ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      cullapalobhajatakam
     abhijjamane varisminti idam sattha jetavane viharanto ekam
ukkanthitabhikkhumeva arabbha kathesi.
     Tam hi sattha dhammasabhayam anitam saccam kira tvam bhikkhu
ukkanthitositi pucchitva saccanti vutte bhikkhu itthiyo nameta
na idaneva puranake suddhasattepi sankilessantiti vatva tehi
yacito atitam ahari
     atite baranasiyam brahmadatto raja pana aputtako hutva
attano itthiyo puttapatthanam karothati aha. Ta putte
patthenti. Evam addhane gate bodhisatto brahmaloka cavitva
aggamahesiya kucchimhi nibbatti. Tam jatamattam nhapetva thannam
payanatthaya dhatiya adamsu. Dhatihi so payamano rodati.
Atha nam annissa adamsu. Matugamahatthe neva tunhi hoti.
Atha nam ekassa padamulikassa adamsu. Tena gahitamattoyeva tunhi
Ahosi. Athassa namaggahanadivase anitthigandhakumaroti namam karimsu.
Tato patthaya purisava tam gahetva caranti thannam payenta
pidahitva ca parupitva ca payenti saniantarena va thanam mukhe
thapenti. Tassa aparaparam parivattamanassapi matugamam nama
dassetum na sakka tenassa raja visunneva nisajjaditthanam bahi
jhanagaranca karapesi. So tassa solasavassikakale cintesi
mayham putto anno natthi ayam pana kumaro kame na paribhunjati
rajjampi na icchissati dulladdho vata me puttoti. Atha nam eka
naccagitavaditakusala purise palobhetva attano vase katum patibala
tarunanatakitthi upasankamitva deva kim tumhe cintayitthati aha.
Raja pana tam karanam acikkhi. Hotu deva ahantam palobhetva
kamarasam janapessamiti. Sace me puttam anitthigandhakumaram
palobhetum sakkhissasi so raja bhavissati tvam aggamahesiti.
Sami mayham palobhabhavo bharo tumhe ma cintayitthati
vatva arakkhamanusse upasankamitva aha aham paccusasamaye
agantva ayyaputtassa sayitatthane bahisaniya jhanagare thatva
gayissami sace kujjhissati mayham katheyyatha aham apagaccheyyami
sace sunati mameva katheyyathati. Te sadhuti sampaticchimsu.
Sapi paccusakale tasmim padese thatva tantissarena
gitassaram gitassarena tantissaram anatikkamitva madhurena saddena gayi.
Kumaro sunantova nipajjitva sadhu sadhuti sampaticchi. Punadivase
Asannatthane thatva gayitum anapesi punadivase jhanagare
thatva gayitum anapesi punadivase attano samipe thatvati
evam anukkameneva tanham uppadetva lokadhammam sevitva kamarasam
natva matugamam nama annesam na dassamiti asim gahetva
antaravithim otaritva purise anubandhanto vicarati. Atha nam raja
gahapetva taya kumarikaya saddhim nagara niharapesi. Ubhopi
arannam pavisitva adhogangam gantva ekasmim passe gangam ekasmim
samuddam katva ubhinnamantare assamapadam mapetva vasam kappayimsu.
Kumarikapi pannasalayam nisiditva kandamulaphalani pacati.
Bodhisatto arannato phalaphalam ahari. Athekadivasam tasmimpi phalaphalatthaya
gate samuddadipako eko tapaso bhikkhacaravelaya akasena
agacchanto tam dhumam disva assamapadam otari. Atha nam sa nisida yava
paccatiti nisidapetva itthikutena palobhetva jhana hapetva
brahmacariyamassa antaradhapesi. So pakkhacchinnakako viya hutva
tam jahitum asakkonto sabbadivasam tattheva thatva sayanhasamaye
bodhisattam agacchantam disva vegena samuddabhimukho palayi. Atha nam
so paccamitto me ayam bhavissatiti asim abbahitva anubandhi.
Tapaso akase uppatanakaram dassetva samudde pati. Bodhisatto
esa tapaso akasenagato bhavissati jhanassa parihinatta
samudde patito maya idanissa avassayena bhavitum vattatiti
cintetva velante thatva ima gatha avoca
       Abhijjamane varismim       sayam agamma iddhiya
       missibhavitthiya gantva     samsidasi mahannave
       avattani mahamaya       brahmacariyavikopana
       sidanti nam viditvana        araka parivajjaye
       yam eta upsevanti       chandasa va dhanena va
       jatavedova santhanam       khippam anudahanti nanti.
     Tattha abhijjamane varisminti imasmim udake acalamane
akampamane udakam anamasitva sayam akaseneva iddhiya agantva.
Missibhavitthiyati lokadhammasevanavasena itthiya saddhim missibhavam.
Avattani mahamayati itthiyo nameta kamavattena avattanato
avattani anantahi itthimayahi samannagatatta mahamaya
nama. Vuttanhetam
       maya ceta mariciva       soka roga cupaddava
       khara ca bandhana ceta     maccupasa guhasaya
       tasu yo vissase poso    so naresu naradhamoti.
     Tattha brahmacariyavikopanati setthacariyassa methunaviratibrahmacariyassa
vikopana. Sidantiti itthiyo nameta isinam brahmacariyassa
vikopanena apayesu sidanti. Sesam purimanayeneva yojetabbanti.
     Evam pana bodhisattassa vacanam sutva tapaso samuddamajjhe
thitoyeva nattham jhanam puna uppadetva akasena attano vasanatthanameva
gato. Bodhisatto cintesi ayam tapaso evambhavito
Samano simbalitulam viya akasena gato mayapi imina viya
jhanam uppadetva akasena caritum vattatiti. So assamapadam
gantva tam itthim manussapatham netva gaccha tvanti uyyojetva
arannam pavisitva manunne bhumibhage assamapadam mapetva
isipabbajjam pabbajitva kasinaparikammam katva abhinna ca samapattiyo
ca nibbattetva brahmalokaparayano ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane ukkanthitabhikkhu sotapattiphale patitthahi.
Tada anitthigandhakumaro pana ahamevati.
                    Cullapalobhajatakam tatiyam
                       ---------



             The Pali Atthakatha in Roman Book 38 page 68-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1413&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1413&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=388              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2137              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2117              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2117              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]