ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       Tilamutthijatakam
     ajjapi me tam manasiti idam sattha jetavane viharanto annataram
kodhanam bhikkhum arabbha kathesi.
     Annataro kira bhikkhu kodhano ahosi upayasabahulo appampi
vutto samano kuppi abhisajji kopanca dosanca apaccayanca
patvakasi. Athekadivasam bhikkhu dhammasabhayam katham samutthapesum
avuso asuko nama bhikkhu kodhano upayasabahulo uddhane pakkhittalono
viya katakatayanto vicarati evarupe nikkodhane sasane pabbajito
samano kodhanamattampi nigganhitum na sakkotiti. Sattha tesam
katham sutva ekam bhikkhum pesetva tam bhikkhum pakkosapetva saccam kira
tvam bhikkhu kodhanoti pucchitva saccam bhanteti vutte na bhikkhave idaneva
pubbepayam kodhano ahositi vatva tehi yacito atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente tassa putto
brahmadattakumaro nama ahosi. Poranakarajano ca attano
putte evameva te nihatamanadappa situnhakkhama lokacarittanca
janissantiti attano nagare disapamokkhe acariye vijjamanepi
sippuggahanatthaya dure tirorattham pesenti. Tasma sopi raja
solasavassuddesikam puttam pakkosapetva ekatalikaupahana ca
pannacchattanca kahapanasahassanca datva tata takkasilam gantva
sippam ugganhahiti pesesi. So sadhuti sampaticchitva
Matapitaro vanditva nikkhamitva anupubbena takkasilam patva acariyassa
geham pucchitva agamasi. Acariyo ca tasmim kale manavakanam
sippam vacetva utthaya gharadvare ekamante nisidi. So tattha
gantva tasmim thane thitam acariyam addasa disvana tattheva
upahana omuncitva chattam apanetva acariyam vanditva atthasi.
So tassa kilantabhavam natva agantukasangaham karesi. Kumaro
bhuttabhojano thokam vissamitva acariyam upasankamitva vanditva
atthasi kuto agatosi tatati vutte baranasitoti aha.
Kassa puttositi. Baranasirannoti. Kenatthenagatositi.
Sippuggahanatthaya agatacariyati. Kinte acariyabhago abhato
udahu dhammantevasiko hotukamositi. So acariyabhago me
abhatoti vatva acariyassa padamule sahassatthavikam thapetva
vandi. Dhammantevasika hi diva acariyassa kammam katva rattim
ugganhanti. Acariyabhagadayaka gehe jetthaputta viya hutva
sippameva ugganhanti. Tasma sopi acariyo sallahukena
subhanakkhattena kumarassa sippam vittharena patthapesi. Kumaropi sippam
ugganhanto ekadivasam acariyena saddhim nhayitum agamasi.
Atheka mahallika itthi tile nitthuse katva pattharitva rakkhamana
nisidi. Kumaro seditatile disva khaditukamo hutva ekam
tilamutthim gahetva khadi. Mahallika tanhaluko esoti kinci
avatva tunhi ahosi. So punadivasepi taya velaya tatheva
Akasi. Sapi nam na kinci aha. Itaro tatiyadivasepi tatheva
akasi. Tada mahallika disva disapamokkho acariyo
attano antevasikehi mam vilumpapetiti baha paggayha kandanti
vilapati. Acariyo nivattitva kim etam ammati pucchi. Sami
antevasiko te maya katanam seditatilanam ajjekam mutthim khadi
hiyyo ekam pare ekam nanu evam khadanto mama santakam sabbam
nasessatiti. Amma ma rodi mulante dapessamiti. Na
me sami mulena attho yatha punesa kumaro evam na karoti
tatha tam sikkhapehiti. Acariyo tenahi passa ammati dvihi
manavehi tam kumaram dvisu hatthesu gahapetva velupesikam gahetva
puna evam ma akasiti tikkhattum pitthiyam pahari. Kumaro acariyassa
kujjhitva rattani akkhini katva padapitthito yava kesamatthaka
olokesi. Sopissa kujjhitva olokitabhavam annasi.
Kumaro sippam nitthapetva anuyogam datva marapetabbo esa
mayati tena katadosam hadayeva thapetva gamanakale acariyam vanditva
yada aham acariya baranasiyam rajjam patva tumhakam santike
pesissami tada tumhe agaccheyyathati susineho viya patinnam
gahetva pakkami. So baranasim gantva matapitaro vanditva
sippam dassesi. Raja jivamanena me putto dittho jivamanovassa
rajjasirim passissamiti  puttam rajje patitthapesi. So rajjasirim
anubhavamano acariyena katadosam saritva uppannakodho
Marapessami nanti pakkosanatthaya acariyassa dutam pahesi.
Acariyo tarunakale nam sannapetum na sakkhissamiti agantva
tassa ranno majjhimavayakale idani nam sannapetum sakkhissamiti
gantva rajadvare thatva takkasilaacariyo agatoti arocapesi.
Raja tutthahattho brahmanam pakkosapetva tam attano
santikam agatam disvava kodham uppadetva rattani akkhini katva
amacce amantetva bho ajjapi me acariyena pahatatthanam
rujjati acariyo nalatena maccum adaya marissamiti agato
ajjassa jivitam natthiti vatva purima dve gatha avoca
       ajjapi me tam manasi    yam mam tvam tilamutthiya
       bahayam mam gahetvana   latthiya anutalayi
       nanu jivite na ramasi     yenasi brahmanagato
       yam mam baha gahetvana  tikkhattum anutalayiti
     tattha yam mam bahayam manti dvisu padesu upayogavacanam
anutalanaggahanapekkham yam mam tvam tilamutthiya karana anutalayi
anutalento ca bahayam mam gahetva anutalayi tam anutalanam
ajjapi mama manasiti ayamettha attho. Nanu jivite na ramasiti
manne tvam attano jivitamhi nabhiramasi. Yenasi brahmanagatoti
yasma brahmana idha mama santikam agatosi. Yam mam baha
gahetvanati yam mama bahum gahetvana bahayam gahetvatipi
attho. Tikkhattum anutalayiti tayo vare velulatthiya
Talesi. Ajjadani tassa phalam vindahiti acariyam maranena
tajjento evamaha.
     Tam sutva acariyo tatiyam gathamaha
       ariyo anariyam kubbam    yo dandena nisedhati
       sasanam tam na tam veram   iti nam pandita viduti.
     Tattha ariyoti satthadhivacanametam. So panesa ariyo
catubbidho hoti acaraariyo dassanaariyo lingaariyo pativedhaariyoti.
Tattha manusso va hotu tiracchano va ariyacare thito acaraariyo
nama. Vuttampi cetam
       ariyam vattasi vankam     yo pindamapacayati
       cajami te tam bhattaram  gacchathubho yathasukhanti.
     Rupena pana iriyapathena ca pasadikena dassaniyena samannagato
dassanaariyo nama. Vuttampi cetam
            ariyavakasosi pasannanetto
            katamam bhavam pabbajito kulamha
            kathannu cittani pahaya bhoge
            pabbaji nikkhamma ghara sapannoti.
     Nivasanaparupanalingaggahanena ca samanasadiso hutva vicaranto
dussilopi lingaariyo nama yam sandhaya vuttam
            chadanam katvana subbatanam
            pakkhandi kuladusako pagabbho
                Mayavi asannato palapo
                patirupena caram sa maggadusiti 1-.
     Buddhadayo pana pativedhaariyo nama. Tena vuttam ariya vuccanti
buddha ca paccekabuddha ca buddhasavaka cati. Tesu idha acaraariyo
adhippeto. Anariyanti dussilam papadhammam. Kubbanti panatipatadikam
pancavidhadussilakammam karontam ekameva va etam atthapadam anariyam
hinam lamakam pancaverabhayakammam karontam puggalam. Yoti so
ca khattiyadisu yokoci. Dandenati yena kenaci paharanakena.
Nisedhatiti ma puna evarupam kariti paharanto vareti. Sasanam tam
na tam veranti maharaja akattabbam karonte puttadhitaro va
antevasike va evam paharitva nisedhanannama imasmim loke sasanam
anusitthi ovado (so) na veram. Iti nam pandita viduti evameva
tam pandita jananti. Tasma maharaja tvampi evam janahi evarupe
thane veram katum narahasi sacepi tvam maharaja maya evam sikkhapito
na bhavissa gacchante kale puvasakkhalikadini ceva phaladini ca
haranto corakammesu paluddho anupubbena sandhicchedapanthaghatagama-
ghatakadini katva rajaparadhiko coroti sahodham gahetva ranno
dassito gacchathassa dosanurupam dandam karothati dandabhayam apapunissa
kuto te evarupa sampatti abhavissa nanu mampi nissaya imam
issariyam taya suladdhanti evam acariyo rajanam sannapesi.
@Footnote: 1 khu. su. 280.
     Parivaretva thita amaccapi tassa katham sutva saccam deva
idam issariyam tumhakam acariyassa santakanti ahamsu. Tasmim khane
raja acariyassa gunam sallakkhetva sabbam issariyam te acariya
dammi rajjam sampaticchati aha. Acariyo na me maharaja
rajjenatthoti patikkhipi. Raja takkasilam pesetva acariyassa
puttadaram anapetva mahantam issariyam datva tameva purohitam
katva pitutthane thapetva tassa ovade thito danadini punnani
katva saggaparayano ahosi.
     Sattha imam dhammadesanam aharitva saccani pakasetva jatakam
samodhanesi. Saccapariyosane kodhano bhikkhu anagamiphale patitthahi.
Anne sotapanna sakadagamino ca ahesum. Tada raja kodhano
bhikkhu ahosi. Acariyo pana ahameva sammasambuddhoti.
                     Tilamutthijatakam dutiyam
                        -------



             The Pali Atthakatha in Roman Book 38 page 8-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=147&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=147&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=355              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1999              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1985              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1985              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]