ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page358.

10 Kapijātakaṃ ayaṃ isī upasamasaññame ratoti idaṃ satthā jetavane viharanto ekaṃ kuhakabhikkhuṃ ārabbha kathesi. Tassa hi kuhakabhāvo bhikkhūsu pākaṭo jāto. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asuko bhikkhu niyyānike buddhasāsane pabbajitvā kuhakavattaṃ pūretīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave esa bhikkhu idāneva kuhako, pubbepi kuhakova aggimattassa kāraṇā makkaṭo hutvā kuhakamakāsīti 1- vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto puttassa ādhāvitvā paridhāvitvā vicaraṇakāle brāhmaṇiyā matāya puttaṃ aṅkenādāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā tampi puttaṃ tāpasakumāraṃ katvā paṇṇasālāyaṃ vāsaṃ kappesi. Vassārattasamaye ca acchinnadhāre deve vassante eko makkaṭo sītena pīḷito dante khādanto kampento vicarati. Bodhisatto mahante dārukkhandhe āharitvā aggiṃ katvā mañcake nipajji. Puttakopissa pāde parimajjamāno nisīdi. So makkaṭo ekassa matatāpasassa santakāni vakkalāni nivāsetvā pārupetvā ca ajinacammaṃ ekaṃsaṃ katvā @Footnote: 1 kohaññamakāsītipi.

--------------------------------------------------------------------------------------------- page359.

Kājakamaṇḍaluṃ ādāya isivesena āgantvā paṇṇasāladvāre aggikāraṇā kuhakakammaṃ katvā aṭṭhāsi. Tāpasakumāro taṃ disvā tāta tāpaso eko sītapīḷito kampamāno tiṭṭhati, idha naṃ pakkosatha, visīvessatīti pitaraṃ āyācanto paṭhamaṃ gāthamāha ayaṃ isī upasamasaññame rato sa tiṭṭhati sisirabhayena addhito, handa ayaṃ pavisatumaṃ agārakaṃ, vinetu sītaṃ darathañca kevalanti . Tattha upasamasaññame ratoti rāgādiupasame ca sīlasaññame ca rato. Sa tiṭṭhatīti so tiṭṭhati. Sisirabhayenāti vātavuṭṭhijanitassa sisirassa bhayena. Addhitoti pīḷito. Pavisatumanti pavisatu imaṃ. Kevalanti sakalaṃ anavasesaṃ. Bodhisatto puttassa vacanaṃ sutvā uṭṭhāya olokento makkaṭabhāvaṃ ñatvā dutiyaṃ gāthamāha nāyaṃ isī upasamasaññame rato, kapi ayaṃ dumbarasākhagocaro, 1- so dūsako rosako cāpi jammo, sace vaje imampi dūsaye gharanti. Tattha dumbarasākhagocaroti 1- dumbarānaṃ 2- sākhagocaro. So dūsako rosako cāpi jammoti so eva gatagataṭṭhānassa dūsanato @Footnote: 1 dumavarasākhagocarotipi . 2 dumavarānantipi.

--------------------------------------------------------------------------------------------- page360.

Dūsako ghaṭṭanatāya rosako lāmakabhāvena jammo. Sace vajeti yadi imaṃ paṇṇasālaṃ upavaje paviseyya sabbaṃ uccārapassāvakaraṇena ca aggidānena ca dūseyyāti. Evañca pana vatvā bodhisatto ummukaṃ gahetvā taṃ santāsetvā palāpesi. So uppatitvā vanaṃ pakkhanto 1- tathā pakkhanto yeva ahosi, na puna taṃ ṭhānaṃ agamāsi. Bodhisatto abhiññā ca samāpattiyo ca nibbattetvā tāpasakumārassa kasiṇaparikammaṃ ācikkhi. So ca abhiññā ca samāpattiyo ca uppādesi. Te ubhopi aparihīnajjhānā brahmalokaparāyanā ahesuṃ. Satthā na bhikkhave idāneva porāṇakato paṭṭhāyapesa kuhako yevāti imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ. Tadā makkaṭo kuhako bhikkhu ahosi, putto rāhulo, pitā pana ahamevāti. Kapijātakaṃ dasamaṃ. Sigālavaggo dasamo. Dukanipātavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 37 page 358-360. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=7085&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=7085&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=350              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1960              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1947              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1947              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]