ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        maṃsajātakaṃ
     pharusā vata te vācāti idaṃ satthā jetavane viharanto sārīputtattherena
pītavirecanānaṃ dinnarasapiṇḍapātaṃ ārabbha kathesi.
     Tadā kira jetavane ekacce bhikkhū sinehavirecanaṃ piviṃsu. Tesaṃ
rasapiṇḍapātena attho hoti. Gilānupaṭṭhākā rasabhattaṃ āharissāmāti
sāvatthiyaṃ pavisitvā odanīyagharavīthiyaṃ piṇḍāya caritvāpi rasabhattaṃ
alabhitvā nivattiṃsu. Thero divātaraṃ piṇḍāya pavisamāno te
bhikkhū disvā kiṃ āvuso atipageva nivattitthāti pucchi. Te
tamatthaṃ ārocesuṃ. Thero tenahi ethāti te gahetvā tameva
vīthiṃ agamāsi. Manussā pūretvā pūretvā rasabhattaṃ adaṃsu.
Gilānupaṭṭhākā vihāraṃ āharitvā gilānānaṃ adaṃsu. Te rasaṃ
paribhuñjiṃsu. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
thero kira pītavirecanānaṃ upaṭṭhāke rasabhattaṃ alabhitvā nikkhamante
gahetvā odanīyagharavīthiyaṃ caritvā bahurasapiṇḍapātaṃ pesesīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
Pucchitvā imāya nāmāti vutte na bhikkhave idāneva
sārīputto varamaṃsaṃ labhi pubbepi muduvācā piyavacanaṃ vattuṃ chekā
paṇḍitā labhiṃsūti vatvā atītaṃ āhari.
      Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
seṭṭhiputto ahosi. Athekadivasaṃ eko migaluddako bahumaṃsaṃ labhitvā
yānakaṃ pūretvā vikkīṇissāmīti nagaraṃ āgacchati. Tadā bārāṇasīvāsikā
cattāro seṭṭhiputtā nagarā nikkhamitvā ekasmiṃ maggasabhāge
ṭhāne kiñci diṭṭhaṃ sutaṃ samullapantā nisīdiṃsu. Etesu
eko seṭṭhiputto taṃ maṃsayānakaṃ disvā etaṃ luddakaṃ maṃsakhaṇḍaṃ
āharāpemīti pucchi. Gaccha āharāpehīti. So taṃ upasaṅkamitvā
are luddaka dehi me maṃsakhaṇḍanti āha. Luddako paraṃ kiñci
yācantena nāma piyavacanena bhavitabbaṃ tayā kathitavācāya anucchavikaṃ
maṃsakhaṇḍaṃ labhissasīti vatvā paṭhamaṃ gāthamāha
         pharusā vata te vācā    maṃsaṃ yācanako asi
         kilomasadisī vācā       kilomaṃ samma dadāmi teti.
     Tattha kilomasadisīti pharusatāya  kilomasadisī  . Kilomaṃ samma
dadāmi teti handa gaṇha idante vācāya sadisaṃ kilomaṃ dammīti
nīrasaṃ kilomakhaṇḍaṃ ukkhipitvā adāsi.
     Atha naṃ aparo seṭṭhiputto kinti vatvā yācasīti pucchi.
Areti vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā
jeṭṭhakabhātika maṃsakhaṇḍaṃ me dehīti āha. Itaro tava vacanassa
Anucchavikaṃ labhissasīti vatvā dutiyaṃ gāthamāha
        aṅgametaṃ manussānaṃ       bhātā loke pavuccati
        aṅgassa sadisī vācā      aṅgaṃ samma dadāmi teti.
     Tassattho imasmiṃ loke manussānaṃ aṅgasadisattā aṅgametaṃ
yadidaṃ bhātā bhaginīti tasmā tavesā aṅgasadisī vācāti etissā
anucchavikaṃ aṅgameva dadāmi teti.
     Evañca pana vatvā aṅgamaṃsaṃ ukkhipitvā adāsi. Taṃ
aparo seṭṭhiputto kinti vatvā yācasīti pucchi. Bhātikāti
vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā tāta
maṃsakhaṇḍaṃ me dehīti āha. Luddo tava vacanānurūpaṃ lacchasīti vatvā
tatiyaṃ gāthamāha
        tātāti putto vadamāno   kampeti hadayaṃ pitu
        hadayassa sadisī vācā      hadayaṃ samma dadāmi teti.
     Evañca pana vatvā hadayamaṃsena saddhiṃ madhuramaṃsaṃ ukkhipitvā
adāsi. Taṃ catuttho seṭṭhiputto kinti vatvā yācasīti pucchi.
So tātāti vatvāti. So ahampi naṃ yācissāmīti vatvā gantvā
sahāya maṃsakhaṇḍaṃ me dehīti āha. Luddo tava vacanānurūpaṃ
labhissasīti vatvā catutthaṃ gāthamāha
        yassa gāme sakhā natthi    yathāraññaṃ tatheva taṃ
        sabbassa sadisī vācā      sabbaṃ samma dadāmi teti.
     Tassattho yassa purisassa gāme sukhadukkhesu saha ayanato
Sahāyasaṅkhāto sakhā natthi tassa taṃ ṭhānaṃ yathā amanussaṃ araññaṃ
tatheva hoti iti ayaṃ tava vācā sabbassa sadisīti sabbena
attano santakena vibhavena sadisī tasmā sabbameva idaṃ mama
santakaṃ maṃsayānakaṃ dadāmi teti.
     Evañca pana vatvā ehi samma sabbamevidaṃ maṃsayānakaṃ tava
gehaṃ harissāmīti āha. Seṭṭhiputto tena yānakaṃ pājāpento
attano gharaṃ gantvā maṃsaṃ otārāpetvā luddassa sakkārasammānaṃ
katvā puttadārampi tassa pakkosāpetvā luddakammato apanetvā
attano kuṭumbamajjhe vasāpento tena saddhiṃ abhejjasahāyo hutvā
yāvajīvaṃ samaggasaṃvāsaṃ vasi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
luddako sārīputto ahosi  sabbamaṃsalābhī seṭṭhiputto pana
ahamevāti.
                      Maṃsajātakaṃ pañcamaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 286-289. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5952              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5952              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=558              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2813              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2777              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2777              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]