ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        antajātakaṃ
     usabhasseva te khandhoti idaṃ satthā jetavane viharanto teyeva
dve jane ārabbha kathesi. Paccuppannavatthu purimasadisameva.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
ekasmiṃ gāmupacāre eraṇḍarukkhadevatā hutvā nibbatti. Tadā
tasmiṃ gāme mataṃ jaragavaṃ nikkaḍḍhitvā gāmadvāre eraṇḍavane
chaḍḍesuṃ. Eko sigālo āgantvā tassa maṃsaṃ khādi. Eko
kāko āgantvā eraṇḍe nisinno 1- taṃ disvā yannūnāhaṃ etassa
@Footnote: 1 nilīno.
Abhūtaguṇakathaṃ kathetvā maṃsaṃ khādeyyanti cintetvā paṭhamaṃ gāthamāha
        usabhasseva te khandho       sīhasseva vijambhitaṃ
        migarāja namo tyatthu        api kiñci labhāmaseti.
     Tattha namo tyatthūti namo te atthu.
     Taṃ sutvā sigālo dutiyaṃ gāthamāha
        kulaputto pajānāti         kulaputtaṃ pasaṃsituṃ
        mayūragīvasaṅkāsa            ito pariyāda 1- vāyasāti.
     Tattha ito pariyādāti eraṇḍato otaritvā ito yenāhaṃ
tenāgantvā maṃsaṃ khādāti vadati.
     Tantesaṃ kiriyaṃ disvā rukkhadevatā tatiyaṃ gāthamāha
        migānaṃ koṭṭhako 2- anto   pakkhīnaṃ pana vāyaso
        eraṇḍo sabbarukkhānaṃ       tayo antā samāgatāti.
     Tattha antoti hīno lāmako.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo devadatto ahosi kāko kokāliko rukkhadevatā pana
ahamevāti.
                     Antajātakaṃ pañcamaṃ
                       --------



             The Pali Atthakatha in Roman Book 38 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4358              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4358              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=484              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2525              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2487              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2487              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]