ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      4 Vigaticchajātakaṃ
     yaṃ passati na taṃ icchatīti idaṃ satthā jetavane viharanto
ekaṃ palāyiparibbājakaṃ ārabbha kathesi.
     So kira sakalajambudīpe paṭivādaṃ alabhitvā sāvatthiṃ āgantvā
ko mayā saddhiṃ vādaṃ kātuṃ samatthoti pucchitvā sammāsambuddhoti
sutvā mahājanaparivuto jetavanaṃ gantvā bhagavantaṃ catuparisamajjhe
dhammaṃ desentaṃ pañhaṃ pucchi. Athassa satthā taṃ vissajjetvā
ekaṃ nāma kinti pañhaṃ pucchi. So taṃ kathetuṃ asakkonto
uṭṭhāya palāyi. Nisinnaparisā ekapadeneva vo bhante paribbājako
niggahitoti āhaṃsu. Satthā nāhaṃ upāsakā idāneva taṃ ekapadeneva
niggaṇhāmi, pubbepi niggaṇhāmi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattetvā vayappatto kāme pahāya
isipabbajjaṃ pabbajitvā dīgharattaṃ himavante vasi. So pabbatā
oruyha ekaṃ nigamagāmaṃ nissāya gaṅgānivattane paṇṇasālāyaṃ
vāsaṃ kappesi. Atheko paribbājako sakalajambudīpe paṭivādaṃ
alabhitvā taṃ nigamagāmaṃ patvā atthi nu kho koci mayā saddhiṃ
vādaṃ kātuṃ samatthoti pucchitvā atthīti bodhisattassa ānubhāvaṃ
sutvā mahājanaparivuto tassa vasanaṭṭhānaṃ gantvā paṭisanthāraṃ katvā
nisīdi. Atha naṃ bodhisatto vaṇṇagandhaparibhāvitaṃ gaṅgāpānīyaṃ
Pavissasīti pucchi. Paribbājako vādena ottharanto kā gaṅgā
vālukāgaṅgā udakagaṅgā orimatīragaṅgā pārimatīragaṅgāti āha.
Bodhisatto tvaṃ pana paribbājaka ṭhapetvā udakavālukaṃ orimatīrañca
pārimatīrañca kahaṃ gaṅgaṃ labhissasīti āha. Paribbājako appaṭibhāṇo
hutvā uṭṭhāya palāyi. Tasmiṃ palāte bodhisatto sannisinnaparisāya
dhammaṃ desento imā gāthā avoca
        yaṃ passati na taṃ icchati,    yañca na passati taṃ kira icchati,
        maññāmi ciraṃ carissati,     na hi taṃ lacchati yaṃ so icchati.
        Yaṃ labhati na tena tussati,   yaṃ pattheti, laddhaṃ hīḷeti,
        icchā hi anantagocarā,   vigaticchānaṃ namo karomaseti.
     Tattha yaṃ passatīti yaṃ udakādiṃ passati taṃ gaṅgāti na icchati.
Yañca na passatīti yañca udakādivinimmuttaṃ gaṅgaṃ na passati, taṃ
kira icchati. Maññāmi ciraṃ carissatīti ahaṃ evaṃ maññāmi, ayaṃ
paribbājako evarūpaṃ gaṅgaṃ pariyesanto ciraṃ carissati, yathā vā
udakādivinimmuttaṃ gaṅgaṃ evaṃ rūpādivinimmuttaṃ attānampi pariyesanto
saṃsāre ciraṃ carissati. Na hi taṃ lacchatīti ciraṃ carantopi yaṃ taṃ
evarūpaṃ gaṅgaṃ vā attānaṃ vā icchati taṃ na lacchati. Yaṃ
labhatīti yaṃ udakādiṃ vā rūpādiṃ vā labhati tena na tussati. Yaṃ
pattheti laddhaṃ hīḷetīti evaṃ laddhena atussanto yaṃ yaṃ sampattiṃ
pattheti taṃ taṃ labhitvā kiṃ etāyāti hīḷeti avamaññati. Icchā
hi anantagorāti yasmā laddhaṃ laddhaṃ hīḷetvā aññaṃ aññaṃ
Ārammaṇaṃ icchanato ayaṃ icchā nāma taṇhā anantagocarā.
Vigaticchānaṃ namo karomaseti tasmā ye vigaticchā buddhādayo tesaṃ
mayaṃ namakāraṃ karomāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
paribbājako etarahi paribbājako ahosi, tāpaso pana ahamevāti.
                   Vigaticchajātakaṃ catutthaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 343-345. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6779              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6779              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=338              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1911              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1900              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1900              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]