ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Romajātakaṃ
     vassāni paññāsa samādhikānīti idaṃ satthā veḷuvane viharanto
bhagavato vadhāya parisakkanaṃ ārabbha kathesi. Paccuppannavatthu
uttānatthameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
pārāvato 1- hutvā bahūhi pārāvatehi parivuto araññe pabbataguhāyaṃ
vāsaṃ kappesi. Aññataropi kho tāpaso sīlavā ācārasampanno
tesaṃ pārāvatānaṃ vasanaṭṭhānato avidūre ekaṃ paccantaṃ gāmaṃ
upanissāya assamapadaṃ māpetvā pabbataguhāyaṃ vāsaṃ kappesi.
Bodhisatto antarantarā tassa santikaṃ āgantvā sotabbayuttakaṃ
suṇāti. Tāpaso tattha ciraṃ vasitvā pakkāmi. Athañño
kūṭajaṭilo āgantvā tattha vāsaṃ kappesi. Bodhisattopi pārāvatehi
parivuto taṃ upasaṅkamitvā vanditvā paṭisanthāraṃ katvā
assamapade vicaritvā girikandarasamīpe gocaraṃ gahetvā sāyaṃ attano
vasanaṭṭhānaṃ gacchati. Kūṭatāpaso tattha atirekapaṇṇāsavassāni
vasi. Athassa ekadivasaṃ paccantagāmavāsino pārāvatamaṃsaṃ
abhisaṅkharitvā adaṃsu. So tassa 2- rasataṇhāya bajjhitvā kiṃ maṃsaṃ
nāmetanti pucchitvā pārāvatamaṃsanti sutvā cintesi mayhaṃ
assamapadaṃ bahū pārāvatā āgacchanti te māretvā maṃsaṃ khādituṃ
vaṭṭatīti. So taṇḍulasappidadhikhīramarīcādīni āharitvā ekamante
@Footnote: 1 pārāpatotipi .  2 tattha.
Ṭhapetvā muggaraṃ cīvarakaṇṇena paṭicchādetvā pārāvatānaṃ āgamanaṃ
olokento paṇṇasāladvāre nisīdi. Bodhisatto pārāvataparivuto
āgantvā tassa kūṭajaṭilassa duṭṭhakiriyaṃ oloketvā ayaṃ
duṭṭhatāpaso aññenākārena nisinno kacci nukho amhākaṃ
samānajātiyānaṃ maṃsaṃ khādi pariggaṇhissāmi nanti anuvāte ṭhatvā tassa
sarīragandhaṃ ghāyitvā ayaṃ amhe māretvā maṃsaṃ khāditukāmo na
tassa santikaṃ gantuṃ vaṭṭatīti pārāvate ādāya paṭikkamitvā cari.
Tāpaso taṃ anāgacchantaṃ disvā madhurakathaṃ tehi saddhiṃ kathetvā
vissāsena upagate māretvā maṃsaṃ khādituṃ vaṭṭatīti cintetvā purimā
dve gāthā avoca
             vassāni paññāsa samādhikāni
             vāsimhi selassa guhāya romaka
             asaṅkamānā abhinibbutacittā
             hatthatthamāyanti mamaṇḍajā pure
             tedāni vaṅkaṅga 1- kimatthamussukkā
             bhajanti aññaṃ girikandaraṃ dijā
             nu na maññanti mamaṃ yathā pure
             cirampavuṭṭhā athavā na te imeti.
     Tattha samādhikānīti samaadhikāni. Romakāti romāya uppanna 2-.
Sudhotapavāḷasamānavaṇṇarattapādatāya bodhisattaṃ pārāvataṃ
@Footnote: 1 vakkaṅga .  2 dumāya uppanna.
Ālapati. Asaṅkamānāti evaṃ atirekapaññāsa vassāni imissā
pabbataguhāya vasantesu amhesu ete aṇḍajā ekadivasampi mayi
āsaṅkaṃ akatvā abhinibbutacittāva hutvā pubbe mama hatthatthaṃ
pasāraṇokāsaṃ hatthapāsaṃ āgacchantīti attho. Tedānīti te
idāni. Vaṅkaṅgāti bodhisattaṃ ālapati. Sabbepi pana pakkhino
uppatanakāle gīvaṃ vaṅkaṃ katvā uppatanato vaṅkaṅgāti vuccanti.
Kimatthanti kiṃ kāraṇaṃ sampassamānā. Ussukkāti ukkaṇṭhitarūpā
hutvā. Girikandaranti girito aññaṃ pabbatakandaraṃ. Yathā pureti
yathā pubbe ete pakkhino maṃ garuṃ katvā piyaṃ katvā maññanti
tathā idāni nu na maññanti pubbe idha nivuṭṭhatāpasopi
añño ayaṃ aññoti evaṃ maññe maṃ maññantīti dīpeti.
Cirampavuṭṭhā athavā na te imeti kinnukho ime ciraṃ vippavasitvā
dīghassa addhuno accayena āgatattā maṃ soeva ayanti na
sañjānanti udāhu ye amhesu abhinibbutacittā na te ime aññeva
āgantukapakkhino ime tena maṃ na upasaṅkamantīti pucchati.
     Taṃ sutvā mahāsatto nivattitvā ṭhitova tatiyaṃ gāthamāha
           jānāma taṃ na mayaṃ sammuḷhā
           sveva tvaṃ te mayamasma naññe
           cittañca te asmi jane paduṭṭhaṃ
           ājīvaka tena taṃ uttasāmāti.
     Tattha na mayaṃ sammuḷhāti mayaṃ muḷhā pamattā na homa.
Cittañca te asmi jane paduṭṭhanti tvaṃ soyeva mayampi teyeva taṃ
sañjānāma apica kho pana (te) tava cittaṃ asmiṃ jane paduṭṭhaṃ amhe
māretuṃ uppannaṃ. Ājīvakāti ājīvahetu pabbajita duṭṭhatāpasa. Tena taṃ
uttasāmāti tena kāraṇena taṃ uttasāma bhāyāma na upasaṅkamāmāti.
     Kūṭatāpaso ñāto ahaṃ imehīti muggaraṃ khipitvā virajjhitvā
gaccha bho viraddhomhīti āha. Atha naṃ bodhisatto maṃ
tāva viraddhosi cattāro pana apāye na virajjhasi sace idheva
vasissasi gāmavāsīnaṃ coro ayanti ācikkhitvā taṃ
gaṇhāpessāmi sīghaṃ palāyassūti taṃ tajjetvā pakkāmi. Kūṭajaṭilopi
tattha vasituṃ nāsakkhi aññattha agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā kūṭatāpaso devadatto ahosi purimo
sīlavantatāpaso sārīputto pārāvatajeṭṭhako pana ahamevāti.
                     Romajātakaṃ sattamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 133-136. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2765              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2765              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=430              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2305              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2272              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2272              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]