ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       samuddajātakaṃ
     ko nvāyanti idaṃ satthā jetavane viharanto upanandattheraṃ
@Footnote: 1 pariyāhi .  2 kotthuko.

--------------------------------------------------------------------------------------------- page211.

Ārabbha kathesi. So hi mahagghaso mahātaṇho ahosi. Sakaṭapūrehi paccayehipi santappetuṃ na sakkā. Vassupanāyikakāle dvīsu tīsu vihāresu vassaṃ upagantvā ekasmiṃ upāhanā ṭhapesi ekasmiṃ udakatumbaṃ ekasmiṃ kattarayaṭṭhiṃ ṭhapesi ekasmiṃ sayaṃ vasati janapadavihāraṃ gantvā paṇītaparikkhāre bhikkhū disvā ariyavaṃsakathaṃ kathetvā te paṃsukūlāni gāhāpetvā tesaṃ cīvarāni gaṇhati mattikāpatte gāhāpetvā manāpamanāpe patteyeva thālakādīni ca gahetvā yānakaṃ pūretvā jetavanaṃ āgacchati. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso upanando sakyaputto mahagghaso mahiccho aññesaṃ paṭipattiṃ kathetvā samaṇaparikkhārehi yānakaṃ pūretvā āgacchatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte ayuttaṃ bhikkhave upanandena kataṃ paresaṃ ariyavaṃsakathaṃ kathentena paṭhamataraṃ hi attanā appicchena hutvā pacchā paresaṃ ariyavaṃsakathaṃ kathetuṃ vaṭṭatīti attānameva paṭhamaṃ paṭirūpe nivesaye athaññamanusāseyya na kilisseyya paṇḍitoti imaṃ dhammapade gāthaṃ dassetvā upanandaṃ garahitvā na bhikkhave idāneva upanando mahiccho pubbepi mahāsamuddepi udakaṃ rakkhitabbaṃ maññatīti vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page212.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto samuddadevatā hutvā nibbatti. Atheko udakakāko samuddassa uparibhāge vicaranto samudde udakaṃ pamāṇena pivatha rakkhantā pivathāti macchasaṅghasakuṇasaṅghe vārento vicarati. Taṃ disvā samuddadevatā paṭhamaṃ gāthamāha ko nvāyaṃ loṇatoyasmiṃ samantā paridhāvati macche makare ca vārento 1- ūmīsu ca vihaññatīti. Tattha ko nvāyanti ko nu ayaṃ. Taṃ sutvā samuddakāko dutiyaṃ gāthamāha anantapāyī sakuṇo atittoti disā suto samuddaṃ pātumicchāmi sāgaraṃ saritappatinti. Tassattho ahaṃ anantasāgaraṃ pātumicchāmi tenamhi anantapāyī nāma sakuṇo mahatiyā pana apūraṇīyataṇhāya samannāgatattā atittotipi ahaṃ disā suto vissuto pākaṭo svāhaṃ imaṃ sakalaṃ samuddaṃ sundarānaṃ ratanānaṃ ākarattā sāgarena ca khaṇitattā sāgaraṃ saritānaṃ patibhāvena saritappatiṃ pātumicchāmīti. Taṃ sutvā samuddadevatā tatiyaṃ gāthamāha soyaṃ hāyatī ceva pūrateva mahodadhi nāssa nāyati pītanto apeyyo kira sāgaroti. Tattha soyanti so ayaṃ. Hāyatī cevāti udakassa @Footnote: 1 vāreti.

--------------------------------------------------------------------------------------------- page213.

Osakkanavelāya pahāyati nikkhamanavelāya pūrati. Nāssa nāyatīti assa mahāsamuddassa sacepi naṃ sakalaloko piveyya tathāpi ito ettakaṃ nāma udakaṃ pītantipi pariyanto na paññāyati. Apeyyo kirāti esa kira sāgaro na sakkā kenaci udakaṃ khepetvā pātunti. Evañcapana vatvā bheravarūpārammaṇaṃ dassetvā samuddakākaṃ palāpesi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā samuddakāko upanando ahosi devatā pana ahamevāti. Samuddajātakaṃ chaṭṭhamaṃ ---------


             The Pali Atthakatha in Roman Book 38 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4385&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4385&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=487              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2536              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2497              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]