ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page225.

Catukkanipātajātakaṭṭhakathā kāliṅgavaggavaṇṇanā ------- cullakāliṅgajātakaṃ vivaratha imāsaṃ dvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni satta ca licchavī vasiṃsu. Te sabbepi pucchāpaṭipucchācittakā 1- ahesuṃ. Atheko pañcasu vādasatesu byatto niggaṇṭho vesāliyaṃ sampāpuṇi. Te tassa saṅgahaṃ akaṃsu. Aparāpi evarūpā niggaṇṭhī sampāpuṇi. Rājāno dvepi jane vādaṃ kāresuṃ. Ubhopi sadisāva ahesuṃ. Tato licchavīnaṃ etadahosi ime dve paṭicca uppanno putto byatto bhavissatīti. Tesaṃ vivāhaṃ kāretvā dvepi ekato vāsesuṃ. Atha nesaṃ saṃvāsamanvāya paṭipāṭiyā catasso dārikāyo vijāyiṃsu eko ca dārako vijāyi. Dārikānaṃ saccā sobhā 2- adhivādakā 3- paṭiccharāti 4- nāmaṃ akaṃsu. Dārakassa saccakoti nāmaṃ. Te pañcapi janā viññutaṃ patvā mātito pañca vādasatāni pitito pañca vādasatānīti vādasahassaṃ uggaṇhiṃsu. Mātāpitaro dārikāyo @Footnote: 1 paṭipucchāvitakkā . 2 lolā . 3 avavādakā . 4 paṭācārā.

--------------------------------------------------------------------------------------------- page226.

Evaṃ ovadiṃsu sace koci gihī tumhākaṃ vādaṃ bhindissati tassa pādaparicārikā bhaveyyātha sace pabbajito bhindissati tassa santike pabbajeyyāthāti. Aparabhāge mātāpitaro kālamakaṃsu. Tesu kālakatesu sabbakaniṭṭho niggaṇṭho tattheva vesāliyaṃ licchavīnaṃ sippaṃ sikkhāpento 1- vasi. Bhaginiyo jambūsākhaṃ gahetvā vādatthāya nagarena nagaraṃ caramānā sāvatthiṃ patvā nagaradvāre jambūsākhaṃ nikkhipitvā yo amhākaṃ vādaṃ āropetuṃ sakkoti gihī vā pabbajito vā so etaṃ paṃsupuñjaṃ pādehi vikīritvā pādeheva sākhaṃ maddatūti dārakānaṃ vatvā bhikkhatthāya nagaraṃ pāvisiṃsu. Athāyasmā sārīputto asammajjanaṭṭhānaṃ sammajjitvā rittaghaṭesu pānīyaṃ upaṭṭhapetvā gilāne paṭijaggitvā divātaraṃ sāvatthiyaṃ piṇḍāya pavisanto taṃ sākhaṃ disvā pucchitvā dārakeheva pātāpetvā maddāpetvā yehi ayaṃ sākhā ṭhapitā te katabhattakiccā āgantvā jetavanadvārakoṭṭhake maṃ passantūti dārakānaṃ vatvā nagaraṃ pavisitvā katabhattakicco vihārakoṭṭhake aṭṭhāsi. Tāpi paribbājikā bhikkhaṃ caritvā āgatā sākhaṃ madditaṃ disvā kenāyaṃ madditāti vatvā sārīputtattherena sace tumhe vādatthikā vihārakoṭṭhakaṃ kira gacchathāti dārakehi vuttā puna nagaraṃ pavisitvā mahājanaṃ sannipātetvā vihārakoṭṭhakaṃ gantvā theraṃ vādasahassaṃ pucchiṃsu. Thero visajjetvā aññaṃ kiñci jānitthāti pucchi. Na jānāma sāmīti. Ahaṃ pana @Footnote: 1 licchavisippaṃ sikkhanto.

--------------------------------------------------------------------------------------------- page227.

Vo kiñci pucchāmīti. Puccha sāmi jānantiyo kathessāmāti. Thero ekaṃ nāma kinti pucchi. Tā na jāniṃsu. Thero visajjesi. Tā amhākaṃ sāmi parājayo tumhākaṃ jayoti āhaṃsu. Idāni kiṃ karissathāti. Amhākaṃ mātāpitūhi ayaṃ ovādo dinno sace vo gihī vādaṃ bhindissati tassa pajāpatiyo bhaveyyātha sace pabbajito tassa santike pabbajeyyāthāti pabbajjaṃ no dethāti. Thero sādhūti vatvā tā uppalavaṇṇāya theriyā santike pabbājesi. Sabbā nacirasseva arahattaṃ pāpuṇiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso sārīputtatthero catunnaṃ paribbājikānaṃ avassayo hutvā sabbā arahattaṃ pāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi etāsaṃ avassayo ahosi idāni pana pabbajjābhisekaṃ dāpesi pubbe rājamahesiṭṭhāne ṭhapesīti vatvā atītaṃ āhari. Atīte kāliṅgaraṭṭhe dantapuranagare kāliṅgarāje rajjaṃ kārente assakaraṭṭhe potalanagare 1- assako nāma rajjaṃ kāresi. Kāliṅgo sampannabalabāhano sayampi nāgabalo paṭiyodhaṃ na passati. So yujjhitukāmo hutvā amaccānaṃ ārocesi ahaṃ yuddhatthiko paṭiyodhaṃ pana na passāmi kiṃ karomāti. Amaccā attheko mahārāja upāyo dhītaro te catasso uttamarūpadharā tā pasādhetvā @Footnote: 1 potalinagare.

--------------------------------------------------------------------------------------------- page228.

Paṭicchannayāne nisīdāpetvā balaparivutā gāmanigamarājadhāniyo carāpetha yo rājā attano gahetukāmo 1- bhavissati tena saddhiṃ yuddhaṃ karissāmāti vadiṃsu. Rājā tathā kāresi. Tāhi gatagataṭṭhāne rājāno bhayena tāsaṃ nagaraṃ pavisituṃ na denti paṇṇākāraṃ pesetvā bahinagareyeva vasāpenti. Evaṃ sakalajambūdīpaṃ caritvā assakaraṭṭhe potalanagaraṃ pāpuṇiṃsu. Assakarājāpi nagaradvārāni pidahāpetvā paṇṇākāraṃ pesesi. Tassa nandaseno 2- nāma amacco paṇḍito viyatto upāyakusalo. So cintesi imā kira kāliṅgarājadhītāro sakalajambūdīpaṃ caritvā paṭiyodhaṃ na labhiṃsu evaṃ santepi jambūdīpo tuccho nāma ahosi ahaṃ kāliṅgena saha yujjhissāmīti. So nagaradvāraṃ gantvā dovārike āmantetvā tāsaṃ dvāraṃ vivarāpetuṃ paṭhamaṃ gāthamāha vivaratha imāsaṃ dvāraṃ nagarantaṃ pavīsituṃ aruṇarājassa sīhena susiṭṭhena surakkhitaṃ nandasenenāti. Tattha aruṇarājassāti sopi rajje patiṭṭhitakāle raṭṭhassa nāmavasena assako nāma jāto. Kuladattiyaṃ panassa nāmaṃ aruṇoti. Tenāha aruṇarājassāti. Sīhenāti purisasīhena. Susiṭṭhenāti ācariyehi suṭṭhu anusāsitena. Nandasenenāti mayā nandasenena nāma. So evaṃ vatvā dvāraṃ vivarāpetvā tā gahetvā assakarañño @Footnote: 1 gehe kātukāmo . 2 nandiseno.

--------------------------------------------------------------------------------------------- page229.

Dassetvā tumhe mā bhāyittha yuddhe sati ahaṃ jānissāmi imā uttamarūpadharā rājadhītaro aggamahesiyo karothāti tāsaṃ abhisekaṃ dāpetvā tāhi saddhiṃ āgatapurise gacchatha tumhe rājadhītānaṃ assakarājena mahesiṭṭhāne ṭhapitabhāvaṃ tumhākaṃ rañño ācikkhathāti uyyojesi. Te gantvā ārocesuṃ. Kāliṅgo naha nūna so mayhaṃ balaṃ jānātīti tāvadeva mahatiyā senāya nikkhami. Nandaseno tassāgamanaṃ ñatvā attano kira rajjasīmāyameva hotu mā amhākaṃ rañño rajjasīmaṃ okkamatu ubhinnaṃ raṭṭhānaṃ antare yuddhaṃ bhavissatīti sāsanaṃ pesesi. So sāsanaṃ sutvā attano rajjapariyanteva aṭṭhāsi. Assakopi attano rajjapariyanteyeva aṭṭhāsi. Tadā bodhisatto isipabbajjaṃ pabbajitvā tesaṃ dvinnaṃ rājūnaṃ antare paṇṇasālāyaṃ vasati. Kāliṅgo samaṇā nāma kiñci jānanti ko jānāti kiṃ bhavissati kassa jayo vā parājayo vā bhavissati tāpasaṃ pucchissāmīti aññātakavesena bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisīditvā paṭisanthāraṃ katvā bhante kāliṅgo ca assako ca yujjhitukāmā attano attano rajjasīmāyameva ṭhitā etesu kassa jayo kassa parājayo bhavissatīti pucchi. Mahāpuñña ahaṃ asukassa jayo asukassa parājayoti na jānāmi sakko pana devarājā idhāgacchati tamahaṃ pucchitvā kathessāmi sveva āgaccheyyāsīti. Sakko bodhisattassa upaṭṭhānaṃ āgantvā nisīdi. Atha naṃ bodhisatto tamatthaṃ pucchi. Bhante kāliṅgo jinissati

--------------------------------------------------------------------------------------------- page230.

Assakova parājissati idañca pubbanimittaṃ paññāyissatīti. Kāliṅgo punadivase āgantvā pucchi. Bodhisattopissa ācikkhi. So kiṃ nāma pubbanimittaṃ bhavissatīti apucchitvāva ahaṃ kira jinissāmīti tuṭṭhiyā pakkāmi. Sā kathā vitthārikā ahosi. Taṃ sutvā assako nandasenaṃ pakkosāpetvā kāliṅgo kira jinissati mayaṃ parājissāma kinnukho kātabbanti āha. So ko etaṃ mahārāja jānāti kassa jayo vā parājayo vā tumhe mā cintayitthāti rājānaṃ assāsetvā bodhisattaṃ upasaṅkamitvā vanditvā ekamantaṃ nisinno bhante ko jinissati ko parājissatīti pucchi. Kāliṅgo jinissati assako parājissatīti. Bhante jinantassa kiṃ pubbanimittaṃ bhavissati kiṃ parājinantassāti. Mahāpuñña jinantassa ārakkhadevatā sabbaseto usabho bhavissati itarassa sabbakāḷako ubhinnampi ārakkhadevatā yujjhitvā jayaparājayaṃ karissatīti. Nandaseno taṃ sutvā uṭṭhāya gantvā rañño sahāyā sahassamattā mahāyodhā te gahetvā avidūre pabbataṃ āruyha ambho amhākaṃ rañño jīvitaṃ dātuṃ sakkhissathāti pucchi. Āma sakkhissāmāti. Tenahi imasmiṃ papāte patathāti. Te patitukāmā ahesuṃ. Atha ne vāretvā alaṃ ettha patanena amhākaṃ rañño jīvitaṃ dātuṃ suhadayā anivattino hutvā yujjhathāti āha. Te sampaṭicchiṃsu. Atha saṅgāme paccupaṭṭhite kāliṅgo ahaṃ kira jinissāmīti vosānamāpādi. Balanikāyāpissa amhākaṃ kira jayoti

--------------------------------------------------------------------------------------------- page231.

Vosānaṃ āpajjitvā sannāhaṃ akatvā 1- vaggavaggā hutvā yathāruciṃ pakkamiṃsu viriyakaraṇakāle viriyaṃ na kariṃsu. Ubhopi rājāno assaṃ abhirūhitvā yujjhissāmāti aññamaññaṃ upasaṅkamiṃsu. Ubhinnaṃ ārakkhadevatā purato gantvā kāliṅgassa ārakkhadevatā sabbaseto usabho ahosi itarassa sabbakāḷako. Tepi aññamaññaṃ yujjhanākāraṃ dassentā upasaṅkamiṃsu. Te pana usabhā dvinnaṃ rājūnameva paññāyanti na aññesaṃ. Nandaseno assakaṃ pucchi paññāyati te mahārāja ārakkhadevatāti. Āma paññāyatīti. Kenākārenāti. Kāliṅgassa ārakkhadevatā sabbaseto usabho hutvā paññāyati amhākaṃ ārakkhadevatā sabbakāḷako hutvā paññāyatīti. Mahārāja tumhe mā bhāyittha mayaṃ jinissāma kāliṅgo parājissati tumhe assapiṭṭhito otaritvā imaṃ sattiṃ gahetvā susikkhitaṃ sindhavaṃ udarapasse bāmahatthena uppīḷetvā iminā purisasahassena saddhiṃ vegasā gantvā kāliṅgassa ārakkhadevataṃ sattippahārena pātetha tato mayaṃ sahassamattā sattisahassena paharissāma evaṃ kāliṅgassa ārakkhadevatā nassissati tato kāliṅgo parājissati mayaṃ jinissāmāti. Rājā sādhūti nandasenena dinnasaññāya gantvā sattiyā pahari. Amaccāpi sattisahassena pahariṃsu. Ārakkhadevatā tattheva jīvitakkhayaṃ pāpuṇi. Tāvadeva kāliṅgo parājitvā palāyi. Taṃ palāyamānaṃ disvā sahassamattā amaccā @Footnote: 1 katvā.

--------------------------------------------------------------------------------------------- page232.

Kāliṅgo palāyatīti unnadiṃsu. Kāliṅgo maraṇabhayabhīto palāyamāno taṃ tāpasaṃ akkosanto dutiyaṃ gāthamāha jayo kāliṅgānaṃ asayhasāhinaṃ parājayo ajayo 1- assakānaṃ iccevaṃ te bhāsitaṃ brahmacāri na ujubhūtā vitathaṃ bhaṇantīti. Tattha asayhasāhinanti asayhaṃ dussahaṃ sahituṃ samatthānaṃ. Iccevaṃ te bhāsitanti evaṃ tayā kūṭatāpasa lañcaṃ gahetvā parājinakarājānaṃ jinissati jinakarājānañca parājissatīti bhāsitaṃ. Na ujubhūtāti ye kāyena vācāya manasā ca ujukā na te evaṃ musā bhaṇantīti. Evaṃ so tāpasaṃ akkosanto palāyitvā attano nagarameva gato nivattitvā oloketumpi nāsakkhi. Tato katipāhaccayena sakko tāpasassa upaṭṭhānaṃ agamāsi. Tāpaso tena saddhiṃ kathento tatiyaṃ gāthamāha devā musāvādamupātivattā saccaṃ tathaṃ paramaṃ karaṃ nu sakka 2- tante musā bhāsitaṃ devarāja kiṃ vā paṭicca maghavā mahindāti. Tattha tante musā bhāsitanti yaṃ tayā mayhaṃ bhāsitaṃ taṃ atthabhañjakaṃ musāvādaṃ karontena tayā musā bhāsitaṃ taṃ tayā kiṃ @Footnote: 1 anayo . 2 saccaṃ dhanaṃ paramantesu sakka.

--------------------------------------------------------------------------------------------- page233.

Kāraṇaṃ paṭicca evaṃ bhāsitanti. Taṃ sutvā sakko catutthaṃ gāthamāha nanu te sutaṃ brāhmaṇa bhaññamāne devā na issanti purisaparakkamassa damo samādhi manaso abhejjo 1- abyattatā nikkamanañca kāle daḷhañca viriyaṃ purisaparakkamo ca teneva āsi vijayo assakānanti. Tassattho kiṃ tayā brāhmaṇa tattha tattha vacane bhaññamāne idaṃ na sutapubbaṃ yathā 2- devā purisaparakkamassa na issanti na ussuyanti assakassa rañño viriyakaraṇavasena attadamasaṅkhāto damo samaggabhāvena manaso abhejjo abhejjasamādhi assakarañño sahāyānaṃ viriyakaraṇakāle abyattatā yathā kāliṅgassa manussā vaggavaggā hutvā osakkiṃsu evaṃ anosakkanaṃ 3- samaggabhāvena pana abhejjacittānaṃ 4- viriyañca purisaparakkamo ca thiro ahosi teneva kāraṇena assakānaṃ jayo ahosīti. Palāte capana kāliṅge assakarājā vilopaṃ gāhāpetvā attano nagaraṃ gato. Nandaseno kāliṅgassa sāsanaṃ pesesi imāsaṃ catunnaṃ rājadhītānaṃ dāyajjakoṭṭhāsaṃ pesetu sace na pesesi kātabbamettha jānissāmāti. So taṃ sāsanaṃ sutvā bhītatasito @Footnote: 1 adejjho . 2 yaṃ . 3 anosakkānaṃ . 4 abhejjhacittāni.

--------------------------------------------------------------------------------------------- page234.

Tāhi laddhabbadāyajjaṃ pesesi. Tato paṭṭhāya samaggasaṃvāsaṃ vasiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kāliṅgarañño dhītaro imā daharabhikkhuniyo ahesuṃ nandaseno sārīputto tāpaso pana ahamevāti. Cullakāliṅgajātakaṃ paṭhamaṃ --------


             The Pali Atthakatha in Roman Book 38 page 225-234. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4669&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4669&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=502              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2610              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2565              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]