ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Ulūkajātakaṃ
     sabbehi kira ñātīhīti idaṃ satthā jetavane viharanto kākolūkakalahaṃ
ārabbha kathesi.
     Tasmiṃ hi kāle kākā divā ulūke khādanti. Ulūkā
sūriyatthaṅgamanato paṭṭhāya tattha tattha sayitānaṃ kākānaṃ sīsāni
chinditvā te jīvitakkhayaṃ pāpenti. Athekassa bhikkhuno jetavana-
paccante ekasmiṃ pariveṇe vasantassa sammajjanakāle rukkhato
patitāni sattaṭṭhanāḷimattānipi lohitamakkhitāni bahutarānipi kākasīsāni
chaḍḍetabbāni honti. So tamatthaṃ bhikkhūnaṃ ārocesi.
Te bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso asukassa kira
bhikkhuno vasanaṭṭhāne divase divase ettakāni nāma kākasīsāni
chaḍḍetabbāni hontīti. Satthā āgantvā kāyanuttha bhikkhave
etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte
na bhikkhave idāneva pubbepi kalahaṃ karontiyevāti vatvā 1- kadā
pana bhante kākānañca ulūkānañca aññamaññaṃ veraṃ uppannanti
pucchiṃsu. Satthā paṭhamakappakālato paṭṭhāyāti vatvā atītaṃ āhari.
     Atīte paṭhamakappakāle manussā sannipatitvā ekaṃ abhirūpaṃ
sobhaggappattaṃ ācārasampannaṃ sabbākāraparipuṇṇaṃ purisaṃ gahetvā
rājānaṃ kariṃsu. Catuppadāpi sannipatitvā ekaṃ sīhaṃ rājānaṃ kariṃsu.
Mahāsamudde macchā ānandaṃ nāma macchaṃ rājānaṃ akariṃsu. Tato
@Footnote: 1 āha.
Sakuṇagaṇā himavantappadese ekasmiṃ piṭṭhipāsāṇe sannipatitvā
manussesu rājā paññāyati tathā catuppadesu ceva macchesu ca
amhākaṃ pana antare rājā nāma natthi appatissavāso nāma
na vaṭṭati amhākampi rājānaṃ laddhuṃ vaṭṭati ekaṃ rājaṭṭhāne
ṭhapetabbayuttakaṃ jānāthāti. Te tādisaṃ sakuṇaṃ olokayamānā
ekaṃ ulūkaṃ disvā rocetvā ayaṃ no ruccatīti āhaṃsu. Atheko
sakuṇo sabbesaṃ ajjhāsayaggahaṇatthāya tikkhattuṃ sāveti. Tassa
sāventassa dve sāvanā adhivāsetvā tatiyasāvanāya eko kāko
uṭṭhāya akkuddhassa tāva tassa imasmiṃ rājābhisekakāle evarūpaṃ
mukhaṃ kuddhassa kīdisaṃ bhavissati iminā hi kuddhena olokitā
mayaṃ tattakapāle pakkhittaloṇaṃ viya tattheva bhijjissāma imaṃ rājānaṃ
kātuṃ mayhaṃ na ruccatīti imamatthaṃ pakāsetuṃ paṭhamaṃ gāthamāha
        sabbehi kira ñātīhi       kosiyo issaro kato
        sace ñātīhi anuññāto    bhaṇeyyāhaṃ ekavācikanti.
     Tassattho yā esā sāvanā vattati taṃ sutvā vadāmi
sabbehi kira imehi samāgatehi ñātīhi ayaṃ kosiyo rājā kato
sace panāhaṃ ñātīhi anuññāto bhaveyyaṃ ettha vattabbaṃ ekavācikaṃ
kiñci bhaṇeyyanti.
     Atha naṃ anujānantā sakuṇā dutiyaṃ gāthamāhaṃsu
        bhaṇa samma anuññāto      atthaṃ dhammañca kevalaṃ
        santi hi daharā pakkhī      paññavanto jutindharāti.
     Tattha bhaṇa samma anuññātoti samma vāyasa tvaṃ sabbeheva
amhehi anuññāto yante bhaṇitabbaṃ taṃ bhaṇa. Atthaṃ dhammañca
kevalanti bhaṇanto ca kāraṇañceva paveṇiāgatañca vacanaṃ
amuñcitvā bhaṇa. Paññavanto jutindharāti paññāsampannā ceva
ñāṇobhāsadharā ca daharāpi hi pakkhino atthiyeva.
     So evaṃ anuññāto tatiyaṃ gāthamāha
        na me ruccati bhaddaṃ vo    ulūkassābhisecanaṃ
        akkuddhassa mukhaṃ passa      kathaṃ kuddho karissatīti.
     Tassattho bhaddaṃ tumhākaṃ hotu yaṃ panetaṃ tikkhattuṃ sāvanāya
ulūkassābhisecanaṃ kayirati etaṃ mayhaṃ na ruccati etassa hi idāni
tuṭṭhacittassa akkuddhassa mukhaṃ passatha kuddho panāyaṃ kathaṃ mukhaṃ
karissatīti na jānāmi sabbathā cetaṃ mayhaṃ na ruccatīti.
     So evaṃ vatvā mayhaṃ na ruccati mayhaṃ na ruccatīti viravanto
ākāse uppati. Ulūkopi naṃ uṭṭhāya anubandhi. Tato paṭṭhāya
te aññamaññaṃ veraṃ bandhiṃsu. Sakuṇā suvaṇṇahaṃsaṃ rājānaṃ katvā
pakkamiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā rajje abhisiñcitahaṃsapotako pana ahamevāti.
                     Ulūkajātakaṃ dasamaṃ.
                    Padumavaggo dutiyo.
                    ---------------



             The Pali Atthakatha in Roman Book 38 page 98-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2035              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2035              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=409              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2216              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2193              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2193              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]