ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     culladhanuggahajātakaṃ
     sabbaṃ bhaṇḍanti idaṃ satthā jetavane viharanto purāṇadutiyikāya
palobhanaṃ (bhikkhuṃ) ārabbha kathesi.
     Kena bhikkhu ukkaṇṭhāpitoti vutte purāṇadutiyikāya bhanteti
vutte satthā esā bhikkhu itthī na idāneva tuyhaṃ anatthakārikā
pubbepi te etaṃ nissāya asinā sīsaṃ chinnanti vatvā bhikkhūhi
yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko bārāṇasīvāsī brāhmaṇamāṇavo
takkasilāyaṃ sabbasippāni uggaṇhitvā dhanukamme nipphattiṃ patto
culladhanuggahapaṇḍito nāma ahosi. Athassa ācariyo ayaṃ mayā

--------------------------------------------------------------------------------------------- page507.

Sadisaṃ sippaṃ uggaṇhīti attano dhītaraṃ adāsi. So taṃ gahetvā bārāṇasiṃ gamissāmīti maggaṃ paṭipajji. Antarāmagge eko vāraṇo ekaṃ padesaṃ suññamakāsi. Taṃ ṭhānaṃ abhiruyhituṃ na koci ussahati. Culladhanuggahapaṇḍito manussānaṃ vārentānaññeva bhariyaṃ gahetvā aṭavīmukhaṃ abhiruyhi. Athassa aṭavīmajjhe vāraṇo uṭṭhahi. So taṃ kumbhe sarena vijjhi. Saro vinivijjhitvā pacchābhāgena nikkhami. Vāraṇo tattheva pati. Dhanuggahapaṇḍito taṃ ṭhānaṃ khemaṃ katvā purato aññaṃ aṭaviṃ pāpuṇi. Tatthāpi paññāsa corā maggaṃ hananti. Tampi so manussehi vāriyamāno abhiruyhi. Tesaṃ corānaṃ mige vadhitvā maggasamīpe maṃsaṃ pacitvā khādantānaṃ ṭhitaṭṭhānaṃ pāpuṇi. Tadā taṃ corā alaṅkatapaṭiyattāya bhariyāya saddhiṃ āgacchantaṃ disvā gaṇhissāma nanti ussāhaṃ kariṃsu. Corajeṭṭhako purisalakkhaṇakusalo. So taṃ oloketvāva uttamapuriso ayanti ñatvā ekassapi uṭṭhahituṃ nādāsi. Dhanuggahapaṇḍito gaccha amhākampekaṃ maṃsasūlaṃ dethāti vatvā maṃsaṃ āharāti tesaṃ santikaṃ bhariyaṃ pesesi. Sā gantvā ekaṃ kira maṃsasūlaṃ dethāti āha. Corajeṭṭhako anaggho purisoti maṃsasūlaṃ dāpesi. Corā amhehi kira pakkaṃ khāditanti apakkamaṃsasūlaṃ adaṃsu. Dhanuggaho attānaṃ sambhāvetvā mayhaṃ apakkamaṃsaṃ dadantīti corānaṃ kujjhi. Corā kiṃ ayameva eko puriso mayaṃ itthiyoti kujjhitvā uṭṭhahiṃsu. Dhanuggaho ekūnapaññāsa jane

--------------------------------------------------------------------------------------------- page508.

Ekūnapaññāsakaṇḍehi vijjhitvā pātesi. Corajeṭṭhakaṃ vijjhituṃ kaṇḍaṃ nāhosi. Tattha 1- kira kaṇḍanāḷiyaṃ samapaṇṇāsameva kaṇḍāni. Tesu ekena vāraṇaṃ vijjhi. Ekūnapaññāsakaṇḍehi core vijjhitvā corajeṭṭhakaṃ pātetvā tassa ure nisinno sīsamassa chindissāmīti bhariyāya hatthato asiṃ āharāpesi. Sā taṃkhaṇaṃyeva corajeṭṭhakalobhaṃ katvā corassa hatthe tanuṃ 2- sāmikassa hatthe talaṃ 3- ṭhapesi. Coro tanudaṇḍaṃ parāmasitvā asiṃ nīharitvā dhanuggahassa sīsaṃ chindi. So taṃ ghātetvā itthiṃ ādāya gacchanto jātigottaṃ pucchi. Sā takkasilāyaṃ disāpāmokkhassa ācariyassa dhītāmhīti āha. Kena tvaṃ iminā laddhāti. Mayhaṃ pitā ayaṃ mayā sadisaṃ katvā sippaṃ sikkhatīti tusitvā mampi imassa adāsi sāhaṃ tayi sinehaṃ katvā attano kuladattiyaṃ sāmikaṃ mārāpesinti. Corajeṭṭhako kuladattiyaṃ tāvesā sāmikaṃ mārāpesi aññaṃ panekaṃ disvā mampi evameva karissati imaṃ chaḍḍetuṃ vaṭṭatīti cintetvā gacchanto antarāmagge ekaṃ kunnadiṃ uttānatalaṃ taṃkhaṇāgataṃ pūraṃ 4- disvā bhadde imissā nadiyā suṃsumārā kakkhalā kiṃ karomāti āha. Sāmi tvaṃ ābharaṇabhaṇḍaṃ mama uttarāsaṅgena bhaṇḍikaṃ katvā paratīraṃ netvā puna āgantvā maṃ gahetvā gacchāti. So sādhūti sabbaṃ ābharaṇabhaṇḍaṃ ādāya nadiṃ otaritvā taranto viya paratīraṃ patvā taṃ chaḍḍetvā pāyāsi. Sā taṃ disvā sāmi kiṃ maṃ @Footnote: 1 tassa. 2 tharuṃ. 3 thalaṃ. 4 taṃkhaṇodakapūraṃ.

--------------------------------------------------------------------------------------------- page509.

Chaḍḍetvā viya gacchasi kasmā evaṃ karosi ehi mampi ādāya gacchāti tena saddhiṃ sallapantī paṭhamaṃ gāthamāha sabbaṃ bhaṇḍaṃ samādāya pāraṃ tiṇṇosi brāhmaṇa pacchā gaccha lahuṃ khippaṃ mampi tārehi dāni bhoti 1-. Tattha lahuṃ khippanti lahuṃ pacchā gaccha khippaṃ mampi tārehi idāni bhoti attho. Coro taṃ sutvā paratīre ṭhitoyeva dutiyaṃ gāthamāha asanthutaṃ maṃ cirasanthutena nimisi bhotī adhuvaṃ dhuvena mayāpi bhotī nimineyya aññaṃ ito ahaṃ dūrataraṃ gamissanti. Sā heṭṭhā vuttatthāyeva. Coro pana itopi ahaṃ dūrataraṃ gamissaṃ tiṭṭha tvanti vatvā tassā viravantiyāva ābharaṇabhaṇḍaṃ ādāya palāyi. Tato sā bālā atricchatāya evarūpaṃ byasanaṃ pattā anāthā hutvā avidūre ekaṃ eḷagaṇigumbaṃ 2- upasaṅkamitvā rodamānā nisīdi. Tasmiṃ khaṇe sakko lokaṃ volokento taṃ atricchatāhataṃ sāmikā ca corā ca parihīnaṃ rodamānaṃ disvā etaṃ niggaṇhitvā lajjāpetvā āgamissāmīti mātaliñca pañcasikhañca ādāya tattha @Footnote: 1 tārehi dānito. 2 eḷagalāgumbaṃ.

--------------------------------------------------------------------------------------------- page510.

Āgantvā nadītīre ṭhatvā mātali tvaṃ maccho bhava pañcasikha tvaṃ sakuṇo bhava ahaṃ pana sigālo hutvā mukhena maṃsapiṇḍaṃ gahetvā etissā sammukhaṭṭhānaṃ gamissāmi tvaṃ mayi tattha gate udakato ullaṅghitvā mama purato pata athāhaṃ mukhena gahitamaṃsapiṇḍaṃ chaḍḍetvā macchaṃ gahetuṃ pakkhandissāmi tasmiṃ khaṇe tvaṃ pañcasikha taṃ maṃsapiṇḍaṃ gahetvā ākāse uppati tvaṃ mātali udake patāti āṇāpesi. Sādhu devāti. Mātali maccho ahosi. Pañcasikho sakuṇo ahosi. Sakko sigālo hutvā maṃsapiṇḍaṃ mukhenādāya tassā sammukhaṭṭhānaṃ agamāsi. Maccho udakā uppatitvā sigālassa purato pati. So mukhena gahitaṃ maṃsapiṇḍaṃ chaḍḍetvā macchassatthāya pakkhandi. Maccho uppatitvā udake pati. Sakuṇo maṃsapiṇḍaṃ gahetvā ākāse uppati. Sigālo ubhopi alabhitvā eḷagaṇigumbaṃ olokento dummukho nisīdi. Sā taṃ disvā ayaṃ atricchatāhato neva maṃsaṃ na macchaṃ labhatīti kūṭaṃ bhindantī viya mahāhasitaṃ hasi. Taṃ sutvā sigālo tatiyaṃ gāthamāha kāyaṃ eḷagaṇigumbe karoti ahuhāsiyaṃ nayidha naccaṃ vā gītaṃ vā tāḷaṃ vā susamāhitaṃ anamhikāle sussoṇi kinnu jagghasi sobhaneti. Tattha kāyanti kā ayaṃ. Eḷagaṇigumbeti gumbopagumbe 1-. Ahuhāsiyanti dantavidaṃsakaṃ mahāhasitaṃ vuccati. Taṃ kā esā @Footnote: 1 gumbojigumbe.

--------------------------------------------------------------------------------------------- page511.

Etasmiṃ gumbe karotīti pucchati. Nayidha naccaṃ vāti imasmiṃ ṭhāne kassaci naccantassa naccaṃ vā gāyantassa gītaṃ vā hatthe susamāhite katvā vādentassa susamāhitaṃ hatthatāḷaṃ vā natthi yaṃ disvā tvaṃ haseyyāsīti dīpeti. Anamhikāleti rodanakāle. Sussoṇīti sundarasoṇi. Kinnu jagghasīti kena nu kāraṇena tvaṃ rodituṃ yuttakāle arodamānāva mahāhasitaṃ hasi. Sobhaneti taṃ pasaṃsanto ālapati. Taṃ sutvā sā catutthaṃ gāthamāha sigāla bāla dummedha appapaññosi jambuka jinno macchañca pesiñca kapaṇo viya jhāyasīti. Tattha jinnoti jānippatto hutvā. Pesiñcāti maṃsapesiṃ. Kapaṇo viya jhāyasīti sahassabhaṇḍikaṃ parājito kapaṇo viya jhāyasi socasi cintesi. Tato sigālo pañcamaṃ gāthamāha sudassaṃ vajjamaññesaṃ attano pana duddasaṃ jinnā patiñca jārañca mampi tvaññeva jhāyasīti. Tattha mampi tvaññeva jhāyasīti pāpadhamme dussīle ahaṃ tāva mama gocaraṃ na labhissāmi tvaṃ pana atricchatāya hatā taṃ muhuttadiṭṭhake core paṭibaddhacittā hutvā tañca jāraṃ kuladattikañca patiṃ jinnā maṃ upādāya sataguṇena sahassaguṇena kapaṇatarā hutvā jhāyasi rodasi paridevasīti lajjāpetvā vippakāraṃ pāpento

--------------------------------------------------------------------------------------------- page512.

Mahāsatto evamāha. Sā tassa vacanaṃ sutvā gāthamāha evametaṃ migarāja yathā bhāsasi jambuka sā nūnāhaṃ ito gantvā bhattu hessaṃ vasānugāti. Tattha nūnāti ekaṃsaṭṭhe nipāto. Sā ahaṃ ito gantvā puna aññaṃ bhattāraṃ labhitvā ekaṃseneva tassa vasānugā vasavattinī bhavissāmīti. Athassā anācārāya dussīlāya kathaṃ sutvā sakko devarājā osānagāthamāha yo hare mattikaṃ thālaṃ kaṃsathālampi so hare kataṃyeva tayā pāpaṃ punapevaṃ karissasīti. Tassattho anācāre kiṃ kathesi yo mattikaṃ thālaṃ harati suvaṇṇathālarajatathālādibhedaṃ kaṃsathālampi so harateva idañca tayā pāpaṃ katameva na sakkā tava suddhātuṃ 1- sā tvaṃ punapi evaṃ karissasiyevāti. Evaṃ so taṃ lajjāpetvā vippakāraṃ pāpetvā sakaṭṭhānameva agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā dhanuggaho ukkaṇṭhitabhikkhu ahosi sā itthī @Footnote: 1 sandhāretuṃ.

--------------------------------------------------------------------------------------------- page513.

Purāṇadutiyikā sakko devarājā pana ahamevāti. Culladhanuggahajātakaṃ catutthaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 506-513. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10513&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10513&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=818              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3777              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3727              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3727              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]