ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      6 Kosiyajātakaṃ
     kāle nikkhamanā sādhūti idaṃ satthā jetavane viharanto
kosalarājānaṃ ārabbha kathesi.
     Sokalarājā paccantaṃ vūpasamanatthāya akāle nikkhami. Vatthu
heṭṭhā vuttanayameva. Satthā pana atītaṃ āharitvā āha. Mahārāja
     atīte bārāṇasirājā akāle nikkhamitvā uyyāne khandhāvāraṃ
nivāsesi. Tasmiṃ kāle eko ulūkasakuṇo veḷugumbaṃ pavisitvā
nilīyi. Kākasenā āgantvā nikkhamantameva taṃ gaṇhissāmāti
parivāresuṃ. So suriyatthagamanaṃ anoloketvāva akālasseva
nikkhamitvā palāyituṃ ārabhi. Atha naṃ kākā parivāretvā tuṇḍehi
koṭṭetvā paripātesuṃ. Rājā bodhisattaṃ āmantetvā kiṃ nu kho
paṇḍita ime kākā kosiyaṃ paripātentīti pucchi. Bodhisatto
akāle mahārāja attano vasanaṭṭhānā nikkhamantā evarūpaṃ dukkhaṃ
paṭilabhanti yeva, tasmā akāle attano vasanaṭṭhānā nikkhamituṃ na
vaṭṭatīti imamatthaṃ pakāsento imaṃ gāthādvayamāha
      kāle nikkhamanā sādhu,    nākāle sādhu nikkhamo,
      akālena hi nikkhamma      ekakampi bahujjano
      na kiñci atthaṃ jāteti 1-  dhaṃkasenāva kosiyaṃ.
@Footnote: 1 jānetītipi.
      Dhīro vidhividhānaññū        paresaṃ vivarānugū
      sabbāmitte vasīkatvā     kosiyova sukhī siyāti.
     Tattha kāle nikkhamanā sādhūti mahārāja nikkhamanā nāma nikkhamanaṃ
vā parakkamanaṃ vā yuttamattakāle sādhu nākāle sādhu nikkhamoti akāle
pana attano vasanaṭṭhānato aññattha gantuṃ nikkhamanaṃ vā parakkamanaṃ
vā na sādhu. Akālena hīti ādīsu catūsu padesu paṭhamapadena saddhiṃ
tatiyaṃ dutiyena catutthaṃ yojetvā evaṃ attho veditabbo, attano
vasanaṭṭhānato hi koci puriso akāle nikkhamitvā vā parakkamitvā
vā na kiñci atthaṃ jāteti attano appamattakampi vuḍḍhiṃ
uppādetuṃ na sakkoti. Atha kho ekakampi bahujjano bahupi so
paccatthikajano ekaṃ akāle nikkhamantaṃ vā parakkamantaṃ vā ekakaṃ
samparivāretvā mahāvināsaṃ pāpeti. Tatrāyaṃ upamā, dhaṃkasenā va
kosiyanti yathā ayaṃ dhaṃkasenā imaṃ akāle nikkhamantañca parakkamantañca
kosiyaṃ tuṇḍehi vitudantā mahāvināsaṃ pāpeti, tathā.
Tasmā tiracchānagate ādiṃ katvā kenaci akāle attano vasanaṭṭhānato
na nikkhamitabbaṃ na parakkamitabbanti. Dutiyagāthāya dhīroti paṇḍito.
Vidhīti porāṇakapaṇḍitehi ṭhapitapaveṇi. Vidhānanti koṭṭhāso vā
saṃvidahanaṃ vā. Vivarānugūti vivaraṃ anugacchanto jānanto.
Sabbāmitteti sabbe amitte. Vasīkatvāti attano vase katvā.
Kosiyovāti imamhā bālakosiyā añño paṇḍitakosiyo viya.
Idaṃ vuttaṃ hoti yo ca kho paṇḍito imasmiṃ kāle nikkhamitabbaṃ
Parakkamitabbaṃ imasmiṃ kāle na nikkhamitabbaṃ na parakkamitabbanti
porāṇapaṇḍitehi ṭhapitassa paveṇisaṅkhātassa vidhino koṭṭhāsasaṅkhātaṃ
vidhānaṃ tassa vā vidhino vidhānaṃ saṃvidahanaṃ anuṭṭhānaṃ jānāti. So
vidhividhānaññū paresaṃ attano paccāmittānaṃ vivaraṃ ñatvā yathā nāma
paṇḍito kosiyo rattisaṅkhātena attano kālena nikkhamitvā ca
parakkamitvā ca tattha tattha sayitānaññeva kākānaṃ sīsāni chindamāno
te sabbe amitte vasīkatvā sukhī siyā evaṃ dhīropi kāle
nikkhamitvā parakkamitvā attano paccāmitte vasīkatvā sukhī niddukkho
bhaveyyāti.
     Rājā bodhisattassa vacanaṃ sutvā nivatti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
rājā ānando ahosi, paṇḍitāmacco pana ahamevāti.
                    Kosiyjātakaṃ chaṭṭhaṃ.
                       --------



             The Pali Atthakatha in Roman Book 37 page 276-278. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5479              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5479              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1724              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1716              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1716              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]