ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        bakajātakaṃ
     parapāṇaghāteti idaṃ satthā jetavane viharanto purāṇasanthataṃ
ārabbha kathesi. Vatthupi vinaye vitthārato āgatameva. Ayaṃ
Panettha saṅkhepo. Āyasmā upaseno duvassiko ekavassikena
saddhivihārinā saddhiṃ satthāraṃ upasaṅkamitvā satthārā garahito
nivattitvā pakkanto vipassanaṃ paṭṭhapetvā arahattaṃ patvā
appicchatādiguṇayutto terasa dhutaṅgāni samādāya parisaṃ terasadhutaṅgadharaṃ
katvā bhagavati temāsaṃ paṭisallīne sapariso satthāraṃ upasaṅkamitvā
parisampi nissāya paṭhamaṃ garahaṃ labhitvā dhammikāya katikāya
anuvattane dutiyaṃ sādhukāraṃ labhitvā ito paṭṭhāya dhutaṅgadharā
bhikkhū yathāsukhaṃ upasaṅkamitvā maṃ passantūti satthārā katānuggaho
nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Tato pabhūti bhikkhū
dhutaṅgadharā hutvā satthāraṃ dassanāya upasaṅkamitvā satthari
paṭisallānā vuṭṭhite tattha tattha paṃsukūlāni chaḍḍetvā attano
pattacīvarāneva gaṇhiṃsu. Satthā sambahulehi bhikkhūhi saddhiṃ
senāsanacārikaṃ caramāno tattha tattha patitāni paṃsukūlāni disvā pucchitvā
tamatthaṃ sutvā bhikkhave imesaṃ nāma bhikkhūnaṃ vattasamādānaṃ na
ciraṭṭhitikaṃ bakassa uposathakammasadisaṃ ahosīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko devarājā ahosi. Atheko bako gaṅgātīre pāsāṇapiṭṭhe
vasati. Atha gaṅgāya mahoghodakaṃ 1- gantvā taṃ pāsāṇaṃ parikkhipi.
Bako abhirūhitvā pāsāṇapiṭṭhe nipajji. Nevassa gocaro atthi
na gocarāya gamanamaggo udakampi vaḍḍhateva. So cintesi mayhaṃ
@Footnote: 1 himodakaṃ.
Neva gocaro atthi na gocarāya gamanamaggo nikkammassa pana
nipajjanato uposathakammaṃ varataranti manasāva uposathaṃ adhiṭṭhāya
sīlāni samādayitvā nipajji. Tadā sakko āvajjamāno tassa taṃ
dubbalasamādānaṃ ñatvā etaṃ bakaṃ vīmaṃsissāmīti eḷakarūpena
āgantvā tassāvidūre ṭhatvā attānaṃ dassesi. Bako taṃ disvā
aññatarasmiṃ divase uposathakammaṃ jānissāmīti uṭṭhāya taṃ gaṇhituṃ
pakkhandi. Eḷakopi itocitoca pakkhanditvā attānaṃ gahetuṃ
nādāsi. Bako taṃ gahetuṃ asakkonto nivattetvā āgamma
uposathakammaṃ tāva me na bhijjatīti tattheva puna nipajji. Sakko
sakkānubhāveneva ākāse ṭhatvā tādisassa dubbalajjhāsayassa kiṃ
uposathakammena tvaṃ mama sakkabhāvaṃ ajānanto eḷakamaṃsaṃ
khāditukāmosīti taṃ garahitvā devalokameva gato.
             Tissopi abhisambuddhagāthāva
        parapāṇaghāte jīvanto     maṃsalohitabhojano
        bakova taṃ samādāya       upapajji uposathaṃ
        tassa sakko vataññāya     ajarūpenupāgami
        vītatapo ajjhuppatto      bhijji lohitapo tapaṃ
        evameva idhekacco      samādānasmi dubbalo
        lahuṃ karoti attānaṃ       bakova ajakāraṇāti.
     Tattha upapajji uposathanti uposathavāsaṃ upagato.
Vataññāyāti tassa dubbalavattaṃ aññāya. Vītatapo ajjhappattoti
Vigatatapo hutvā upagato taṃ khādituṃ pakkhantoti attho. Lohitapoti
lohitapāyī. Tapanti taṃ attanā samādinnatapaṃ bhindi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko ahamevāti.
                      Bakajātakaṃ dasamaṃ
                    supattavaggo pañcamo
                   tikanipātavaṇṇanā niṭṭhitā
                      -----------



             The Pali Atthakatha in Roman Book 38 page 221-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4616              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4616              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=499              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2584              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2542              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2542              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]