ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kapotakajātakaṃ
     idāni khomhīti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     Lolavatthu anekaso vitthāritameva. Taṃ pana satthā saccaṃ
kira tvaṃ bhikkhu loloti pucchitvā āma bhanteti vutte na
kho bhikkhu idāneva pubbepi tvaṃ lolosi lolyabhāvena pana
jīvitakkhayaṃ pattoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvatayoniyaṃ nibbattitvā bārāṇasīseṭṭhino mahānase nīḷapacchiyaṃ
vasati. Atheko kāko macchamaṃsaluddho tena saddhiṃ mettiṃ katvā
tattheva vasi. So ekadivasaṃ bahuṃ macchamaṃsaṃ disvā imaṃ khādissāmīti
nitthunāyanto 1- nīḷapacchiyaṃyeva nipajjitvā pārāvatena ehi
samma gocarāya gamissāmāti vuccamānopi ajīrakena nimmadomhi 2-
gaccha tvanti vatvā tasmiṃ gate gato me paccāmittakaṇṭako
idāni yathāruciṃ macchamaṃsaṃ khādissāmīti cintento paṭhamaṃ gāthamāha
               idāni khomhi sukhito arogo
               manakaṇṭako 3- nippatito kapoto
@Footnote: 1 tintiṇāyanto. 2 nipannomhi. 3 nikkaṇṭako. pana kaṇṭako.
               Kāhāmidāni hadayassa tuṭṭhiṃ
               tathāhi maṃ maṃsasākaṃ baletīti.
     Tattha nippatitoti niggato. Kapototi pārāvato. Kāhāmidānīti
karissāmi dāni. Tathā hi maṃ maṃsasākaṃ baletīti tathā hi maṃ
maṃsañca avasesasākañca mayhaṃ balaṃ karoti uṭṭhehi khādāti
vadamānaṃ viya ussāhaṃ mama karotīti attho.
     So bhattakārake macchamaṃsaṃ pacitvā mahānasā nikkhamma
sarīrato sedaṃ pavāhente pacchito nikkhamitvā rasakaroṭiyaṃ nilīyitvā
kiri kirīti saddamakāsi 1-. Bhattakārako vegenāgantvā kākaṃ gahetvā
sabbapattāni luñcitvā allasiṅgiverañca piṭṭhasiddhatthake ca piṃsitvā
lasuṇaṃ pūtitakkena madditvā sakalasarīraṃ makkhetvā ekaṃ kaṭhalaṃ
ghaṃsitvā vijjhitvā suttakena tassa gīvāyaṃ bandhitvā nīḷapacchiyaṃyeva
naṃ pakkhipitvā agamāsi. Pārāvato āgantvā taṃ disvā kā
esā balākā mama sahāyassa pacchiyaṃ nipannā caṇḍo hi so
āgantvā ghāteyyāsi nanti parihāsaṃ karonto dutiyaṃ gāthamāha
       kāyaṃ balākā sikhiṇḍī 2-   corī laṅghīpitāmahā
       oraṃ balāke āgaccha     caṇḍo me vāyaso sakhāti.
     Sā heṭṭhā vuttatthāyeva.
     Taṃ sutvā kāko tatiyaṃ gāthamāha
       alamhi te jagghitāse mamaṃ  disvāna edisaṃ
@Footnote: 1 karoṭi kilīti saddaṃ akāsi. 2  sikhinī.
       Vilūnaṃ sūdaputtena       piṭṭhamaṭṭhena 1- makkhitanti.
     Tattha alanti paṭisedhaṭṭhe nipāto. Jagghitāseti hāsitvā.
Idaṃ vuttaṃ hoti idāni maṃ īdisaṃ evaṃ dukkhappattaṃ disvā
tava alaṃ hasituṃ tvaṃ maṃ 2- īdise kāle parihāsakeḷiṃ karohīti.
      So parihāsakeḷiṃ karontova puna catutthaṃ gāthamāha
       sunhāto suvilittosi      annapānena tappito
       kaṇṭhe ca te veḷuriyo    agamāsi kajaṅgalanti.
     Tattha kaṇṭhe ca te veḷuriyoti ayaṃ te veḷuriyamaṇipi
kaṇṭhe pilandho tvaṃ ettakaṃ kālaṃ amhākaṃ etaṃ na dassesīti
(kapālaṃ) sandhāyevamāha. Kajaṅgalanti idha bārāṇasīyeva
kajaṅgalāti adhippetā. Ito nikkhamitvā gacchasi 3- antonagaraṃ
gatoti pucchati.
     Tato kāko pañcamaṃ gāthamāha
       mā te mitto vā amitto vā  agamāsi kajaṅgalaṃ
       piñjāni tattha lāyitvā        kaṇṭhe bandhanti vaṭṭananti.
     Tattha piñjānīti pucchāni 4-. Tattha lāyitvāti tasmiṃ bārāṇasīnagare
luñcitvā. Vaṭṭananti kaṭhalikaṃ.
     Taṃ sutvā pārāvato osānagāthamāha
       punapāpajjasī samma            sīlaṃ hi tava tādisaṃ
       na hi mānusakā bhogā         subhuñjā honti pakkhinoti.
@Footnote: 1. piṭṭhimaddena. 2. mā. 3. kacci. 4. piñjāni.
     Tattha punapāpajjasīti punapi evarūpaṃ āpajjissasi evarūpaṃ
hi te sīlanti.
     Iti naṃ so ovaditvā tattha avasitvā pakkhe pasāretvā
aññattha agamāsi. Kākopi tattheva jīvitakkhayaṃ pāpuṇi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne lolabhikkhu anāgāmiphale patiṭṭhahi.
Tadā kāko lolabhikkhu ahosi. Kapoto pana ahamevāti.
                 Kapotakajātakaṃ  niṭṭhitaṃ
                 aḍḍhavaggo    tatiyo
                 pañcakanipātavaṇṇanā niṭṭhitā


             The Pali Atthakatha in Roman Book 38 page 513-516. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=10653              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=10653              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=825              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3796              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3749              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3749              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]