ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      mittavindukajātakaṃ
     kyāhaṃ devānamakaranti idaṃ satthā jetavane viharanto ekaṃ
dubbacabhikkhuṃ ārabbha kathesi.
     Vatthu mahāmittavindukajātake āvibhavissati. Ayaṃ pana mittavinduko
samudde khitto atriccho hutvā purato gantvā
Nerayikasattānaṃ pacanaṭṭhānaṃ ussudanirayaṃ 1- disvā ekaṃ nagaranti saññāya
pavisitvā khuracakkaṃ āsādeti. Tadā bodhisatto devaputto
hutvā ussudanirayacārikaṃ carati. So taṃ disvā pucchanto paṭhamaṃ
gāthamāha
       kyāhaṃ devānamakaraṃ        kiṃ pāpaṃ pakataṃ mayā
       yaṃ me sirasmiṃ ohacca      cakkaṃ bhamati matthaketi.
     Tattha kyāhaṃ devānamakaranti sāmi devaputta kinnāma ahaṃ
devānaṃ akariṃ kiṃ maṃ devā bādhenti. Kiṃ pāpaṃ pakataṃ mayāti
dukkhamahantatāya vedanāpatto attanā katapāpaṃ asallakkhento
evamāha. Yaṃ meti yena pāpena mama sirasmiṃ ohacca ohanitvā
idaṃ khuracakkaṃ mama matthake bhamati taṃ kinnāmāti.
     Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
       atikkamma ramaṇakaṃ          sadāmattañca dubbakaṃ 2-
       brahmatarañca pāsādaṃ       kenaṭṭhena idhāgatoti.
     Tattha ramaṇakanti phalikapāsādaṃ. Dubbakanti maṇipāsādaṃ.
Sadāmattanti rajatapāsādaṃ. Brahmatarañca pāsādanti
suvaṇṇapāsādañca. Kenaṭṭhenāti tvaṃ etesu ramaṇakādīsu catasso aṭṭha
soḷasa dvattiṃsāti etā devadhītaro pahāya te pāsāde atikkamitvā
kena kāraṇena idha āgatoti.
     Tato mittavinduko tatiyaṃ gāthamāha
@Footnote: 1 ussadanirayaṃ. 2 dūbhakaṃ.
       Ito bahutarā bhogā       atra maññe bhavissare
       iti etāya saññāya       passa maṃ byasanaṃ gatanti.
     Tattha ito bahutarāti imesu catūsu pāsādesu bhogehi atirekatarā
bhavissanti.
     Tato bodhisatto sesagāthā abhāsi
       catubbhi aṭṭhajjhagamā        aṭṭhakābhi ca soḷasa
       soḷasābhi ca dvattiṃsa       atricchaṃ cakkamāsado
       icchāhatassa posassa       cakkaṃ bhamati matthake
       upari visālā duppūrā      icchāvisadagāminī
       ye ca taṃ anugijjhanti       te honti cakkadhārinoti.
     Tattha upari visālāti mittavinduka taṇhā nāmesā āseviyamānā
upari visālā honti paṭṭhanā 1- taṇhā nāma mahāsamuddo
viya duppūrā rūpādīsu taṃ taṃ ārammaṇaṃ icchamānāya icchāya
paṭṭhanāya visadagāminī tasmā ye purisā taṃ evarūpaṃ taṇhaṃ anugijjhanti
punappunaṃ giddhā hutvā gaṇhanti te honti cakkadhārinoti te
etaṃ khuracakkaṃ dhārentīti vadati.
     Mittavindukaṃ pana kathentameva nippīḷiyamānaṃ tampi cakkaṃ bhassi.
Tena so puna kathetuṃ nāsakkhi. Devaputto attano devaṭṭhānameva
gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
@Footnote: 1. patthaṭā.
Mittavinduko dubbacabhikkhu ahosi devaputto pana ahamevāti.
                    Mittavindukajātakaṃ navamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 488-491. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10148              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10148              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=793              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3680              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3644              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3644              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]