ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     suvaṇṇakakkaṭakajātakaṃ
     siṅgī migoti idaṃ satthā jetavane viharanto aññataraṃ itthiṃ
ārabbha kathesi.
     Sāvatthiyaṃ kireko kuṭumbiko attano bhariyaṃ gahetvā
uddhārasodhanatthāya janapadaṃ gato uddhāraṃ sodhetvā āgacchanto
antarāmagge corehi gahito. Bhariyā panassa abhirūpā pāsādikā.
Corajeṭṭhako tassā sinehena kuṭumbikaṃ māretuṃ ārabhi. Sā pana
itthī sīlavatī ācārasampannā patidevatā. Sā corajeṭṭhakassa
pādesu nipatitvā sāmi corajeṭṭhaka sace mayi tuyhaṃ sineho
atthi mā mayhaṃ sāmikaṃ mārehi sace māressasi ahaṃ visaṃ
khāditvā nāsavātaṃ vā sannirumhitvā marissāmi tayā pana saddhiṃ
na gamissāmi mā me akāraṇena sāmikaṃ mārehīti yācitvā taṃ
Visajjāpesi. Te ubhopi sotthinā sāvatthiṃ patvā jetavanapiṭṭhi-
vihārenāgacchantā vihāraṃ pavisitvā pānīyaṃ pivitvā satthāraṃ
vandissāmāti gandhakuṭipariveṇaṃ gantvā satthāraṃ vanditvā ekamantaṃ
nisīdiṃsu. Te satthārā kahaṃ gatatthāti puṭṭhā uddhāra-
sodhanatthāyāti āhaṃsu. Antarāmagge pana ārogyena āgatatthāti
vutte kuṭumbiko āha antarāmagge no bhante corā gaṇhiṃsu
tattha ayaṃ maṃ māriyamānaṃ corajeṭṭhakaṃ yācitvā mocesi imaṃ
nissāya mayā jīvitaṃ laddhanti. Satthā upāsaka na idāneva
tuyhaṃ jīvitadānaṃ dinnaṃ pubbe pana paṇḍitānampi adāsīti vatvā
tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente himavante
mahāudakarahado. Tattha mahāsuvaṇṇakakkaṭako ahosi. So tassa
nivāsanabhāvena kuḷīrarahadoti paññāyittha. Kakkaṭako mahā ahosi
khalamaṇḍalappamāṇo hatthiṃ gahetvā khādati. Hatthī tassa bhayena
tattha otaritvā gocaraṃ gaṇhituṃ na sakkonti. Tadā bodhisatto
kuḷīrarahadaṃ upanissāya vasamāne hatthiyūthe jeṭṭhakahatthiṃ paṭicca kareṇuyā
kucchimhi paṭisandhiṃ gaṇhi. Athassa mātā gabbhaṃ rakkhissāmīti
aññaṃ pabbatapadesaṃ gantvā gabbhaṃ rakkhitvā puttaṃ vijāyi. So
anukkamena viññutaṃ patto mahāparivāro thāmasampanno sobhaggappatto
añjanapabbato viya ahosi. So ekāya kareṇuyā saddhiṃ
saṃvāsaṃ kappetvā kakkaṭakaṃ gaṇhissāmīti cintetvā attano
Bhariyañca mātarañca ādāya taṃ hatthiyūthaṃ upasaṅkamitvā pitaraṃ
passitvā tāta ahaṃ kakkaṭakaṃ gaṇhissāmīti āha. Atha naṃ pitā
na sakkhissasi puttāti nivāreti. Punappunaṃ vadantaṃ tumheva me
balaṃ jānissathāti āha. So kuḷīrarahadaṃ upanissāya vasante sabbe
vāraṇe sannipātetvā sabbehi saddhiṃ rahadasamīpaṃ gantvā kiṃ so
kakkaṭako otaraṇakāle gaṇhati udāhu gocaraggahaṇakāle udāhu
uttaraṇakāleti pucchitvā uttaraṇakāleti sutvā tenahi tumhepi
kuḷīrarahadaṃ otaritvā yāvadatthaṃ gocaraṃ gaṇhitvā paṭhamaṃ uttaratha
ahaṃ pacchato bhavissāmīti āha. Vāraṇā tathā kariṃsu. Kuḷīro
pacchā uttarantaṃ bodhisattaṃ mahāsaṇḍāsena kammāro lohasalākaṃ
viya aḷadvayena pāde daḷhaṃ gaṇhi. Kareṇukā bodhisattaṃ
avijahitvā samīpeyeva aṭṭhāsi. Bodhisatto ākaḍḍhanto kuḷīraṃ cāletuṃ
nāsakkhi. Kuḷīro pana taṃ ākaḍḍhanto attano abhimukhaṃ karoti.
So maraṇabhayatajjito bandharavaṃ viravi. Sabbe vāraṇā maraṇabhayabhītā
koñcanādaṃ katvā muttakarīsañcajamānā palāyiṃsu. Kareṇukāpi
saṇṭhāretuṃ asakkontī palāyituṃ ārabhi. Atha naṃ so attano
bandhanabhāvaṃ saññāpetvā tassā apalāyanatthaṃ paṭhamaṃ gāthamāha
            siṅgī migo āyatacakkhunetto
            aṭṭhittaco vārisayo alomo
            tenābhibhūto kapaṇaṃ rudāmi
            māheva maṃ pāṇasamaṃ jaheyyāti.
     Tattha siṅgī migoti siṅgī suvaṇṇavaṇṇamigo dvīhi aḷehi
siṅgakiccaṃ sādhentehi yuttatāya siṅgīti attho. Migoti pana
sabbasaṅgāhikavasena idha kuḷīroti vutto. Āyatacakkhunettoti ettha
dassanaṭṭhena cakkhu nayanaṭṭhena nettaṃ āyatāni cakkhusaṅkhātāni
nettāni assāti āyatacakkhunetto dīghaakkhīti attho. Aṭṭhimevassa
tacakiccaṃ sādhetīti aṭṭhittaco. Tenābhibhūtoti teneva migena
abhibhūto ajjhottharito niccalaggahito hutvā. Kapaṇaṃ rudāmīti
kāruññappatto hutvā rodāmi viravāmi. Māheva manti maṃ
evarūpaṃ byasanaṃ pattaṃ attano pāṇasamaṃ piyasāmikaṃ tvaṃ māheva
jahāti.
     Atha sā kareṇukā nivattetvā taṃ assāsiyamānā dutiyaṃ
gāthamāha
       ayya na taṃ jahissāmi       kuñjaraṃ saṭṭhihāyanaṃ
       paṭhabyā cāturantāya       suppiyo hosi me tuvanti.
     Tattha saṭṭhihāyananti jātiyā saṭṭhivassakālasmiṃ hi kuñjarā
thāmena parihāyanti sā ahaṃ evaṃ thāmehi sampannaṃ imaṃ byasanaṃ
pattaṃ taṃ na jahissāmi mā bhāyi imissā hi catūsu disāsu
samuddaṃ patvā ṭhitāya cāturantāya paṭhaviyā tvaṃ mayhaṃ suṭṭhu piyoti.
     Atha naṃ saṇṭhambhetvā ayya idāni taṃ kuḷīrena saddhiṃ
thokaṃ kathāsallāpaṃ labhamānā visajjāpessāmīti vatvā kuḷīraṃ yācamānā
tatiyaṃ gāthamāha
       Ye kuḷīrā samuddasmiṃ       gaṅgāya yamunāya ca
       tesaṃ tvaṃ vārijo seṭṭho   muñca rodantiyā patinti.
     Tassattho ye samudde vā gaṅgāya vā yamunāya vā nadiyā
kuḷīrā sabbesaṃ vaṇṇasampattiyā ca mahantattena ca tvameva
seṭṭho tena taṃ yācāmi mayhaṃ rodamānāya sāmikaṃ muñcāti.
     Kuḷīro tassā kathayamānāya itthīsadde nimittaṃ gaṇhitvā
ākaḍḍhiyamānaso hutvā vāraṇassa pādato aḷe vinivedhento ayaṃ
visaṭṭho idaṃ nāma karissatīti na kiñci aññāsi. Atha naṃ
vāraṇo pādaṃ ukkhipitvā piṭṭhiyaṃ akkami. Tāvadeva aṭṭhīni bhijjiṃsu.
Vāraṇo tuṭṭharavaṃ viravi. Sabbe vāraṇā sannipatitvā kuḷīraṃ
nīharitvā bahithale 1- ṭhapetvā maddantā cuṇṇavicuṇṇamakaṃsu.
Tassa dve aḷā sarīrato bhijjitvā ekamantaṃ patiṃsu. So ca
kuḷīrarahado gaṅgāya ekābaddho gaṅgāya pūraṇakāle gaṅgodakena
pūrati. Udake mandībhūte rahadodakaṃ gaṅgaṃ otarati. Atha dvepi
te aḷā uppalavitvā gaṅgāya vuyhiṃsu. Tesu eko samuddaṃ
pāvisi. Ekaṃ aḷaṃ dasabhātikarājāno udake kīḷamānā labhitvā
aṇikaṃ 2- nāma mudiṅgaṃ akaṃsu. Samuddaṃ paviṭṭhaṃ pana asurā gahetvā
aḷambaraṃ 3- nāma bheriṃ kāresuṃ. Te aparabhāge sakkena saṅgāme
parājitā taṃ chaḍḍetvā palāyiṃsu. Atha naṃ sakko attano atthāya
gāhāpesi. Aḷambaro megho viya thanatīti taṃ sandhāya vadanti.
@Footnote: 1 mahītale. 2 ānakaṃ. aḷikanti bhavitabbaṃ. 3 āḷambaraṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ubhopi jāyapatikā
sotāpattiphale patiṭṭhahiṃsu. Tadā kareṇukā ayaṃ upāsikā ahosi.
Vāraṇo pana ahamevāti.
                  Suvaṇṇakakkaṭakajātakaṃ sattamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 84-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1751              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1751              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=400              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2181              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2162              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2162              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]