ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       tacasārajātakaṃ
     amittahatthatthagatāti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi.
     Tadā hi satthā na bhikkhave idāneva pubbepi tathāgato
paññavā upāyakusaloyevāti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
gāmake kuṭumbikakule nibbattitvāti sabbaṃ purimajātakaniyāmeneva
kathetabbaṃ. Idha pana vejje mate gāmavāsino manussamārakāti
te dārake kudaṇḍakehi 1- bandhitvā rañño dassessāmāti bārāṇasiṃ
nayiṃsu. Bodhisatto antarāmaggeyeva sesadārakānaṃ ovādaṃ adāsi
tumhe mā bhāyittha rājānaṃ disvāpi abhītā tuṭṭhindriyā
bhaveyyātha rājā amhehi saddhiṃ paṭhamataraṃ kathessati tato
paṭṭhāya ahaṃ jānissāmīti. Te sādhūti sampaṭicchitvā tathā kariṃsu.
Rājā te abhīte tuṭṭhindriye disvā ime manussamārakāti kudaṇḍakabandhā
ānītā evarūpaṃ dukkhaṃ pattāpi na bhāyanti tuṭṭhindriyāyeva
kinnukho etesaṃ asocanakāraṇaṃ pucchissāmi neti pucchanto paṭhamaṃ
gāthamāha
@Footnote: 1. gaddūlehi.
               Amittahatthatthagatā       tacasārasamappitā
               pasannamukhavaṇṇātha        kasmā tumhe na socathāti.
     Tattha amittahatthatthagatāti kudaṇḍakehi gīvāyaṃ bandhitvā
ānentānaṃ amittānaṃ hatthagatā. Tacasārasamappitāti veḷudaṇḍakehi
bandhattā evamāha. Kasmāti evarūpaṃ byasanaṃ pattāpi tumhe
kiṃkāraṇā na socathāti pucchati.
     Taṃ sutvā bodhisatto sesagāthā abhāsi
               na socanāya paridevanāya
               attho ca labbhā api appakopi
               socantamenaṃ dukkhitaṃ viditvā
               paccatthikā attamanā bhavanti
               yato ca kho paṇḍito āpadāsu
               na vedhati atthavinicchayaññū
               paccatthikāssa dukkhitā bhavanti
               disvā sukhaṃ adhikāraṃ 1- purāṇaṃ
               jappena mantena subhāsitena
               anuppadānena paveṇiyā vā
               yathā yathā yattha labhetha atthaṃ
               tathā tathā tattha parakkameyya
               yato ca jāneyya alabbhaneyyo
@Footnote: 1. mukhaṃ avikāraṃ.
               Mayā vā aññena vā esa attho
               asocamāno adhivāsayeyya
               kammaṃ daḷhaṃ kinti karomidānīti.
     Tattha atthoti vuḍḍhi. Paccatthikā attamanāti etaṃ purisaṃ
socantaṃ dukkhitaṃ viditvā paccāmittā tuṭṭhacittā honti tesaṃ
tussanakāraṇaṃ nāma paṇḍitena kātuṃ na vaṭṭatīti dīpeti. Yatoti
yadā. Na vedhatīti cittutrāsabhayena na kampati. Atthavinicchayaññūti
tassa tassa atthassa vinicchayakusalo. Jappenāti mantaparijappanena.
Mantenāti paṇḍitehi saddhiṃ mantaggahaṇena. Subhāsitenāti
piyavacanena. Anuppadānenāti lañcadānena. Paveṇiyāti
kulavaṃsena. Idaṃ vuttaṃ hoti mahārāja paṇḍitena nāma āpadāsu
uppannāsu na socitabbaṃ na kilamitabbaṃ imesu pana pañcasu kāraṇesu
aññataravasena paccāmittā jinitabbā sace hi sakkoti mantaṃ
parijappitvā mukhabandhaṃ katvāpi te jinitabbā tathā asakkontena
paṇḍitena tehi saddhiṃ mantetvā ekaṃ upāyaṃ sallakkhetvā jinitabbā
piyavacanaṃ vattuṃ sakkontena piyaṃ vatvāpi te jinitabbā tathā
asakkontena vinicchayāmaccānaṃ lañcampi datvā jinitabbā tathā
asakkontena kulavaṃsaṃ kathetvā mayaṃ asukappaveṇiyā āgatā tumhākañca
ekova pubbapurisoti evaṃ vijjamānaññātikoṭiṃ ghaṭetvāpi
jinitabbāevāti. Yathā yathāti etesu pañcasu kāraṇesu yena
yena kāraṇena yattha yattha attano vuḍḍhiṃ labheyya. Tathā
Tathāti tena tena kāraṇena tattha tattha parakkameyya parakkamaṃ
katvā paccatthike jineyyāti adhippāyo. Yato ca jāneyyāti
yadā pana jāneyya mayā vā aññena vā esa attho
alabbhaneyyo nānappakārena vāyamitvāpi na sakkā laddhuṃ tadāpi
paṇḍitapuriso asocamāno akilamāno mayā pubbe kataṃ kammaṃ
daḷhaṃ thiraṃ na sakkā paṭibāhituṃ idāni kiṃ sakkā kātunti
adhivāseyyāti.
     Rājā bodhisattassa dhammakathaṃ sutvā kammaṃ sodhetvā
niddosabhāvaṃ ñatvā kudaṇḍake nīharāpetvā mahāsattassa mahantaṃ yasaṃ
datvā attano atthadhammānusāsakaamaccaratanaṃ akāsi. Sesadārakānampi
yasaṃ datvā ṭhānantarāni adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
bārāṇasīrājā ānando ahosi dārakā therānutherā paṇḍitadārako
pana ahamevāti.
                    Tacasārajātakaṃ aṭṭhamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 485-488. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10072              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10072              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=788              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3663              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3622              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3622              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]