ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                    10 Dutiyapalāyijātakaṃ
     dhajamaparimitanti idaṃ satthā jetavane viharanto palāyiparibbājakaṃ
ārabbha kathesi.
     Imasmiṃ pana vatthusmiṃ sopi paribbājako jetavanaṃ pāvisi.
Tasmiṃ khaṇe satthā mahājanaparivuto alaṅkatadhammāsane nisinno
manosilātale sīhanādaṃ nadanto sīhapotako viya dhammaṃ desesi.
Paribbājako dasabalassa brahmasarīrapaṭibhāgaṃ rūpaṃ puṇṇacandasassirikaṃ
mukhaṃ suvaṇṇapaṭṭasadisaṃ nalātañca disvā ko evarūpaṃ purisuttamaṃ
jinituṃ sakkhissatīti vatvā nivattitvā parisantaraṃ apavisitvā 1- palāyi.
Mahājano taṃ anubandhitvā nivattitvā satthu taṃ pavattiṃ ārocesi.
@Footnote: 1 pavisitvātipi.
Satthā na so paribbājako idāneva pubbepi mama suvaṇṇavaṇṇaṃ
mukhaṃ disvā palāto yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ bodhisatto rajjaṃ kāresi. Takkasilāyaṃ
eko gandhārarājā. So bārāṇasiṃ gahessāmīti caturaṅginiyā
senāya āgantvā nagaraṃ parivāretvā nagaradvāre ṭhito attano
balavāhanaṃ oloketvā ko ettakaṃ balavāhanaṃ jinituṃ sakkhissatīti
attano senaṃ vaṇṇetvā paṭhamaṃ gāthamāha
                  dhajamaparimitaṃ anantapāraṃ
                  duppasahaṃ, dhaṃkehi sāgaramiva
                  girimiva anilena duppasaho,
                  duppasaho ahamajja tādisenāti.
     Tattha dhajamaparimitanti idaṃ tāva me rathesu morapādaṃ ṭhapetvā
ussāpitadhajameva aparimitaṃ bahuṃ anekasatasaṅkhyaṃ. Anantapāranti
balavāhanampi me ettakā hatthī ettakā assā ettakā rathā
ettakā pattīti gaṇanaparicchedarahitaṃ annatapāraṃ. Duppasahanti na
sakkā paṭisattūhi sahituṃ abhibhavituṃ. Yathā kiṃ. Dhaṃkehi sāgaramiva.
Yathā sāgaro bahūhipi kākehi vegavikkhambhanavasena vā atikkamanavasena
vā duppasaho, evaṃ duppasahaṃ. Girimiva anilena duppasahoti
api ca me ayaṃ balakāyo yathā pabbato vātena akampaniyato
duppasaho tathā aññena balakāyena duppasaho. Duppasaho ahamajja
tādisenāti svāhaṃ iminā balena samannāgato ajja tādisena
Duppasahoti aṭṭālake ṭhitaṃ bodhisattaṃ sandhāya vadati.
     Athassa so puṇṇacandasassirīkaṃ attano mukhaṃ dassetvā bāla
mā vippalapasi, idāni te balavāhanaṃ mattavaravāraṇo viya naḷavanaṃ
viddhaṃsessāmīti santajjetvā dutiyaṃ gāthamāha
                mā bāliyaṃ vippalapi, na hissa tādisaṃ,
                vidayhase, na hi labhase nisedhakaṃ,
                āsajjasi gajamiva ekacārinaṃ
                yo taṃ padā naḷamiva pothayissatīti.
     Tattha mā bāliyaṃ vippalapīti mā attano bālabhāvaṃ vippalapi.
Na hissa tādisanti na hissa tādiso, ayameva vā pāṭho.
Tādiso anantapāraṃ me balavāhananti evarūpaṃ takkento rajjaṃ
gahetuṃ samattho nāma na hi assa na hotīti attho. Vidayhaseti
tvaṃ hi kevalaṃ rāgadosamohamānapariḷāhena vidayhasi yeva. Na hi
labhase nisedhakanti mādisaṃ pana pasayha abhibhavitvā nisedhakaṃ na tāva
labhasi, ajja taṃ āgataṃ 1- maggeneva palāpessāmi. Āsajjasīti
upagacchasi. Gajamiva ekacārinanti ekacārinaṃ mattavaravāraṇaṃ viya.
Yo taṃ padā naḷamiva pothayissatīti yo taṃ yathā nāma mattavaravāraṇo
pādā naḷaṃ potheti sañcuṇṇati evaṃ pothayissati. Taṃ tvaṃ
āsajjasīti attānaṃ sandhāyāha.
@Footnote: 1 āgatamaggenevātipi.
     Evaṃ tajjentassa panassa kathaṃ sutvā gandhārarājā olokento
kāñcanapaṭṭasadisamahānalātaṃ disvā attano gahaṇabhīto nivattitvā
palāyanto sakanagarameva agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā gandhārarājā palāyiparibbājako ahosi, bārāṇasirājā pana
ahamevāti.
                   Dutiyapalāyijātakaṃ dasamaṃ.
                   Kāsāvavaggo aṭṭhamo.
                      -----------
@Footnote:
@*** hanṛ´ānīṛ´ā´mḗmīkhṛ´amūla ***



             The Pali Atthakatha in Roman Book 37 page 290-294. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=5773              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=5773              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1757              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1757              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]