ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Kāmanītajātakaṃ
     tayo girinti idaṃ satthā jetavane viharanto kāmanītabrāhmaṇaṃ
nāma ārabbha kathesi.
     Vatthu paccuppannañca atītañca dvādasanipāte kāmajātake
āvibhavissati.
     Tesu pana dvīsu rājaputtesu jeṭṭhako āgantvā bārāṇasiyaṃ
rājā ahosi. Kaniṭṭho uparājā. Tesu rājā vatthukāmakilesakāmesu
atitto dhanalolo 1- ahosi. Tadā bodhisatto sakko devarājā
hutvā jambudīpaṃ olokento tassa rañño dvīsupi kāmesu atittabhāvaṃ
ñatvā imaṃ rājānaṃ niggahetvā lajjāpessāmīti brāhmaṇamāṇavakavaṇṇena
āgantvā rājānaṃ passi. Raññā ca kenatthena
āgatosi māṇavāti vutte ahaṃ mahārāja tīṇi nagarāni passāmi
khemāni subhikkhāni pahūtahatthiassarathapattihiraññasuvaṇṇālaṅkārabharitāni,
sakkā pana tāni appakeneva balena gaṇhituṃ, ahante tāni gahetvā
dātuṃ āgatoti āha. Kadā gacchāma māṇavāti vutte sve
@Footnote: 1 dhanalobhotipi.
Mahārājāti. Tena hi gacchāma, pātova āgaccheyyāsīti. Sādhu
mahārāja, vegena balaṃ sajjehīti vatvā sakko sakaṭṭhānameva gato.
Rājā punadivase bheriñcārāpetvā balasajjaṃ kārāpetvā amacce
pakkositvā hiyyo eko brāhmaṇamāṇavo uttarapañcāle
indapatte kekaketi imesu tīsu nagaresu rajjaṃ gahetvā dassāmīti
āha, ahaṃ taṃ māṇavaṃ ādāya tīsu nagaresu rajjaṃ gaṇhissāmi,
vegena taṃ pakkosathāti. Katthassa deva nivāso dāpitoti. Na
me tassa nivāsagehaṃ dāpitanti. Nivāsaparibbayo 1- pana dinnoti.
Sopi na dinnoti. Atha kahaṃ gamissāmāti 2-. Nagaravīthīsu
olokethāti. Te olokentā adisvā na passāma mahārājāti
āhaṃsu. Rañño māṇavaṃ apassantassa evaṃ mahantā issariyā
parihīnomhītī mahāsoko udapādi, hadayavatthu uṇhaṃ ahosi,
vatthulohitaṃ kuppi, lohitapakkhandikā udapādi. Vejjāpi tikicchituṃ
nāsakkhiṃsu. Tato tīhacatūhaccayena sakko āvajjamāno tassa taṃ
ābādhaṃ ñatvā tikicchissāmi nanti brāhmaṇavaṇṇena āgantvā
dvāre ṭhatvā vejjo brāhmaṇo tumhākaṃ tikicchanatthāya āgatoti
ārocāpesi. Rājā taṃ sutvā mahantamahantā rājavejjā maṃ
tikicchituṃ nāsakkhiṃsu, paribbayamassa 3- dāpetvā uyyojethāti āha.
Sakko taṃ sutvā mayhaṃ neva nivāsanaparibbayena 4- attho, vejjalābhampi
@Footnote: 1 nivāpapariccayotipi .  2 taṃ passissāmātītipi .  3 pariccayamassātipi.
@4 nivāpena pariccayenātipi.
Na gaṇhissāmi, tikicchissāmi naṃ, 1- rājā maṃ passatūti āha.
Rājā taṃ sutvā tena hi āgacchatūti āha. Sakko pavisitvā
jayāpetvā ekamantaṃ aṭṭhāsi. Rājā tvaṃ maṃ tikicchissasīti
āha. Āma devāti. Tena hi tikicchassūti āha. Sādhu
mahārāja, byādhino me lakkhaṇaṃ kathetha, kena kāraṇena uppanno,
kiṃ khāditaṃ vā pītaṃ vā nissāya udāhu diṭṭhaṃ vā sutaṃ vāti.
Tāta mayhaṃ byādhi sutaṃ nissāya uppannoti. Kinte sutanti.
Tāta eko māṇavo āgantvā mayhaṃ tīsu nagaresu rajjaṃ gaṇhitvā
dassāmīti āha, ahaṃ tassa nivāsanaṭṭhānaṃ vā nivāsaparibbayaṃ vā
na dāpesiṃ, so mayhaṃ kujjhitvā aññassa rañño santikaṃ gato
bhavissati, atha me evaṃ mahantā nāma issariyā parihīnomhīti
cintentassa ayaṃ byādhi uppanno, sace sakkosi tvaṃ, me kāmacittaṃ
nissāya uppannaṃ byādhiṃ tikicchāhīti etamatthaṃ pakāsento paṭhamaṃ
gāthamāha
                 tayo giriṃ antaraṃ kāmayāmi
                 pañcālo 2- kuruyo kekake ca,
                 tatuttariṃ brāhmaṇa kāmayāmi,
                 tikiccha maṃ brāhmaṇa kāmanītanti.
     Tattha tayo girinti tayo girī. Ayameva vā pāṭho. Yathā
ca sudassanagirino dvāraṃ hetaṃ pakāsatīti ettha sudassanadevanagaraṃ
@Footnote: 1 panātipi .  2 pañcālātipi.
Yujjhitvā duggaṇhatāya duccalanatāya sudassanagirīti vuttaṃ evamidhāpi
tīṇi nagarāni tayo girinti adhippetāni, tasmā ayamettha attho.
Tīṇi pana nagarāni tesañca antaraṃ tividhampi raṭṭhaṃ kāmayāmi.
Pañcālo kuruyo kekake cāti imāni tesaṃ raṭṭhānaṃ nāmāni tesu
pañcālo uttarapañcālo. Tattha kapilaṃ nāma nagaraṃ. Kuruyoti
kururaṭṭhaṃ. Tattha indapattaṃ nāma nagaraṃ. Kekake cāti paccatte
upayogavacanaṃ. Tena kekakaraṭṭhaṃ dasseti. Tattha kekakarājadhānī
yeva nagaraṃ. Tatuttarinti taṃ ahaṃ ito paṭiladdhā bārāṇasirajjā
tatuttariṃ tividhaṃ rajjaṃ kāmayāmi. Tikiccha maṃ brāhmaṇa kāmanītanti
imehi vatthukāmehi ca kilesakāmehi ca nītaṃ hataṃ pahataṃ sace sakkosi
tikiccha maṃ brāhmaṇāti.
     Atha naṃ sakko mahārāja tvaṃ mūlosadhādīhi atekiccho
ñāṇosadheneva tikicchitabboti vatvā dutiyaṃ gāthamāha
              kaṇhāhi daṭṭhassa karonti heke
              amanussaviṭṭhassa 1- karonti paṇḍitā,
              na kāmanītassa karoti koci,
              okkantasukkassa hi kā tikicchāti.
     Tattha kaṇhāhi daṭṭhassa karonti heketi ekacce hi tikicchakā
ghoravisena kāḷasappena daṭṭhassa mantehi ceva osadhehi ca tikicchaṃ
karonti. Amanussaviṭṭhassa karonti paṇḍitāti apare paṇḍitā
@Footnote: 1 amanussavaddhassātipi .pe.
Bhūtavejjā bhūtayakkhādīhi amanussehi viṭṭhassa gahitassa abhibhūtassa
balikammaparittakaraṇaosadhaparibhāvitādīhi tikicchaṃ karonti. Na
kāmanītassa karoti kocīti kāmehi pana nītassa kāmavasikassa puggalassa
aññatra paṇḍitehi na añño koci tikicchaṃ karoti, karontopi
kātuṃ samattho nāma natthi. Kiṃkāraṇā. Okkantasukkassa hi
kā tikicchāti okkantassa avakkantassa sukkassa kusaladhammassa
mariyādaṃ atikkantassa akusaladhamme patiṭṭhitassa puggalassa
mantosadhādīhi kā nāma tikicchā na sakkā etehi tikicchitunti.
     Itissa mahāsatto imaṃ kāraṇaṃ dassetvā uttariṃ evamāha
mahārāja sace tvaṃ tāni tīṇi rajjāni lacchasi, api nu kho imesu
catūsu nagaresu rajjaṃ kārento ekappahāreneva cattāri sāṭakayugāni
paridaheyyāsi, catūsu suvaṇṇapātīsu bhuñjeyyāsi catūsu sirisayanesu
sayeyyāsi, mahārāja taṇhāvasikena nāma bhavituṃ na vaṭṭati,
taṇhā nāmesā vipattimūlā, sā vaḍḍhamānā yo taṃ vaḍḍheti,
taṃ puggalaṃ aṭṭhasu mahānirayesu soḷasasu ussadanirayesu nānappakārappabhedesu
ca avasesaapāyesu khipatīti. Evaṃ rājānaṃ nirayādibhayena
tajjetvā mahāsatto dhammaṃ desesi. Rājāpissa dhammaṃ sutvā
vigatasoko hutvā tāvadeva nibyādhitaṃ pāpuṇi. Sakkopissa
ovādaṃ datvā sīlesu patiṭṭhāpetvā devalokameva gato. Sopi
tato paṭṭhāya dānādīni puññāni katvā yathā kammaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā kāmanītabrāhmaṇo ahosi, sakko pana ahamevāti.
                   Kāmanītajātakaṃ aṭṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 282-287. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5605              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5605              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=305              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1742              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1734              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]