ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      Khantivādijātakaṃ
     yo te hatthe ca pāde cāti idaṃ satthā jetavane viharanto
ekaṃ kodhanaṃ bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā kathitameva. Satthā pana taṃ bhikkhuṃ kasmā tvaṃ
akkodhanassa buddhassa sāsane pabbajitvā kodhaṃ karosi porāṇakapaṇḍitā
sarīre pahārasahasse patante hatthapādakaṇṇanāsāsu
chijjamānāsu parassa kodhaṃ na kariṃsūti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ kalāpu nāma kāsikarājā rajjaṃ kāresi.
Tadā bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā
kuṇḍalakumāro 1- nāma māṇavo hutvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā kuṭumbaṃ  saṇṭhapetvā mātāpitūnaṃ accayena
dhanarāsiṃ oloketvā imaṃ dhanaṃ uppādetvā mama ñātakā
aggahetvāva gatā mayā panetaṃ gahetvā gantuṃ vaṭṭatīti sabbaṃ dhanaṃ
viceyya dānavasena yo yaṃ arahati tassa taṃ datvā himavantaṃ
pavisitvā pabbajitvā phalāphalena yāpento ciraṃ vasitvā
loṇambilasevanatthāya manussapathaṃ gantvā anupubbena bārāṇasiṃ patvā
rājuyyāne vasi. Punadivase nagare bhikkhāya caranto senāpatissa
nivesanadvāre sampāpuṇi. Senāpati tassa iriyāpathe pasīditvā
anupubbena gharaṃ pavesetvā attano paṭiyāditabhojanaṃ bhojetvā
paṭiññaṃ gāhāpetvā tattheva rājuyyāne vasāpesi. Athekadivasaṃ
@Footnote: 1 kuṇḍakakumāro.
Kalāpu rājā surāmadamatto nāṭakaparivuto mahantena yasena
rājuyyānaṃ gantvā maṅgalasilāpaṭṭe sayanaṃ attharāpetvā ekissā
manāpāya itthiyā aṅke sayati. Gītavāditanaccesu chekā
nāṭakitthiyo gītādīni payojayiṃsu. Sakkassa devarañño viya
sampatti ahosi. Rājā niddaṃ okkami. Atha tā itthiyo
yassatthāya mayaṃ gītādīni payojayāma so niddaṃ upagato kinno
gītādīhīti vīṇādīni turiyāni tattha tattheva chaḍḍetvā uyyānaṃ
pakkantā pupphaphalapallavādīhi palobhiyamānā uyyāne abhiramiṃsu.
Tadā bodhisatto tasmiṃ uyyāne supupphitasālamūle pabbajjāsukhena
vītināmento mattavaravāraṇo viya nisinno hoti. Atha tā
itthiyo uyyānaṃ pakkantā caramānā taṃ disvā etha ayyo no
ekasmiṃ rukkhamūle pabbajito nisinno yāva rājā na pabujjhati
tāvassa santike kiñci suṇamānā nisīdissāmāti gantvā vanditvā
parivāretvā nisinnā amhākaṃ kathetabbayuttakaṃ kiñci kathethāti
vadiṃsu. Bodhisatto tāsaṃ dhammaṃ kathesi. Atha sā itthī aṅgaṃ
cāletvā rājānaṃ pabodhesi. Rājā pabuddho tā apassanto
kahaṃ gatā vasaliyoti āha. Etā mahārāja gantvā ekaṃ tāpasaṃ
parivāretvā nisīdiṃsūti. Rājā kupito khaggaṃ gahetvā sīsampi
tassa kūṭajaṭilassa chindissāmīti vegena agamāsi. Atha tā
itthiyo rājānaṃ kuddhaṃ āgacchantaṃ disvā tāsu vallabhatarā gantvā
rañño hatthā asiṃ gahetvā rājānaṃ vūpasamesuṃ. So āgantvā
Bodhisattassa santike ṭhatvā kiṃvādī tvaṃ samaṇāti pucchi.
Khantivādī mahārājāti. Kā esā khanti nāmāti. Akkosantesu
paharantesu paribhavantesu akujjhanabhāvoti. Rājā passissāmidāni
te khantiyā atthibhāvanti coraghātakaṃ pakkosāpesi. So attano
cārittena pharasuñca kaṇṭakakasañca ādāya kāsāvanivāsano rattamālādharo
āgantvā rājānaṃ vanditvā kiṃ karomīti āha. Imaṃ
coraduṭṭhatāpasaṃ gahetvā kaḍḍhitvā bhūmiyaṃ pātetvā kaṇṭakakasaṃ
gahetvā purato ca pacchato ca ubhosu passesu cāti catūsu
passesu dve pahārasahassāni dehīti. So tathā akāsi.
Bodhisattassa chavi chijji cammaṃ chijji maṃsaṃ chijji lohitaṃ
paggharati. Puna rājā kiṃvādī tvanti āha. Khantivādī mahārāja
tvaṃ pana mayhaṃ cammantare khantīti maññasi na mayhaṃ cammantare
khanti tayā pana daṭṭhuṃ asakkuṇeyye hadayabbhantare mama khanti
patiṭṭhitā mahārājāti. Puna coraghātako kiṃ karomīti pucchi.
Imassa kūṭajaṭilassa ubho hatthe chindāti. So pharasuṃ gahetvā
gaṇṭhikāyaṃ ṭhapetvā hatthe chindi. Atha naṃ pāde chindāti āha.
Pādepi chindi. Hatthapādakoṭīhi ghaṭacchiddehi lākhāraso viya
lohitaṃ paggharati. Puna rājā kiṃvādīti pucchi. Khantivādī mahārāja
tvaṃ pana mayhaṃ hatthapādakoṭīsūti maññasi natthesā ettha mayhaṃ
hi khanti gambhīraṭṭhāne hadayabbhantare patiṭṭhitāti. So kaṇṇanāsamassa
chindāti āha. Itaro kaṇṇanāsaṃ chindi. Sakalasarīre
Lohitaṃ ahosi. Puna kiṃvādī tvanti pucchi. Mahārāja khantivādīti.
Mā kho pana tvaṃ kaṇṇanāsikakoṭīsu patiṭṭhitā khantīti maññasi
mama khanti gambhīre hadayabbhantare patiṭṭhitāti. Rājā kūṭajaṭila
tava khantiṃ tvameva ukkhipitvā nisīdāti bodhisattassa hadayaṃ pādena
paharitvā pakkāmi. Tasmiṃ gate senāpati bodhisattassa sarīrato
lohitaṃ puñchitvā hatthapādakaṇṇanāsakoṭiyo sāṭakakaṇṇe katvā
bodhisattaṃ saṇikaṃ nisīdāpetvā vanditvā ekamantaṃ nisīditvā sace
bhante tumhe kujjhitukāmā tumhesu katāparādhassa rañño
kujjheyyātha mā aññesanti yācanto paṭhamaṃ gāthamāha
         yo te hatthe ca pāde ca    kaṇṇanāsañca chedayi
         tassa kujjha mahāvīra          mā raṭṭhaṃ vinassa idanti.
     Tattha mahāvīrāti mahāvīriya. Mā raṭṭhaṃ vinassa idanti idaṃ
niraparādhaṃ kāsikaraṭṭhaṃ mā vināsehīti.
      Taṃ sutvā bodhisatto dutiyaṃ gāthamāha
         yo me hatthe ca pāde  ca   kaṇṇanāsañca chedayi
         ciraṃ jīvatu so rājā         na hi kujjhanti mādisāti.
      Tattha mādisāti mama sadisā khantibalena samannāgatā paṇḍitā
ayaṃ maṃ akkosi paribhāsi paribhavi pahari chindi bhindīti na
kujjhantīti.
     Rañño uyyānā nikkhamantassa bodhisattassa cakkhupathaṃ
vijahanakāleyeva ayaṃ catunahutādhikadviyojanasatasahassabahalā mahāpaṭhavī
Khalithaddhasāṭako 1- viya phalitā. Avīcito jālā nikkhamitvā rājānaṃ
kuladattikena rattakambalena pārupantī viya gaṇhi. So uyyānadvāreyeva
paṭhaviṃ pavisitvā avīcimahāniraye patiṭṭhahi. Bodhisatto
taṃdivasaṃyeva kālamakāsi. Rājapurisā ca nāgarā ca gandhamālādīpadhūpahatthā
āgantvā bodhisattassa sarīrakiccaṃ kariṃsu. Keci panāhaṃsu
bodhisatto puna himavantameva gatoti. Taṃ abhūtaṃ.
         Ahu atītamaddhānaṃ      samaṇo khantidīpano
         taṃ khantiyāyeva ṭhitaṃ    kāsirājā achedayi
         tassa kammassa pharusassa  vipāko kaṭuko ahu
         yaṃ kāsirājā vedesi  nirayamhi samappitoti
imā dvepi abhisambuddhagāthā.
     Tattha atītamaddhānanti atīte addhāne. Khantidīpanoti
adhivāsanakhantisampanno. Achedayīti mārāpesi. Ekacce pana
therā bodhisattassa puna hatthapādā ghaṭitāti vadanti. Taṃ
abhūtameva. Samappitoti patiṭṭhito.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kodhanobhikkhu anāgāmiphalaṃ sampāpuṇi.
Tadā kalāpu kāsikarājā devadatto ahosi. Senāpati sārīputto.
Khantivādī tāpaso pana ahamevāti.
                    Khantivādijātakaṃ tatiyaṃ
@Footnote: 1 palitthaddhasāṭako.



             The Pali Atthakatha in Roman Book 38 page 275-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5715              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5715              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=550              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2753              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2753              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]