ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       khurappajātakaṃ
     disvā khurappeti idaṃ satthā jetavane viharanto ekaṃ osaṭṭhaviriyaṃ
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā dhammasabhāyaṃ ānītaṃ saccaṃ kira tvaṃ osaṭṭhaviriyoti
vatvā saccaṃ bhanteti vutte bhikkhu kasmā tvaṃ evaṃ niyyānike
sāsane pabbajitvā viriyaṃ osajji porāṇakapaṇḍitā aniyyānikaṭṭhānepi
viriyaṃ na osajjentīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Ekasmiṃ aṭavīārakkhikakule nibbattitvā vayappatto pañcapurisasataparivāro
aṭavīārakkhikesu sabbajeṭṭhako hutvā aṭavīmukhe ekasmiṃ
gāme vāsaṃ kappesi. So pana bhatiṃ gahetvā manusse aṭaviṃ
atikkāmeti. Athekasmiṃ divase bārāṇaseko 1- satthavāhaputto
pañcahi sakaṭasatehi taṃ gāmaṃ patvā taṃ pakkosāpetvā samma
sahassaṃ gahetvā maṃ aṭaviṃ atikkāmehīti āha. So sādhūti
sampaṭicchitvā tassa hatthato sahassaṃ gaṇhi bhatiṃ gaṇhantoyeva
tassa jīvitaṃ pariccaji. So taṃ ādāya aṭaviṃ pāvisi.
Aṭavīmajjhe pañcasatā corā uṭṭhahiṃsu. Core disvāva sesapurisā
urena nipajjiṃsu. Ārakkhikajeṭṭhako ekova nadanto vagganto paharitvā
pañcasatacore palāpetvā satthavāhaputtaṃ sotthinā kantāraṃ tāresi.
Satthavāhaputto pana parakantāre satthaṃ nivesetvā ārakkhikajeṭṭhakaṃ
nānaggarasabhojanaṃ bhojetvā sayampi bhuttapātarāso sukhanisinno
tena saddhiṃ sallapanto samma tathādāruṇānaṃ nāma corānaṃ
āvudhāni gahetvā avattharaṇakāle kena nukho kāraṇena
cittutrāsamattampi na uppannanti pucchanto paṭhamaṃ gāthamāha
             disvā khurappe dhanuveganuṇṇe 2-
             khagge gahite tikkhiṇe teladhote
             tasmiṃ bhayasmiṃ maraṇe viruḷhe
             kasmā nu te nāhu chambhitattanti.
@Footnote: 1 bārāṇaseyyako. 2 dhanuveganunne.
     Tattha dhanuveganuṇṇeti dhanuvegena visaṭṭhe. Khagge gahiteti
tharudante suggahite khagge. Maraṇe viruḷheti maraṇe paccupaṭṭhite.
Kasmā nu te nāhati kena nukho kāraṇena te nāhosi. Chambhitattanti
sarīracalanaṃ.
     Taṃ sutvā ārakkhikajeṭṭhako itarā dve gāthā abhāsi
             disvā khurappe dhanuveganuṇṇe
             khagge gahite tikkhiṇe teladhote
             tasmiṃ bhayasmiṃ maraṇe viruḷhe
             vedaṃ alatthaṃ vipulaṃ uḷāraṃ
             so vedajāto ajjhabhaviṃ amitte
             pubbeva me jīvitamāsi cattaṃ
             na hi jīvite ālayaṃ kubbamāno
             sūro kayirā sūrakiccaṃ kadācīti.
     Tattha vedaṃ alatthanti tuṭṭhiñceva somanassañca paṭilabhiṃ.
Vipulanti bahuṃ. Uḷāranti uttamaṃ. Ajjhabhavinti jīvitaṃ pariccajitvā
abhibhaviṃ. Pubbeva me jīvitamāsi cattanti mayā hi pubbeva
tava hatthato bhatiṃ gaṇhantena jīvitaṃ cattamāsi. Na hi jīvite
ālayaṃ kubbamānoti jīvitasmiṃ sinehaṃ nikantiṃ kurumāno sūro
sūrakiccaṃ kadācipi na hi karoti.
     Evaṃ so paravase visajjante jīvite nikantiyā visaṭṭhattā
attano sūrakiccassa katabhāvaṃ ñāpetvā satthavāhaputtaṃ uyyojetvā
Sakagāmameva paccāgantvā dānādīni puññāni katvā yathākammaṃ
gato.
       Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne osaṭṭhaviriyo bhikkhu arahatte
patiṭṭhahi. Tadā ārakkhikajeṭṭhako pana ahamevāti.
                     Khurappajātakaṃ pañcamaṃ
                        -------



             The Pali Atthakatha in Roman Book 38 page 77-80. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1608              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1608              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=394              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2158              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2135              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2135              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]