ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       maṇisūkarajātakaṃ
     dariyā satta vassānīti idaṃ satthā jetavane viharanto sundarīsamāgamaṃ 2-
ārabbha kathesi.
     Tena kho pana samayena bhagavā sakkato hoti garukato mānito
pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 seṭṭhibhariyaṃ puññalakkhaṇadeviṃ .  2 sundarīmāraṇaṃ.
Bhikkhusaṅghopi kho sakkato hoti garukato .pe. Parikkhārānaṃ.
Aññatitthiyā pana paribbājakā na sakkatā honti na
garukatā amānitā apūjitā .pe. Parikkhārānaṃ. Bhagavato kira
bhikkhusaṅghassa pañcannaṃ mahānadīnaṃ mahoghasadise lābhasakkāre uppanne
hatalābhasakkārā aññatitthiyā sūriyuggamanakāle khajjopanakā viya
nippabhā hutvā (te) ekato sannipatitvā mantayiṃsu mayaṃ samaṇassa
gotamassa uppannakālato paṭṭhāya hatalābhasakkārā na no koci
atthibhāvampi jānāti samaṇo gotamo lābhayasaggappatto jāto
kena nukho saddhiṃ ekato hutvā samaṇassa gotamassa avaṇṇaṃ
uppādetvā lābhasakkāramassa antaradhāpeyyāmāti. Atha nesaṃ
etadahosi sundariyā saddhiṃ ekato hutvā sakkuṇissāmāti. Te
ekadivasaṃ sundariṃ titthiyārāmaṃ pavisitvā vanditvā ṭhitaṃ nālapiṃsu.
Sā punappunaṃ sallapantīpi paṭivacanaṃ alabhitvā api nu ayyā kenaci
viheṭhitāti pucchi. Kiṃ bhagini samaṇaṃ gotamaṃ amhe viheṭhetvā
hatalābhasakkāre katvā vicarantaṃ na passasīti. Sā evamāha mayā
ettha kiṃ kātuṃ vaṭṭatīti. Tvaṃ khosi bhagini abhirūpā sobhaggappattā
samaṇassa gotamassa ayasaṃ āropetvā mahājanaṃ tava vacanaṃ
gāhāpetvā hatalābhasakkāraṃ karohīti. Sā sādhūti sampaṭicchitvā
vanditvā pakkantā tato paṭṭhāya mālāgandhavilepanakappurakaṭukaphalādīni
gahetvā sāyaṃ mahājanassa satthu dhammadesanaṃ sutvā nagaraṃ
pavisanakāle jetavanābhimukhī gacchati kahaṃ gacchasīti ca puṭṭhā
Samaṇassa gotamassa santikaṃ ahaṃ hi tena saddhiṃ ekagandhakuṭiyaṃ vasāmīti
vatvā aññatarasmiṃ titthiyārāme vasitvā pātova jetavanamaggaṃ
otaritvā nagarābhimukhī gacchati kiṃ sundari kahaṃ gatāsīti ca
puṭṭhā samaṇena gotamena saddhiṃ ekagandhakuṭiyaṃ vasitvā taṃ
kilesaratiyā ramāpetvā āgatamhīti vadati. Atha naṃ katipāhaccayena
dhuttānaṃ kahāpaṇe datvā gacchatha sundariṃ māretvā samaṇassa
gotamassa gandhakuṭiyā samīpe mālākacavarantare nikkhipitvā ethāti
vadiṃsu. Te tathā kariṃsu. Tato titthiyā sundariṃ na passāmāti
kolāhalaṃ katvā rañño ārocetvā kahaṃ vo āsaṅkāti vuttā
imesu divasesu jetavane vasati tatrassā pavuttiṃ na jānāmāti
vatvā tenahi gacchatha naṃ vicinathāti raññā anuññātā attano
upaṭṭhākajanaṃ gahetvā jetavanaṃ gantvā vicinantā mālākacavarantare
sundariṃ disvā taṃ mañcake āropetvā nagaraṃ pavesetvā samaṇassa
gotamassa sāvakā satthārā kataṃ pāpakammaṃ paṭicchādessāmāti
sundariṃ māretvā mālākacavarantare nikkhipiṃsūti rañño ārocayiṃsu.
Rājā tenahi gacchatha nagaraṃ āhiṇḍathāti āha. Te nagaravīthīsu
passatha samaṇānaṃ sakyaputtiyānaṃ kammanti ādinā 1- vicaritvā puna
rañño nivesanadvāraṃ āgamiṃsu. Rājā sundariyā sarīraṃ āmakasusāne
mañcakaṃ 2- āropetvā rakkhāpesi. Sāvatthīvāsino ṭhapetvā
ariyasāvake sesā yebhuyyena passatha samaṇānaṃ sakyaputtiyānaṃ
@Footnote: 1 ādīni .  2 aṭṭakaṃ.
Kammanti ādīni vatvā antonagare ca bahinagare ca bhikkhū akkosantā
vicaranti. Bhikkhū taṃ pavuttiṃ tathāgatassa ārocesuṃ. Satthā
tenahi tumhepi te manusse evaṃ paṭicodethāti
            abhūtavādī nirayaṃ upeti
            yo vāpi katvā na karomīti āha
            ubhopi te pecca samā bhavanti
            nihīnakammā manujā paratthāti
imaṃ gāthamāha. Rājā sundariyā aññehi māritabhāvaṃ jānāthāti
purise payojesi. Atha tepi kho dhuttā tehi kahāpaṇehi suraṃ
pivantā aññamaññaṃ kalahaṃ karonti. Tattheko evamāha tvaṃ
sundariṃ ekappahāreneva māretvā mālākacavarantare nikkhipitvā tato
laddhakahāpaṇehi suraṃ pivasīti. Rājapurisā te dhutte gahetvā
rañño dassesuṃ. Atha te rājā tumhehi māritāti pucchi.
Āma devāti. Kena mārāpitāti. Aññatitthiyehi devāti.
Rājā titthiye pakkosāpetvā sundariṃ ukkhipāpetvā gacchatha
tumhe evaṃ vadantā nagaraṃ āhiṇḍatha ayaṃ sundarī samaṇassa
gotamassa avaṇṇaṃ āropetukāmehi amhehi mārāpitā neva
samaṇassa gotamassa sāvakānaṃ doso atthi amhākaṃ dosoti.
Te tathā akaṃsu. Tadā bālamahājano saddahi. Titthiyāpi
purisavadhadaṇḍena pīḷitā 1-. Tato paṭṭhāya buddhānaṃ sakkāro
@Footnote: 1 palibuddhā. paribuddhā.
Mahantataro ahosi. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso titthiyā buddhānaṃ kāḷakabhāvaṃ uppādessāmāti sayaṃ
kāḷakā jātā buddhānaṃ pana mahantataro lābhasakkāro udapādīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave sakkā buddhānaṃ
saṅkilesaṃ uppādetuṃ buddhānaṃ saṅkiliṭṭhabhāvakaraṇaṃ nāma jātimaṇino
kiliṭṭhabhāvakaraṇasadisaṃ pubbe jātimaṇiṃ kiliṭṭhaṃ karissāmāti vāyamantāpi
nāsakkhiṃsu kiliṭaṭhaṃ kātunti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmake brāhmaṇakule nibbattitvā vayappatto kāmesu
ādīnavaṃ disvā nikkhamitvā himavantappadese tisso pabbatarājiyo
atikkamitvā tāpaso hutvā paṇṇasālāyaṃ vasi. Tassā avidūre
maṇiguhā ahosi. Tattha tiṃsamattā sūkarā vasanti. Guhāya
avidūre eko sīho carati. Tassa maṇimhi chāyā paññāyati.
Sūkarā sīhacchāyaṃ disvā bhītā utrāsā appamaṃsalohitā ahesuṃ.
Te imassa maṇino vippasannattā ayaṃ chāyā paññāyati imaṃ
maṇiṃ saṅkiliṭṭhaṃ vivaṇṇaṃ karomāti cintetvā avidūre ekaṃ saraṃ
gantvā kalale vaṭṭetvā āgantvā taṃ maṇiṃ ghaṃsenti. So
sūkaralomehi ghaṃsiyamāno suddhākāsatalo viya vippasannataro ahosi.
Sūkarā upāyaṃ apassantā imassa maṇino vivaṇṇakaraṇupāyaṃ tāpasaṃ
pucchissāmāti bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ ṭhitā
Purimā dve gāthā udāhariṃsu
       dariyā satta vassāni      tiṃsamattā vasāmase
       haññāma maṇino ābhaṃ      iti no mantitaṃ ahu
       yāvatā maṇi ghaṃsāma       bhiyyo vodāyate maṇi
       idañcidāni pucchāma       kiṃ kiccaṃ idha maññasīti.
     Tattha dariyāti maṇiguhāya. Vasāmaseti vasāma. Haññāmāti
hanissāma mayampi vivaṇṇaṃ karissāma. Idañcidāni pucchāmāti
idāni mayaṃ kena kāraṇena ayaṃ maṇi kilisiyamāno vodāyateti
idaṃ taṃ pucchāma. Kiṃ kiccaṃ idha maññasīti imasmiṃ atthe tvaṃ
imaṃ kiccaṃ kinti maññasi.
     Atha nesaṃ ācikkhanto bodhisatto tatiyaṃ gāthamāha
       ayaṃ maṇi veḷuriyo        akāco vimalo subho
       nāssa sakkā siriṃ hantuṃ    apakkamatha sūkarāti.
     Tattha akācoti akakkaso. Subhoti sobhano. Sirinti
pabhaṃ. Apakkamathāti imassa maṇissa pabhaṃ vināsetuṃ na sakkā
tumhe pana imaṃ maṇiguhaṃ pahāya aññattha gacchathāti.
     Te tassa kathaṃ sutvā tathā kariṃsu. Bodhisatto jhānaṃ
uppādetvā āyuhapariyosāne brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
tāpaso ahamevāti.
                    Maṇisūkarajātakaṃ pañcamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 175-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=3659              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=3659              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=454              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]