ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       seyyajātakaṃ
     seyyaṃso seyyaṃso hotīti idaṃ satthā jetavane viharanto
ekaṃ kosalarañño amaccaṃ ārabbha kathesi.
     So kira rañño bahūpakāro sabbakiccanipphādako ahosi.
Rājā bahūpakāro me ayanti tassa mahantaṃ yasaṃ adāsi. Taṃ asahamānā
aññe amaccā rañño pesuññaṃ upasaṃharitvā taṃ paribhindiṃsu. Rājā
tesaṃ vacanaṃ saddahitvā dosaṃ anupaparikkhitvāva taṃ sīlavantaṃ niddosaṃ
saṅkhalikabandhanena bandhāpetvā bandhanāgāre pakkhipāpesi. So tattha
ekakova vasanto sīlasampattiṃ nissāya cittekaggataṃ labhitvā
ekaggacitto saṅkhāre sammasitvā sotāpattiphalaṃ pāpuṇi. Athassa
rājā aparabhāge niddosabhāvaṃ ñatvā saṅkhalikabandhanaṃ bhindāpetvā
purimayasato mahantataraṃ yasaṃ adāsi. So satthāraṃ vandissāmīti
bahūni gandhamālādīni ādāya vihāraṃ gantvā tathāgataṃ pūjetvā vanditvā
ekamantaṃ nisīdi. Satthā tena saddhiṃ paṭisanthāraṃ karonto anattho
kira te uppannoti assumhāti āha. Āma bhante uppanno
ahaṃ pana tena anatthena atthaṃ akāsiṃ svāhaṃ bandhanāgāre nisīditvā
sotāpattiphalaṃ nibbattesinti. Satthā na kho upāsaka
Tvaññeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi attano
anatthena atthaṃ āhariṃsuyevāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchismiṃ nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggahetvā pitu accayena rajje patiṭṭhāya dasa
rājadhamme akopetvā dhammena samena rajjaṃ kāresi dānaṃ deti
pañca sīlāni rakkhati uposathakammaṃ karoti. Athasseko amacco
antepure padūsi. Pādamūlikādayo ñatvā asukaamacco antepure
paduṭṭhoti rañño ārocesuṃ. Rājā pariggaṇhāpento yathāsabhāvato
ñatvā taṃ pakkosāpetvā mā maṃ ito paṭṭhāya upaṭṭhahīti
nissariyaṃ akāsi. So gantvā aññataraṃ sāmantarājānaṃ upaṭṭhahi.
Sabbavatthuṃ heṭṭhā mahāsīlavajātake kathitameva. Idhāpi so rājā
tikkhattuṃ vīmaṃsitvā tassa amaccassa vacanaṃ saddahitvā bārāṇasīrajjaṃ
gaṇhissāmīti mahantena parivārena rajjasīmaṃ pāpuṇi. Bārāṇasīrañño
sattasatamattā 1- mahāyodhā taṃ pavuttiṃ ñatvā deva asukarājā
kira bārāṇasīrajjaṃ gaṇhissāmīti janapadaṃ bhindanto āgacchati ettheva
naṃ gantvā gaṇhissāmāti āhaṃsu. Mayhaṃ paravihiṃsāya laddhena
rajjena kammaṃ natthi mā kiñci karitthāti. Corarājā āgantvā
nagaraṃ parikkhipi. Puna amaccā rājānaṃ upasaṅkamitvā deva mā
evaṃ karittha gaṇhāma nanti āhaṃsu. Rājā na labbhā kiñci
@Footnote: 1 pañcasatamattā.
Kātuṃ nagaradvārāni vivarathāti vatvā sayaṃ amaccagaṇaparivuto mahātale
pallaṅke nisīdi. Corarājā catūsu dvāresu manusse pothento
nagaraṃ pavisitvā pāsādaṃ āruyha amaccasataparivutaṃ rājānaṃ gāhāpetvā
saṅkhalikāhi bandhāpetvā bandhanāgāre pakkhipāpesi. Rājā
bandhanāgāre nisinnova corarājānaṃ mettāyanto mettajjhānaṃ uppādesi.
Tassa mettāya ānubhāvena corarañño kāye dāho uppajji.
Sakalasarīramassa yamaukkāhi jhāpiyamānaṃ viya jātaṃ. So
mahādukkhābhitunno kinnukho kāraṇanti pucchi. Tumhe sīlavantaṃ rājānaṃ
bandhanāgāre pakkhipāpetha tena vo idaṃ dukkhaṃ uppannaṃ bhavissatīti.
So gantvā bodhisattaṃ khamāpetvā tumhākaṃ rajjaṃ tumhākameva
hotūti rajjaṃ tasseva niyyādetvā ito paṭṭhāya tumhākaṃ paccatthiko
mayhaṃ bhāro hotūti vatvā paduṭṭhāmaccassa rājāṇaṃ kāretvā
attano nagarameva gato. Bodhisatto alaṅkatamahātale
samussitasetacchattepi pallaṅke nisinno parivāretvā nisinnehi amaccehi
saddhiṃ sallapanto purimā dve gāthā avoca
       seyyaṃso seyyaṃso hoti     yo seyyamupasevati
       ekena sandhiṃ katvāna       sataṃ vajjhe amocayiṃ
       tasmā sabbena lokena      sandhiṃ katvāna ekako
       pecca saggaṃ nigaccheyya      idaṃ suṇātha kāsiyoti.
     Tattha seyyaṃso seyyaṃso hoti yo seyyamupasevatīti
anavajjauttamadhammasaṅkhāto seyyo aṃso koṭṭhāso assāti seyyaṃso
Kusaladhammanissito puggalo yo punappunaṃ taṃ seyyaṃ kusaladhammabhāvanaṃ
kusalābhirataṃ vā uttamapuggalamupasevati so seyyaṃso hoti pasaṃsataro ceva
uttaritaro ca hoti. Ekena sandhiṃ katvāna sataṃ vajjhe amocayinti
tadimināpi cetaṃ veditabbaṃ ahaṃ hi seyyaṃ mettābhāvanaṃ upasevanto
tāya mettābhāvanāya ekena coraraññā sandhiṃ katvā mettābhāvanaṃ
ghaṭetvā tumhe satajane vajjhappatte amocayiṃ. Dutiyagāthāya attho.
Yasmā ahaṃ ekena saddhiṃ ekato mettābhāvanāya sandhiṃ katvā
tumhe vajjhappatte satajane mocesiṃ tasmā veditabbameva taṃ
tasmā sabbena lokena saddhiṃ mettābhāvanāya sandhiṃ katvā ekako
puggalo pecca paraloke saggaṃ nigaccheyya. Mettāya hi upacāraṃ
kāmāvacare paṭisandhiṃ deti appanā brahmaloke idaṃ mama vacanaṃ
sabbepi tumhe kāsikaraṭṭhavāsino suṇāthāti.
     Evaṃ mahāsatto mahājanassa mettāyuttāya bhāvanāya guṇaṃ
vaṇṇetvā dvādasayojanike bārāṇasīnagare setacchattaṃ pahāya himavantaṃ
pavisitvā isipabbajjaṃ pabbaji.
     Satthā abhisambuddho hutvā tatiyaṃ gāthamāha
       idaṃ vatvā mahārājā      kaṃso bārāṇasiggaho
       dhanuṃ tuṇḍiñca nikkhippa      saññamaṃ ajjhupāgamīti
     tattha mahārājāti mahanto rājā. Kaṃsoti tassa nāmaṃ.
Bārāṇasiggahoti bārāṇasiṃ gahetvā ajjhāvasanato bārāṇasiggaho.
So rājā idaṃ vacanaṃ vatvā dhanuñca sarasaṅkhātaṃ tuṇḍiñca nikkhippa
Ohāya chaḍḍetvā sīlasaṃyamaṃ upagato pabbajito pabbajitvā capana
jhānaṃ uppādetvā aparihīnajjhāno brahmaloke uppannoti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
corarājā ānando ahosi bārāṇasīrājā pana ahamevāti.
                     Seyyajātakaṃ dutiyaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 156-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3249              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3249              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=445              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2338              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2338              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]