ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      ekarājajātakaṃ
     anuttare kāmaguṇe samiddheti idaṃ satthā jetavane viharanto
aññataraṃ kosalarājasevakaṃ ārabbha kathesi.
     Paccuppannavatthu heṭṭhā seyyajātake kathitameva. Idha pana
satthā na tvaññeva anatthena atthaṃ āhari porāṇakapaṇḍitāpi
attano anatthena atthaṃ āhariṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasīrañño upaṭṭhāko amacco rājantepure
dubbhi. Rājā paccakkhato tassa dosaṃ disvā taṃ raṭṭhā pabbājesi.
So dubbhisenaṃ 1- nāma kosalarājānaṃ upaṭṭhahati. Taṃ
sabbaṃ mahāsīlavajātake kathitameva. Idha pana dubbhiseno mahātale
amaccamajjhe nisinnaṃ bārāṇasīrājānaṃ gāhāpetvā sikkāya
pakkhipāpetvā uttarummāre heṭṭhāsīsakaṃ olambāpesi. Rājā
corarājānaṃ ārabbha mettaṃ bhāvetvā kasiṇaparikammaṃ katvā jhānāni
nibbattesi. Bandhanaṃ chijji. Tato rājā ākāse pallaṅkena
nisīdi. Corarājassa sarīre dāho uppajji. Dayhāmi dayhāmīti
bhūmiyaṃ aparāparaṃ parivattati. Kimetanti evaṃ vutte mahārāja
tumhe evarūpaṃ dhammikarājānaṃ niraparādhaṃ dvārassa uttarummāre
@Footnote: 1 dabbasenaṃ.
Heṭṭhāsīsakaṃ olambāpethāti vadiṃsu. Tenahi vegena gantvā
mocetha nanti. Purisā gantvā rājānaṃ ākāse pallaṅkena nisinnaṃ
disvā āgantvā dubbhisenassa kathesuṃ. So vegena gantvā taṃ
vanditvā khamāpetvā paṭhamaṃ gāthamāha
             anuttare kāmaguṇe samiddhe
             bhutvāna pubbe vasi ekarāja
             sodāni dugge narakamhi khitto
             nappajahe vaṇṇabalaṃ purāṇanti.
     Tattha vasīti vuṭṭho. Ekarājāti bodhisattaṃ nāmenālapati.
Sodānīti so tvaṃ idāni. Duggeti visame. Narakamhīti
āvāṭe. Olambitaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Nappajahe
vaṇṇabalanti evarūpe visamaṭṭhāne khittopi porāṇakavaṇṇañca balañca
nappajahasīti pucchati.
     Taṃ sutvā bodhisatto sesagāthāyo abhāsi
             pubbeva khantī ca tapo ca mayhaṃ
             sampaṭṭhitā dubbhisena ahosi
             tandāni laddhāna kathannu rāja
             jahe ahaṃ vaṇṇabalaṃ purāṇaṃ
             sabbaṃ kireva pariniṭṭhitāni
             yasassinaṃ paññavantaṃ visayha
             yaso ca laddhā purimaṃ uḷāraṃ
             Nappajahe vaṇṇabalaṃ purāṇaṃ
             panujja dukkhena sukhaṃ janinda
             sukhena vā taṃ dukkhamasayhasāhinaṃ 1-
             ubhayattha santo abhinibbutattā
             sukhe ca dukkhe ca bhavanti tulyāti.
     Tattha khantīti adhivāsanakhanti. Tapoti tapacaraṇaṃ.
Sampaṭṭhitāti icchitā abhipaṭṭhitā. Dubbhisenāti taṃ nāmenālapati.
Tandāni laddhānāti taṃ paṭṭhanaṃ idāni ahaṃ labhitvā. Jaheti
kena kāraṇenāhaṃ jaheyyaṃ. Yassa hi dukkhaṃ vā domanassaṃ vā
hoti so taṃ jaheyyāti dīpeti. Sabbaṃ kireva pariniṭṭhitānīti
anussavavasena attano sampattiṃ dassento āha. Idaṃ vuttaṃ
hoti sabbāneva mama kattabbakiccāni dānasīlauposathakammāni
pubbeyeva pariniṭṭhitāni. Yasassinaṃ paññavantaṃ visayhāti parivārasampattiyā
yasassinaṃ paññāsampadāya paññavantaṃ asayhasāhitāya visayha.
Evaṃ tīṇipetāni ālapanāneva. Nanti panettha nipāto.
Byañjanasiliṭṭhatāvasena ca takārassa anunāsikā paccetabbā.
Yaso cāti yasameva. Laddhā purimanti labhitvā purimaṃ pubbe
aladdhapubbaṃ. Uḷāranti mahantaṃ. Kilesavikkhambhanamettābhāvanāya
jhānuppattiyo sandhāyevamāha. Nappajaheti evarūpaṃ yasaṃ
laddhā kiṃkāraṇā purāṇaṃ vaṇṇabalaṃ jahissāmīti attho.
@Footnote: 1 dukkhamasayhasāhi.
Dukkhenāti tayā uppāditena nirayamhi khipanadukkhena mama rajjasukhaṃ
panuditvā. Sukhena vā taṃ dukkhanti jhānasukhena vā taṃ dukkhaṃ panuditvā.
Ubhayattha santoti ye santo honti mādisā te dvīsupi etesu
koṭṭhāsesu abhinibbutasabhāvā majjhattā sukhe ca dukkhe ca
bhavanti tulyā (ti) ekasadisā nibbikārāva hontīti.
     Idaṃ sutvā dubbhiseno bodhisattaṃ khamāpetvā tumhākaṃ rajjaṃ
tumheva karotha ahaṃ vo core paṭibāhissāmīti vatvā tassa
duṭṭhāmaccassa rājāṇaṃ kāretvā pakkāmi. Bodhisattopi rajjaṃ
amaccānaṃ niyyādetvā isipabbajjaṃ pabbajitvā brahmalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dubbhiseno ānando ahosi bārāṇasīrājā pana ahamevāti.
                    Ekarājajātakaṃ tatiyaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 240-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=4985              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=4985              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=510              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2643              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2604              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2604              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]