ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Pūṭadūsakajātakaṃ
     addhā hi nūna migarājāti idaṃ satthā jetavane viharanto
ekaṃ kumāraṃ pūṭadūsakaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko amacco buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā
uyyāne nisīdāpetvā dānaṃ dadamāno antarābhatte uyyāne
vicaritukāmā carantūti āha. Bhikkhū uyyānacārikaṃ cariṃsu. Tasmiṃ
khaṇe uyyānapālo pattasampannaṃ rukkhaṃ abhirūhitvā mahantamahantāni
pattāni gahetvā ayaṃ pupphānaṃ bhavisasati ayaṃ phalānanti pūṭe
katvā rukkhamūle pātesi. Tassa puttadārako pātitaṃ pātitaṃ
pūṭaṃ viddhaṃseti. Bhikkhū tamatthaṃ satthu ārocesuṃ. Satthā
na bhikkhave idāneva pubbepesa pūṭadūsakoyevāti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
bārāṇasiyaṃ ekasmiṃ brāhmaṇakule nibbattitvā vayappatto agāraṃ
ajjhāvasamāno ekadivasaṃ kenacideva karaṇīyena uyyānaṃ agamāsi.
Tattha bahū vānarā vasanti. Uyyānapālo pana imināva niyāmena
pattapūṭe pāteti. Jeṭṭhakavānaro pātitapātite viddhaṃseti.
Bodhisatto taṃ āmantetvā uyyānapālena pātitapātite pūṭe
viddhaṃsetvā pātitapātitaṃ manāpataraṃ kātukāmo maññasīti vatvā
paṭhamaṃ gāthamāha
       Addhā hi nūna migarājā      pūṭakammassa kovido
       tathā hi pūṭaṃ dūseti         aññaṃ nūna karissatīti.
     Tattha migarājāti makkaṭaṃ vaṇṇento vadati. Pūṭakammassāti
mālāpūṭakaraṇassa. Kovidoti cheko. Ayaṃ panettha
saṅkhepattho ayaṃ hi migarājā ekaṃsena pūṭakammassa kovido maññe
tathā hi aññaṃ pātitaṃ pūṭaṃ dūseti aññaṃ nūna tato manāpataraṃ
karissatīti.
     Taṃ sutvā makkaṭo dutiyaṃ gāthamāha
       na me pitā vā mātā vā    pūṭakammassa kovidā
       kataṃ kataṃ kho dūsema          evaṃdhammamidaṃ kulanti.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
       yesaṃ vo īdiso dhammo       adhammo pana kīdiso
       mā vo dhammaṃ adhammaṃ vā      addasāma kudācananti.
Vatvā capana vānaragaṇaṃ garahitvā pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā vānaro pūṭadūsakadārako ahosi paṇḍitapuriso
pana ahamevāti.
                     Pūṭadūsakajātakaṃ dasamaṃ
                    udapānavaggo tatiyo
                     -------------



             The Pali Atthakatha in Roman Book 38 page 144-145. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2996              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2996              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=439              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2341              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2311              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2311              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]