ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Khantivaṇṇanajātakaṃ
     atthi me puriso devāti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Tassa kireko bahuppakāro amacco antepure padussi. Rājā
upakārako meti ñatvāpi adhivāsetvā satthu ārocesi. Satthā
purāṇakarājānopi mahārāja evaṃ adhivāsesuṃ yevāti vatvā tena
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko amacco
tassa antepure padussi. Amaccassāpi sevako tassa gehe padussi.
So tassa aparādhaṃ adhivāsetuṃ asakkonto taṃ ādāya rañño santikaṃ
gantvā deva eko me upaṭṭhāko sabbakiccakārako, so mayhaṃ
gehe padussi, tassa kiṃ kātuṃ vaṭṭatīti pucchanto paṭhamaṃ gāthamāha
        atthi me puriso deva     sabbakiccesu byāvaṭo,
        tassa cekoparādhatthi,     tattha tvaṃ kinti maññasīti.
     Tattha tassa cekoparādhatthīti tassa ca purisassa eko aparādho
atthi. Tattha tvaṃ kinti maññasīti tattha tassa purisassa aparādhe
tvaṃ kiṃ kātabbanti maññasi, yathā te cittaṃ upajjati tadanurūpamassa
daṇḍaṃ panehīti dīpeti.
      Taṃ sutvā rājā dutiyaṃ gāthamāha
         amhākaṃ atthi puriso     ediso idha vijjati,
         dullabho aṅgasampanno,   khanti asmāka ruccatīti.
     Tassattho amhākampi rājūnaṃ sataṃ ediso bahuppakāro agāre
dussanakapuriso atthi. So ca kho idha vijjati idānipi idheva
saṃvijjati, mayaṃ rājānopi samānā tassa bahuppakārataṃ sandhāya
adhivāsema, tuyhaṃ pana araññopi sato adhivāsanabhāro 1- jāto.
Aṅgasampannoti sabbaguṇakoṭṭhāsehi samannāgato puriso nāma dullabho, tena
kāraṇena amhākaṃ evarūpesu ṭhānesu adhivāsanakhanti yeva ruccatīti.
     Amacco attānaṃ sandhāya rañño 2- vuttabhāvaṃ ñatvā tato
paṭṭhāya antepure padussituṃ na visahi. Sopissa sevako rañño
ārocitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ na visahi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
ahameva bārāṇasirājā ahosinti. Sopi amacco rañño satthu
kathitabhāvaṃ ñatvā tato paṭṭhāya taṃ kammaṃ kātuṃ nāsakkhīti.
                  Khantivaṇṇanajātakaṃ pañcamaṃ.
@Footnote: 1 adhivāsanaṃ bhārotipi   2 raññātipi.



             The Pali Atthakatha in Roman Book 37 page 274-275. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5444              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5444              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=299              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1716              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1709              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1709              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]