ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     2 Cullanandiyajātakaṃ
     idaṃ tadācariyavacoti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Ekadivasaṃ hi bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto nāma kakkhaḷo pharuso sāhasiko sammāsambuddhe abhimāre
payojesi, silaṃ pavijjhi, nāḷāgiriṃ payojesi, khantimettānuddaya-
mattampissa tathāgate natthīti. Satthā āgantvā kāyanuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte na bhikkhave idāneva pubbepi devadatto kakkhaḷo pharuso
nikkāruṇiko yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese nandiyo nāma vānaro ahosi. Kaniṭṭhabhātiko
panassa cullanandiyo nāma. Te ubhopi asītisahassavānaraparivārā
himavantappadese andhaṃ mātaraṃ paṭijaggantā vāsaṃ kappesuṃ. Te
mātaraṃ sayanagumbe ṭhapetvā araññaṃ pavisitvā madhurāni phalāni
labhitvā mātuyā pesenti. Āharaṇakā tassā na denti. Sā
khudāya pīḷitā aṭṭhicammāvasesā kīsā ahosi. Atha naṃ bodhisatto
āha mayaṃ amma tumhākaṃ madhuraphalāni pesema, tumhe kasmā
milāyathāti. Tāta nāhaṃ labhāmīti. Bodhisatto cintesi mayi
Yūthaṃ pariharante mātā me nassissati, yūthaṃ pahāya mātaraṃ yeva
paṭijaggissāmīti. So cullanandiyaṃ pakkositvā tāta tvaṃ yūthaṃ
parihara, ahaṃ mātaraṃ paṭijaggissāmīti āha. So pana bhātika
mayhaṃ yūthapariharaṇena kammaṃ natthi, ahampi mātarameva paṭijaggissāmīti
āha. Iti te ubhopi  ekachandā hutvā yūthaṃ pahāya mātaraṃ
gahetvā himavantā oruyha paccante nigrodharukkhe vāsaṃ kappetvā
mātaraṃ paṭijaggiṃsu. Atheko bārāṇasivāsī brāhmaṇamāṇavo
takkasilāyaṃ disāpāmokkhassa ācariyassa santike sabbasippāni
uggaṇhitvā gamissāmīti ācariyaṃ āpucchi. Ācariyopi
aṅgavijjānubhāvena tassa kakkhaḷapharusasāhasikabhāvaṃ ñatvā tāta tvaṃ kakkhaḷo
pharuso sāhasiko, evarūpānaṃ pana na sabbakālaṃ ekasadisameva
ijjhati, mahāvināsaṃ mahādukkhaṃ passissasi, 1- tvaṃ mā kakkhaḷo hosi,
pacchānutāpakaraṃ kammaṃ mā karīti ovaditvā uyyojesi. So
ācariyaṃ vanditvā bārāṇasiṃ gantvā gharāvāsaṃ gahetvā aññehi
sippehi jīvitaṃ kappetuṃ asakkonto dhanukoṭiṃ nissāya jīvitaṃ kappessāmīti
luddakakammaṃ katvā jīvitaṃ kappessāmīti bārāṇasito nikkhamitvā
paccantagāmake vasanto dhanukalāpasannaddho araññaṃ pavisitvā nānāmige
māretvā maṃsavikkayena jīvitaṃ kappesi. So ekadivasaṃ araññe
kiñci alabhitvā āgacchanto aṅgaṇapariyante ṭhitaṃ nigrodharukkhaṃ
disvā api nāmettha kiñci bhaveyyāti nigrodharukkhābhimukho pāyāsi.
@Footnote: 1 passantītipi.
Tasmiṃ khaṇe ubhopi te bhātaro mātaraṃ phalāni khādāpetvā purato
katvā viṭapantare nisinnā taṃ āgacchantaṃ disvā mātaraṃ no
disvāpi kiṃ karissatīti sākhantare nilīyiṃsu. Sopi kho sāhasikapuriso
rukkhamūlaṃ āgantvā taṃ tesaṃ mātaraṃ jarādubbalaṃ andhaṃ disvā
cintesi kiṃ me tucchahatthagamanena, imaṃ makkaṭiṃ vijjhitvā gahetvā
gamissāmīti. So tassā vijjhanatthāya dhanuṃ ākaḍḍhi. Taṃ
disvā bodhisatto tāta cullanandiya esa me puriso mātaraṃ
vijjhitukāmo ahamassā jīvitadānaṃ dassāmi, tvaṃ mamaccayena mātaraṃ
paṭijaggeyyāsīti vatvā sākhantarā nikkhamitvā bho puri mā
me mātaraṃ vijjhi, esā andhā jarādubbalā, ahamassā jīvitadānaṃ
demi, tvaṃ etaṃ amāretvā maṃ mārehīti tassa paṭiññaṃ gahetvā
gantvā sarassa āsannaṭṭhāne nisīdi. So nikkāruṇo bodhisattaṃ
vijjhitvā pātetvā mātarampissa vijjhituṃ puna dhanuṃ sannayhi. Taṃ disvā
cullanandiyo ayaṃ me mātaraṃ vijjhitukāmo, ekadivasampi kho me mātā
jīvamānā laddhajīvitā yeva nāma hoti, jīvitadānamassā dassāmīti
sākhantarā nikkhamitvā bho purisa mā me mātaraṃ vijjhi, ahamassā
jīvitadānaṃ dammi, tvaṃ maṃ vijjhitvā amhe dve bhātaro gahetvā
amhākaṃ mātuyā jīvitadānaṃ dehīti tassa paṭiññaṃ gahetvā sarassa
āsannaṭṭhāne nisīdi. So tampi vijjhitvā pātetvā ghare dārakānaṃ
bhavissatīti mātarampi tesaṃ vijjhitvā pātetvā tayopi kājenādāya
gehābhimukho pāyāsi. Athassa pāpapurisassa gehe asanī patitvā
Bhariyañca dve ca dārake geheneva saddhiṃ jhāpesi, piṭṭhivaṃsathūṇatulāmattaṃ
avasissi. Atha naṃ gāmadvāre yeva eko puriso disvā taṃ
pavattiṃ ārocesi. So puttadārasokena abhibhūto tasmiṃ yeva ṭhāne
maṃsakājañca dhanukkalāpañca chaḍḍetvā vatthaṃ pahāya naggo bāhā
paggayha paridevamāno gantvā gharaṃ pāvisi. Athassa sā tulā
bhijjitvā sīse patitvā sīsaṃ bhindi. Paṭhavī vivaraṃ adāsi.
Avīcito jālā uṭṭhahi. So paṭhaviyā giliyamāno ācariyassa
ovādaṃ saritvā imaṃ vata kāraṇaṃ disvā pārāsariyabrāhmaṇo
mayhaṃ ovādamadāsīti paridevamāno imaṃ gāthadvayamāha
        idaṃ tadācariyavaco       pārāsariyo yadābravi
        mā su tvaṃ akari pāpaṃ    yaṃ tvaṃ pacchā katantape,
        yāni karoti puriso,     tāni attani passati,
        kalyāṇakārī kalyāṇaṃ     pāpakārī ca pāpakaṃ,
        yādisaṃ vapate bījaṃ       tādisaṃ harate phalanti.
     Tassattho yaṃ pārāsariyo brāhmaṇo abravi mā su tvaṃ
pāpaṃ akari, yaṃ kataṃ pacchā taññeva tappeyyāti, idaṃ taṃ ācariyassa
vacanaṃ, yāni kāyavacīmanodvārehi kammāni puriso karoti, tesaṃ
vipākaṃ paṭilabhanto tāni yeva attani passati, kalyāṇakammakārī
kalyāṇaphalamanubhoti, pāpakārī ca pāpakameva lāmakaṃ
aniṭṭhaphalamanubhoti. Lokasmimpi hi yādisaṃ vapate bījaṃ tādisaṃ harate
phalaṃ bījānurūpaṃ bījānucchavikameva phalaṃ harati gaṇhati anubhavatīti.
     Iti so paridevantova paṭhaviṃ pavisitvā avīcimahāniraye
nibbatti.
     Satthā na bhikkhave idāneva devadatto kakkhaḷo pharuso, pubbepi
kakkhaḷo pharuso nikkāruṇiko yevāti vatvā imaṃ dhammadesanaṃ āharitvā
jātakaṃ samodhānesi. Tadā luddakapuriso devadatto ahosi,
disāpāmokkho ācariyo sāriputto, cullanandiyo ānando, mātā
mahāpajāpatī gotamī, mahānandiyo pana ahamevāti.
                   Cullanandiyajātakaṃ dutiyaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 265-269. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5253              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5253              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1692              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1682              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1682              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]