ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                   6 Bālovādajātakaṃ 1-
     hantvā ghatvā vadhitvā cāti idaṃ satthā vesāliyaṃ 2- upanissāya
kūṭāgārasālāyaṃ viharanto sīhasenāpatiṃ ārabbha kathesi.
     So hi bhagavantaṃ saraṇaṃ gantvā nimantetvā samaṃsakaṃ bhattaṃ
adāsi. Nigaṇṭhā taṃ sutvā kupitā anattamanā tathāgataṃ
viheṭhetukāmā samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ bhuñjatīti
akkosiṃsu. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
nigaṇṭhanāṭaputto samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ bhuñjatīti saddhiṃ
parisāya akkosanto āhiṇḍatīti. Taṃ sutvā satthā na bhikkhave
nigaṇṭho nāṭaputto idāneva maṃ uddissa kataṃ maṃsaṃ khādanena
garahati, pubbepi garahi yevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto isipabbajjaṃ pabbajitvā
loṇambilasevanatthāya himavantato bārāṇasiṃ āgantvā punadivase
nagaraṃ bhikkhāya pāvisi. Atheko kuṭumbiko tāpasaṃ viheṭhessāmīti
gharaṃ pavesetvā paññatte āsane nisīdāpetvā macchamaṃsena
parivisitvā bhattakiccāvasāne ekamantaṃ nisīditvā idaṃ maṃsaṃ tumhe
yeva uddissa pāṇe māretvā kataṃ, idaṃ akusalaṃ mā amhākameva
tumhākampi hotūti vatvā paṭhamaṃ gāthamāha
@Footnote: 1 telovādajātakantipi .  2 vesālintipi.
        Hantvā ghatvā vadhitvā ca     deti dānaṃ asaññato,
        īdisaṃ bhattaṃ bhuñjamāno        sa pāpamupalimpatīti.
     Tattha hantvāti paharitvā. Ghatvāti kilametvā. Vadhitvāti
māretvā. Deti dānaṃ asaññatoti asaññato dussīlo evaṃ
katvā dānaṃ deti. Īdisaṃ bhattaṃ bhuñjamāno sa pāpamupalimpatīti
īdisaṃ uddissa kataṃ bhattaṃ bhuñjamāno so samaṇopi pāpena
upalimpati saṃyujjati yevāti.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
        puttadārampi ce hantvā     deti dānaṃ asaññato,
        bhuñjamānopi sappañño       na pāpamupalimpatīti.
     Tattha bhuñjamānopi sappaññoti tiṭṭhatu aññesaṃ maṃsaṃ
puttadāraṃ vadhitvāpi dussīlena dinnaṃ sappañño khantimettādiguṇasampanno
taṃ bhuñjamānopi pāpena na upalimpatīti.
     Evamassa bodhisatto dhammaṃ kathetvā uṭṭhāyāsanā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
kuṭumbiko nigaṇṭho nāṭaputto ahosi, tāpaso pana ahamevāti.
                  Bālovādajātakaṃ chaṭaṭhamaṃ.
                      ----------



             The Pali Atthakatha in Roman Book 37 page 349-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=6903              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=6903              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=342              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1927              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1914              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1914              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]