ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Kacchapajātakaṃ
     ko nu vaḍḍhitabhattovāti idaṃ satthā jetavane viharanto kosalarājassa
dvinnaṃ mahāmattānaṃ kalahavūpasamanaṃ ārabbha kathesi. Paccuppannavatthu
dukanipāte kathitameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kāme pahāya isipabbajjaṃ pabbajitvā
himavantappadese gaṅgātīre assamapadaṃ māpetvā tattha abhiññā
ca samāpattiyo ca nibbattetvā jhānakīḷaṃ kīḷanto vāsaṃ kappesi.
Imasmiṃ kira jātake bodhisatto paramamajjhatto ahosi upekkhāpāramiṃ
pūresi. Tassa paṇṇasāladvāre nisinnassa eko pagabbho
dussīlamakkaṭo āgantvā kaṇṇasotesu aṅgajātena salākapavesanakammaṃ
karoti. Bodhisattopi avāretvā majjhatto hutvā nisīdatiyeva.
Athekadivasaṃ eko kacchapo udakā uttaritvā gaṅgātīre mukhaṃ vivaritvā
ātapaṃ tappento niddāyati. Taṃ disvā so lolavānaro tassa
mukhe salākapavesanakammaṃ akāsi. Athassa kacchapo pabujjhitvā
aṅgajātaṃ samugge pakkhipanto viya ḍaṃsi. Tassa balavavedanā uppajji.
Vedanaṃ adhivāsetuṃ asakkonto ko nukho maṃ imamhā dukkhā
moceyya kassa santikaṃ gacchāmīti cintetvā añño maṃ imamhā
dukkhā mocetuṃ samattho nāma natthi aññatra tāpasena
Tāpasasseva santikaṃ mayā yātuṃ vaṭṭatīti kacchapaṃ dvīhi hatthehi ukkhipitvā
bodhisattassa santikaṃ agamāsi. Bodhisatto tena dussīlamakkaṭena
saddhiṃ keḷiṃ karonto paṭhamaṃ gāthamāha
       ko nu vaḍḍhitabhattova   pūrahatthova brāhmaṇo
       kahannu bhikkhaṃ acari     kaṃ saddhaṃ upasaṅkamīti.
     Tattha ko nu vaḍḍhitabhattovāti ko esa vaḍḍhitabhatto viya
ekaṃ vaḍḍhitakaṃ bhattapūrapātiṃ hatthehi gahetvā viya ko nu esa āgacchatīti
attho. Pūrahatthova brāhmaṇoti kattikamāse vācanakaṃ labhitvā
puṇṇahattho brāhmaṇo viya ko nukho esoti vānaraṃ sandhāya vadati.
Kahannu bhikkhaṃ acarīti bho vānara kasmiṃ padese ajja tvaṃ bhikkhaṃ acari.
Kaṃ saddhaṃ upasaṅkamīti kataraṃ nāma pubbe pete uddissa kataṃ
saddhābhattaṃ vā kataraṃ vā saddhaṃ puggalaṃ tvaṃ upasaṅkami kuto
te ayaṃ deyyadhammo laddhoti dīpeti.
     Taṃ sutvā dussīlavānaro dutiyaṃ gāthamāha
       ahaṃ kapismi dummedho       anāmāsāni āmasiṃ
       tvaṃ maṃ moceyya bhaddante   mutto gaccheyya pabbatanti.
     Tattha ahaṃ kapismi dummedhoti bhaddante ahaṃ asmi dummedho
calacitto makkaṭo. Anāmāsāni āmasinti anāmasitabbaṭṭhānāni
āmasiṃ. Tvaṃ maṃ moceyya bhaddanteti yo tvaṃ dayālu anukampako
maṃ imamhā dukkhā mocesi bhaddaṃ te hotu. Mutto gaccheyya
pabbatanti sohaṃ tavānubhāvena imamhā byasanā mutto pabbatameva
Gaccheyyaṃ na puna te cakkhupathe attānaṃ dasseyyanti.
     Bodhisatto makkaṭasmiṃ kāruññena kacchapena saddhiṃ sallapanto
tatiyaṃ gāthamāha
       kacchapā kassapā honti     koṇḍaññā honti makkaṭā
       muñca kassapa koṇḍaññaṃ      kataṃ methunakaṃ tayāti.
     Tassattho kacchapā nāma kassapagottā honti makkaṭā
koṇḍaññagottā honti kassapakoṇḍaññānaṃ ca aññamaññaṃ
āvāhavivāhasambandho atthi addhā tayidaṃ lolena makkaṭena tayā
saddhiṃ tayā vā dussīlena iminā makkaṭena saddhiṃ gottasadisasaṅkhātassa
methunadhammassa anucchavikaṃ dussīlakammasaṅkhātaṃ methunakammaṃ kataṃ
tasmā muñca kassapa koṇḍaññanti.
     Kacchapo bodhisattassa vacanaṃ sutvā kāraṇena pasanno vānarassa
aṅgajātaṃ muñci. Makkaṭo muttamattova bodhisattaṃ vanditvā
palāto puna taṃ ṭhānaṃ nivattitvāpi na olokesi. Kacchapopi
bodhisattaṃ vanditvā attano vasanaṭṭhānameva gato. Bodhisattopi
aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā kacchapavānarā dve mahāmattā ahesuṃ tāpaso
pana ahamevāti.
                     Kacchapajātakaṃ tatiyaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 107-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2223              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2223              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=418              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2261              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2230              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2230              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]