บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8 Ekapadajātakaṃ iṅgha ekapadaṃ tātāti idaṃ satthā jetavane viharanto ekaṃ kuṭumbikaṃ ārabbha kathesi. Sāvatthivāsiko kireko kuṭumbiko ahosi. Athassa ekadivasaṃ aṅke nisinno putto atthassa dvāraṃ nāma pañhaṃ pucchi. So ca buddhavisayo esa pañho, na taṃ añño kathetuṃ sakkhissatīti Puttaṃ gahetvā jetavanaṃ gantvā satthāraṃ vanditvā bhante ayaṃ me dārako ūrumhi nisinno atthassa dvāraṃ nāma pañhaṃ pucchi, ahaṃ taṃ ajānanto idhāgato, kathetha bhante imaṃ pañhanti. Satthā na kho upāsaka ayaṃ dārako idāneva atthagavesako, pubbepi atthagavesako hutvā imaṃ pañhaṃ paṇḍite pucchi, porāṇakapaṇḍitāpissa kathesuṃ, bhavasaṅkhepagatattā pana na sallakkhesīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto seṭṭhikule nibbattitvā vayappatto pitu accayena seṭṭhiṭṭhānaṃ labhi. Athassa putto daharakumāro ūrumhi nisīditvāva tāta mayhaṃ ekaṃ padaṃ anekatthapadanissitaṃ 1- ekaṃ kāraṇaṃ kathethāti pucchanto paṭhamaṃ gāthamāha iṅgha ekaṃ padaṃ tāta anekatthapadanissitaṃ kiñci saṅgahitaṃ brūhi, yenatthe sādhayemaseti. Tattha iṅghāti yācanatthe codanatthe vā nipāto. Ekaṃ padanti ekaṃ kāraṇapadaṃ, ekaṃ kāraṇasaṅgahitaṃ vā byañjanapadaṃ. Anekatthapadanissitanti anekāni atthapadāni kāraṇapadāni nissitaṃ. Kiñci saṅgahitaṃ brūhīti kiñci ekaṃ bahunnaṃ padānaṃ saṅgāhikaṃ brūhi. Ayameva vā pāṭho. Yenatthe sādhayemaseti yena kena padena anekatthanissitena mayaṃ attano vuḍḍhiṃ sādheyyāma, taṃ me kathehīti pucchati. @Footnote: 1 ekapadaṃ anekatthanissitantipi. Athassa pitā kathento dutiyaṃ gāthamāha dakkheyyekapadaṃ tāta anekatthapadanissitaṃ tañca sīlena saṃyuttaṃ khantiyā upapāditaṃ alaṃ mitte sukhāpetuṃ amittānaṃ dukhāya vāti. Tattha dakkheyyekapadaṃ tātāti dakkheyyaṃ ekapadaṃ. Dakkheyyaṃ nāma lābhuppādakassa chekassa kusalassa ñāṇasampayuttaṃ viriyaṃ. Anekatthapadanissitanti evaṃ vuttappakāraviriyaṃ anekehi atthapadehi nissitaṃ. Katarehīti sīlādīhi. Teneva tañca sīlena saṃyuttanti ādimāha. Tassattho tañca panetaṃ viriyaṃ ācārasīlasaṃyuttaṃ adhivāsanakhantiyā upetaṃ mitte sukhāpetuṃ amittānaṃ dukkhāya alaṃ samatthaṃ, ko hi nāma lābhuppādakañāṇasampayuttakusalaviriyasamannāgato ācāra- khantisampanno mitte sukhāpetuṃ amitte vā dukkhāpetuṃ na sakkotīti. Evaṃ bodhisatto puttassa pañhaṃ kathesi. So pitarā kathitanayeneva attano atthaṃ sādhayitvā yathākammaṃ gato. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pitāputtā sotāpattiphale patiṭṭhitā. Tadā putto ayameva ahosi, bārāṇasiseṭṭhī pana ahamevāti. Ekapadajātakaṃ aṭṭhamaṃ. ------------The Pali Atthakatha in Roman Book 37 page 314-316. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6234 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6234 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=325 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1848 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1840 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1840 Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]