ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     5 Mūlapariyāyajātakaṃ
     kālo ghasati bhūtānīti idaṃ satthā ukkaṭṭhaṃ nissāya subhagavane
viharanto mūlapariyāyasuttantaṃ ārabbha kathesi.
     Tadā kira pañcasatā brāhmaṇā tiṇṇaṃ vedānaṃ pāragū
sāsane pabbajitvā tīṇi piṭakāni uggaṇhitvā mānamadamattā
hutvā sammāsambuddhopi tīṇi piṭakāni jānāti, mayampi tāni
jānāma, evaṃ sante kiṃ tassa amhehi nānākaraṇanti buddhupaṭṭhānaṃ
na gacchanti paṭipakkhā hutvā caranti. Athekadivasaṃ satthā tesu
āgantvā attano santike sannisinnesu aṭṭhahi bhūmīhi
paṭimaṇḍitvā mūlapariyāyasuttaṃ kathesi. Te na kiñci sallakkhiṃsu.
Atha nesaṃ etadahosi mayaṃ amhehi sadisā paṇḍitā natthīti mānaṃ
karoma, idāni pana na kiñci jānāma, buddhehi sadiso paṇḍito
nāma natthi, aho buddhaguṇā nāmāti. Te tato paṭṭhāya
Nīhatamānā hutvā uddhatadāṭhā viya sappā nibbisevanā jātā.
Satthā ukkaṭṭhāyaṃ yathābhirantaṃ viharitvā vesāliṃ gantvā gotamake
cetiye gotamakasuttantaṃ kathesi. Dasasahassī lokadhātu kampi. Taṃ
sutvā te bhikkhū arahattaṃ pāpuṇiṃsu. Mūlapariyāyasuttantapariyosāne
pana satthari ukkaṭṭhāyaṃ viharante yeva bhikkhū dhammasabhāyaṃ kathaṃ
samuṭṭhāpesuṃ āvuso aho buddhānaṃ ānubhāvo, te nāma brāhmaṇā
pabbajitvā tathā mānamadamattā bhagavatā mūlapariyāyadesanāya nīhatamānā
katāti. Satthā āgantvā kāyanuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave
idāneva pubbepāhaṃ ime evaṃ mānapaggahitasire vicarante nīhatamāne
akāsiṃ yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto tiṇṇaṃ vedānaṃ pāragū
disāpāmokkho ācariyo hutvā pañcamāṇavakasatānaṃ mante vācesi.
Te pañcasatā niṭṭhitasippā sippesu anuyogaṃ datvā yattakaṃ
amhe jānāma, ācariyopi tattakameva, viseso natthīti mānathaddhā
hutvā ācariyassa santikaṃ na gacchanti vattapaṭivattaṃ na karonti.
Te ekadivasaṃ ācariye badararukkhamūle nisinne taṃ vambhetukāmā
badararukkhaṃ nakhena ākoṭetvā nissāro cāyaṃ rukkhoti āhaṃsu.
Bodhisatto attano vambhanabhāvaṃ ñatvā antevāsikā ekaṃ vo
pañhaṃ pucchissāmīti āha. Te haṭṭhapahaṭṭhāva vadetha,
Kathessāmāti. Ācariyo pañhaṃ pucchanto paṭhamaṃ gāthamāha
        kālo ghasati bhūtāni      sabbāneva sahattanā,
        yo ca kālaghaso bhūto    sa bhūtapacaniṃ pacīti.
     Tattha kāloti purebhattakālopi pacchābhattakālopīti evamādi.
Bhūtānīti sattādhivacanametaṃ. Na kālo bhūtānaṃ cammamaṃsādīni
luñcitvā khādati, api ca kho nesaṃ āyuvaṇṇabalāni khepento
yobbanaṃ maddanto ārogyaṃ vināsento ghasati khādatīti vuccati.
Evaṃ ghasanto ca na kiñci vajjento sabbāneva ghasati. Na
kevalañca bhūtāneva api ca kho sahattanā attānampi ghasati,
purebhattakālo pacchābhattakālaṃ na pāpuṇāti. Esa nayo
pacchābhattakālādīsu. Yo ca kālaghaso bhūtoti khīṇāsavassetaṃ adhivacanaṃ.
So hi ariyamaggena āyatiṃ paṭisandhikālaṃ khepetvā khāditvā
ṭhitattā kālaghasoti vuccati. Sa bhūtapacaniṃ pacīti yāyaṃ taṇhā
apāyesu bhūte pacati taṃ ñāṇagginā paci dahi bhasmamakāsi.
Tena bhūtapacaniṃ pacīti vuccati. Pajanintipi pāṭho. Janitaṃ
nibbattitanti attho.
     Imaṃ pañhaṃ sutvā māṇavesu ekopi jānituṃ samattho nāhosi.
Atha ne bodhisatto mā kho tumhe ayaṃ pañho tīsu vedesu
atthīti saññaṃ akarittha, tumhe yamahaṃ jānāmi, taṃ sabbaṃ jānāmāti
maññamānā maṃ badararukkhasadisaṃ karotha, mama tumhehi  aññātassa
bahuno pajānanabhāvaṃ na jānātha, gacchatha, sattame divase kālaṃ
Dammi, ettakena kālena imaṃ pañhaṃ cintethāti. Te bodhisattaṃ
vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi
pañhassa neva antaṃ na koṭiṃ passiṃsu. Te sattame divase
ācariyassa santikaṃ āgantvā vanditvā nisīditvā kiṃ bhaddamukhā
jānātha pañhanti vutte na jānāmāti vadiṃsu. Puna bodhisatto
te garahamāno dutiyaṃ gāthamāha
       bahūni narasīsāni      lomasāni brahāni ca
       gīvāsu paṭimukkāni    kocidevettha kaṇṇavāti.
     Tassattho bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni
lomasāni, sabbāni mahantāni, gīvāsu yeva ṭhapitāni, na tālaphalaṃ viya
hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha
pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti
paññavā. Kaṇṇachiddaṃ pana na kassaci natthi.
     Iti te māṇavake kaṇṇachiddamattameva tumhākaṃ bālānaṃ
atthi, na paññāti garahitvā pañhaṃ vissajjesi. Te sutvā
aho ācariyā nāma mahantāti khamāpetvā nīhatamānā bodhisattaṃ
upaṭṭhahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahamevāti.
                  Mūlapariyāyajātakaṃ pañcamaṃ.
                       ---------



             The Pali Atthakatha in Roman Book 37 page 345-348. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6827              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6827              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1920              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1907              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1907              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]