko puriso tiṭṭhati, kacci nu kho
māreti, gaṇhissāmi nanti ekadivasaṃ hatthī purato katvā sayaṃ
pacchato ahosi. So bodhisattaṃ disvā āvudhaṃ ādāya pakkhandi.
Bodhisatto nivattitvā ṭhito bhūmiyaṃ pothetvā māressāmi nanti
soṇḍaṃ pasāretvā tena paridahitāni kāsāyāni disvā imaṃ
arahattaddhajaṃ mayā garukātuṃ vaṭṭatīti soṇḍaṃ paṭisaṃharitvā ambho
purisa na nu esa arahattaddhajo ananucchaviko tuyhaṃ, kasmā etaṃ
paridahasīti vatvā imā gāthā avoca
        anikkasāvo kāsāvaṃ      yo vatthaṃ paridahissati
        apeto damasaccena       na so kāsāvamarahati,
        yo ca vantakasāvassa      sīlesu susamāhito
        upeto damasaccena       sa ve kāsāvamarahatīti.
     Tattha anikkasāvoti kasāvo vuccati rāgo doso moho
makkho palāso issā macchariyaṃ māyā sātheyyaṃ thambho sārambho
māno atimāno mado pamādo sabbe akusalā dhammā sabbe
duccaritā sabbaṃ bhavagāmikammaṃ diyaḍḍhakilesasahassaṃ, eso kasāvo
nāma. So yassa puggalassa appahīno santānato nissito 1-
anikkhanto so anikkasāvo nāma. Kāsāvanti kāsāyarasapītaṃ
arahattaddhajabhūtaṃ. Yo vatthaṃ paridahissatīti yo evarūpo hutvā
evarūpaṃ vatthaṃ paridahessati nivāseti ceva pārupati ca. Apeto
@Footnote: 1 anissaṭṭhotipi.
Damasaccenāti indriyadamasaṅkhātena damena nibbānasaṅkhātena ca
paramatthasaccena apeto parivajjito. Nissakkatthe vā karaṇavacanaṃ.
Etasmā damasaccā apetoti attho. Saccanti cettha catusaccampi
vattati yeva. Na so kāsāvamarahatīti so puggalo anikkasāvattā
arahattaddhajaṃ kāsāvaṃ na arahati, ananucchaviko etassa. Yo ca
vantakasāvassāti yo pana puggalo yathāvuttasseva kāsāvassa
vantattā vantakasāvo assa. Sīlesu susamāhitoti maggasīlesu
ceva phalasīlesu ca sammā āhito ānetvā ṭhapito viya tesu
patiṭṭhito. Tehi sīlehi samaṅgībhūtassetaṃ adhivacanaṃ. Upetoti
sampanno samannāgato. Damasaccenāti vuttappakārena damena ceva
saccena ca. Sa ve kāsāvamarahatīti eso evarūpo puggalo
imaṃ arahattaddhajaṃ kāsāvaṃ arahati.
     Evaṃ bodhisatto tassa purisassa imaṃ kāraṇaṃ kathetvā ito
paṭṭhāya mā idhāgacchasi, āgacchasi ce, jīvitante natthīti tajjetvā
palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātkaṃ samodhānesi. Tadā
hatthimārakapuriso devadatto ahosi, yūthapati pana ahamevāti.
                    Kāsāvajātakaṃ paṭhamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 261-264. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5174              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5174              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=291              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1684              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1674              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1674              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]