ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                       6 Bakajātakaṃ
     bhaddako vatāyaṃ pakkhīti idaṃ satthā jetavane viharanto ekaṃ
kuhakaṃ ārabbha kathesi.
     Taṃ hi satthā ānetvā dassitaṃ disvā na bhikkhave idāneva
kuhako, pubbepesa kuhako yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese ekasmiṃ sare maccho hutvā mahāparivāro vasi.
Atheko bako macche khādissāmīti sarassa āsannaṭṭhāne sīsaṃ
pātetvā pakkhe pasāretvā mandamando macche olokento
Aṭṭhāsi tesaṃ pamādaṃ āgamayamāno. Tasmiṃ khaṇe bodhisatto
macchagaṇaparivuto gocaraṃ gaṇhanto taṃ ṭhānaṃ pāpuṇi. Macchagaṇo
taṃ bakaṃ passitvā paṭhamaṃ gāthamāha
         bhaddako vatāyaṃ pakkhī    dijo kumudasannibho
         vūpasantehi pakkhehi     mandamandova jhāyatīti.
     Tattha mandamandova jhāyatīti abalabalo viya hutvā kiñci
ajānanto viya ekakova jhāyatīti.
     Atha naṃ bodhisatto oloketvā dutiyaṃ gāthamāha
         nāssa sīlaṃ vijānātha    anaññāya pasaṃsatha,
         amhe dijo na pāleti, tena pakkhī na phandatīti.
     Tattha anaññāyāti ajānitvā. Amhe dijo na pāletīti
esa dijo amhe na rakkhati na gopāyati kataraṃ nu kho etesu
kabalaṃ karissāmīti upadhāreti. Tena pakkhī na phandatīti tenāyaṃ
sakuṇo na phandati na calatīti.
     Evaṃ vutte macchagaṇo udakaṃ khobhetvā bakaṃ palāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
bako kuhako ahosi, maccharājā pana ahamevāti.
                     Bakajātakaṃ chaṭṭhaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 311-312. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6173              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6173              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=321              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1831              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1826              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1826              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]