ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                       manikanthajatakam
     mamannapananti idam sattha alavim nissaya aggalave cetiye
viharanto kutikarasikkhapadam arabbha kathesi.
     Alavika hi bhikkhu sannacikaya kutikayo karayamana
yacanabahula vinnattibahula viharimsu purisam detha purisatthakaram dethati
adini vadanti. Manussa upadduta yacanaya upadduta vinnattiya
bhikkhum disva ubbijjimsupi utrasimsupi palayimsupi. Atha ayasma
Mahakassapo yena alavi tenupasankami upasankamitva pindaya
pavisi. Manussa therampi disva tatheva ubbijjimsu. So pacchabhattam
pindapatapatikkanto bhikkhu amantetva pubbayam avuso
alavi sulabhapinda idani kasma dullabhapinda jatati pucchitva
tam karanam sutva bhagavati alaviyam agantva aggalave cetiye
viharante bhagavantam upasankamitva etamattham arocesi. Sattha
etasmim karane bhikkhusangham sannipatapetva alavike bhikkhu
patipucchi saccam kira tumhe bhikkhave sannacikaya kutikayo karethati
saccam bhanteti vutte te bhikkhu vigarahitva yacana namesa
bhikkhave sattaratanaparipunne nagabhavane vasantanam sabbesam naganampi
amanapa pageva manussanam yesam ekam kahapanam uppadentanam
pasanato mamsauppadanakalo viya hotiti vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
mahavibhave brahmanakule nibbatti. Tassa adhavitva paridhavitva
vicaranakalepi annopi punnava satto tassa matukucchiyam nibbatti.
Te ubhopi bhataro vayappatta matapitunam kalakiriyaya samviggahadaya
isipabbajjam pabbajitva gangatire pannasalam mapetva vasimsu.
Tesu jetthakassa uparigangaya pannasala ahosi. Kanitthassa
hetthagangaya ahosi. Athekadivasam manikantho nama nagaraja
nagabhavana nikkhamitva gangatire manavavesena vicaranto kanitthassa
assamam gantava vanditva ekamantam nisidi. Te annamannam
Sammodaniyam katham katva vissasika ahesum vina vattitum nasakkhimsu.
Manikantho abhinham kanitthatapasassa santikam agantva
kathasallapena nisiditva gamanakale tapasasinehena attabhavam
vijahitva bhogehi tapasam parikkhipanto parisajjitva upari muddhani
mahantam phanam pharetva thokam sayitva tam sineham vinodetva sariram
vinivethetva tapasam vanditva sakabhavanameva gacchati. Tapaso tassa
bhayena kiso ahosi lukho dubbanno uppanduppandukajato
dhamanisanthatagatto. So ekadivasam bhatu santikam agamasi. Atha nam
so pucchi kissa tvam bho kiso lukho dubbanno uppanduppandukajato
dhamanisanthatagattoti. So tassa tam pavuttim arocetva
kim pana tvam bho tassa nagassa agamanam icchasiti puttho
na icchamiti vatva so pana nagaraja tava santikam agacchanto
kim pilandhanam pilandhitva agacchatiti vutte maniratananti aha.
Tenahi tvam tasmim nagaraje tam vanditum agantva anisinneyeva
manim dehiti yaca evam so nago tam bhogehi aparikkhipitvava
gamissati punadivase assamapdadvare thatva agacchantam apavisantameva
nam yaceyyasi tatiyadivase gangaya tire thatva udaka
ummujjantameva nam yaceyyasi evam te so santikam puna
nagamissatiti. Tapaso sadhuti patissunitva attano pannasalam
gantva punadivase nagarajanam agantva thitamattameva tam me
attano pilandhanam manim dehiti yaci. So anisiditva palayi.
Atha nam dutiyadivase assamapadadvare thatva agacchantameva hiyyo
me maniratanam na adasi ajjapi idani dehiti aha. Atha
nago assamapadam apavisitvava palayi. Tatiyadivase udakato
ummujjantameva nam ajja me tatiyo divaso yacantassa dehidani me
etam maniratananti aha. Nagaraja udakeva thatvapi tam tapasam
patikkhipantova dve gatha avoca
            mamannapanam vipulam ularam
            uppajjatimassa manissa hetu
            tante na dassam atiyacakosi
            na capi te assamamagamissam
            susu yatha sakkharadhotapani
            tasesimam selam yacamano
            tante na dassam atiyacakosi
            na capi te assamamagamissanti.
     Tattha mamannapananti mama yagubhattadidibbabhojanam atthapanakanca
dibbapanam. Vipulanti bahum. Ularanti settham panitam.
Tanteti tam maniratanam tuyham. Atiyacakositi kalanca pamananca
atikkamitva tvam ajja tini divasani mayham piyam manapam maniratanam
yacamano atikkamma yacakosi. Na capi teti na kevalam na
dassam assamampi te nagamissam. Susu yathati yatha nama taruno
manusso. Sakkharadhotapaniti sakkharaya dhotapani telapasane
Dhotaasihatthositi attho. Tasesimam selam yacamanoti imam manim
yacamano tvam kancanattharukhaggam abbahitva sisante chindamiti
vadanto tarunapuriso viya tasesi. Evam vatva so nagaraja
udake nimmujjitva nagabhavanameva gantva na paccaganchi.
     Atha so tapaso tassa dassaniyassa nagarajassa adassanena
bhiyyoso mattaya kiso ahosi lukho dubbanno uppanduppandukajato
dhamanisanthatagatto. Atha jetthakatapaso kanitthassa pavuttim
janissamiti tassa santikam gantva tam bhiyyoso mattaya panduroginam
disva kinnukho bho tvam bhiyyoso mattaya pandurogo
jatoti vatva tassa dassaniyassa nagarajassa adassanenati sutva
ayam tapaso nagarajanam vina vattitum na sakkotiti sallakkhetva
tatiyam gathamaha
               na tam yace yassa piyam jigimse
               desso hoti atiyacanaya
               nago manim yacito brahmanena
               adassanamyeva tadajjhagamati.
     Tattha na tam yaceti tam bhandam na yaceyya. Yassa piyam
jigimseti yam bhandam assa puggalassa piyanti janeyya. Desso
hotiti appiyo hoti. Atiyacanayati pamanam atikkamitvava
bhandam yacento taya atiyacanaya. Adassanamyeva tadajjhagamati
tato patthaya adassanameva gato. Evam pana tam vatva bho
Itodani ma sociti samassasetva jetthabhata tapaso attano
assamameva gato. Athaparabhagepi te dve bhataro abhinna ca
samapattiyo ca nibbattetva brahmalokaparayana ahesum. Sattha
evam bhikkhave sattaratanaparipunne nagabhavane vasantanam naganampi
yacana nama amanapa kimangampana manussananti.
     Sattha imam dhammadesanam aharitva jatakam samodhanesi tada
kanittho anando ahosi jetthakatapaso pana ahamevati.
                     Manikanthajatakam tatiyam
                       --------



             The Pali Atthakatha in Roman Book 38 page 14-19. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=286&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=286&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=358              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2009              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1995              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1995              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]