ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      sasapaṇḍitajātakaṃ
     satta me rohitā macchāti idaṃ satthā jetavane viharanto
sabbaparikkhāradānaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kuṭumbiko buddhappamukhassa bhikkhusaṅghassa
sabbaparikkhāradānaṃ sajjetvā gharadvāre maṇḍapaṃ kāretvā buddhappamukhaṃ
bhikkhusaṅghaṃ nimantetvā susajjitamaṇḍape pavarāsane nisīdāpetvā
Nānaggarasaṃ paṇītadānaṃ datvā puna svātanāya sattāhaṃ nimantetvā
sattame divase buddhappamukhānaṃ pañcannaṃ bhikkhusatānaṃ sabbaparikkhāraṃ
adāsi. Satthā bhattakiccāvasāne anumodanaṃ karonto upāsaka
tayā pītisomanassaṃ kātuṃ vaṭṭati idañca dānaṃ nāma porāṇakapaṇḍitānaṃ
vaṃso porāṇakapaṇḍitā hi sampattayācakānaṃ jīvitaṃ
pariccajitvā attano maṃsampi adaṃsūti vatvā tena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sasayoniyaṃ nibbattitvā araññe vasi. Tassa pana araññassa
ekato pabbatapādo ekato nadī ekato paccantagāmo ahosi.
Aparepissa tayo sahāyā ahesuṃ makkaṭo sigālo uddoti. Te
cattāropi paṇḍitā ekato vasantā attano attano gocaraṭṭhāne
gocaraṃ gahetvā sāyaṇhasamaye ekato sannipatanti. Sasapaṇḍito
dānaṃ dātabbaṃ sīlaṃ rakkhitabbaṃ uposathakammaṃ kātabbanti tiṇṇaṃ
janānaṃ ovādavasena dhammaṃ desesi. Te tassa ovādaṃ
sampaṭicchitvā attano attano nivāsanagumbaṃ pavisitvā vasanti. Evaṃ
kāle gacchante ekadivasaṃ bodhisatto ākāsaṃ oloketvā candaṃ
disvā sve uposathadivasoti ñatvā itare tayo āha sve
uposatho tumhepi tayo janā sīlaṃ samādiyitvā uposathikā hotha
sīle patiṭṭhāya dinnadānaṃ mahapphalaṃ hoti tasmā yācake sampatte
tumhe khāditabbāhārarasaṃ datvā khādeyyāthāti. Te sādhūti
Sampaṭicchitvā attano attano vasanaṭṭhānesu vasiṃsu. Punadivase
tesu uddo pātova gocaraṃ pariyesissāmīti cintetvā gaṅgātīraṃ
gato. Atheko bālisiko satta rohitamacche uddharitvā valliyāva
āvuṇitvā gaṅgātīre vālikaṃ viyūhitvā bālikāya paṭicchādetvā
puna macche gaṇhanto adhogaṅgaṃ gacchi. Uddo macchagandhaṃ ghāyitvā
bālikaṃ viyūhitvā macche disvā nīharitvā atthi nukho etesaṃ
sāmikoti tikkhattuṃ ghosetvā sāmikaṃ apassanto vallīkoṭiṃ ḍaṃsitvā
netvā attano vasanagumbe ṭhapetvā velāyameva khādissāmīti
attano sīlaṃ āvajjento nipajji. Sigālopi nikkhamitvā gocaraṃ
pariyesanto ekassa khettagopakassa kuṭiyaṃ dve maṃsasūlāni ekañca
godhaṃ ekañca dadhivārakaṃ disvā atthi nukho etassa sāmikoti
tikkhattuṃ ghosetvā sāmikaṃ adisvā dadhivārakassa uggahaṇarajjukaṃ gīvāyaṃ
pavesetvā maṃsasūle ca godhañca mukhena ḍaṃsitvā netvā attano
sayanagumbe ṭhapetvā velāyameva khādissāmīti attano sīlaṃ āvajjento
nipajji. Makkaṭopi vanasaṇḍaṃ pavisitvā ambapiṇḍaṃ āharitvā
attano vasanaṭṭhānagumbe ṭhapetvā velāyameva khādissāmīti attano
sīlaṃ āvajjento nipajji. Bodhisatto pana velāyameva nikkhamitvā
dabbatiṇāni khādissāmīti attano vasanagumbeyeva nipanno cintesi
mama santikaṃ āgatānaṃ yācakānaṃ tiṇāni dātuṃ na sakkā
tilataṇḍulādayopi mayhaṃ natthi sace mama santikaṃ yācako āgacchissati
attano sarīramaṃsaṃ dassāmīti. Tassa sīlatejena sakkassa
Bhavanaṃ uṇhākāraṃ dassesi. Taṃ kira sakkassa āyukkhayena vā
uṇhaṃ hoti puññakkhayena vā aññasmiṃ vā mahānubhāve satte
taṃ ṭhānaṃ paṭṭhente dhammikasamaṇabrāhmaṇānaṃ sīlatejena. Tadā
sīlatejena uṇhaṃ ahosi. So āvajjamāno imaṃ kāraṇaṃ ñatvā
sasarājaṃ vīmaṃsissāmīti paṭhamaṃ uddassa vasanaṭṭhānaṃ gantvā brāhmaṇavesena
aṭṭhāsi. Brāhmaṇa kimatthaṃ āgatosīti vutte paṇḍita
sace kiñci āhāraṃ labheyyaṃ uposathiko hutvā samaṇadhammaṃ
kareyyanti. So sādhu dassāmi te āhāranti tena saddhiṃ
sallapanto paṭhamaṃ gāthamāha
         satta me rohitā macchā    udakā thalamubbhatā
         idaṃ brāhmaṇa me atthi     etaṃ bhutvā vane vasāti.
     Tattha thalamubbhatāti udakato thale ṭhapitā bālisikenāpi 1-
uddhaṭā. Etaṃ bhutvāti etaṃ mama santakaṃ macchāhāraṃ pacitvā
bhuñjitvā samaṇadhammaṃ karonto ramaṇīye rukkhamūle nisinno imasmiṃ
vane vasāti.
     Brāhmaṇo pageva tāva hotu pacchā jānissāmīti sigālassa
santikaṃ gato tenāpi kimatthaṃ ṭhitosīti vutte tathevāha.
Sigālo sādhu dassāmīti tena saddhiṃ sallapanto dutiyaṃ gāthamāha
         dussa me khettapālassa    rattiṃ bhattaṃ apābhataṃ
         maṃsasūlā ca dve godhā    ekañca dadhivārakaṃ
@Footnote: 1 kenāpi vā.
         Idaṃ brāhmaṇa me atthi    etaṃ bhutvā vane vasāti.
     Tattha dussa meti yo esa mama avidūre khettapālo vasati
dussa amussāti attho. Apābhatanti ābhataṃ ānītaṃ. Maṃsasūlā
ca dve godhāti aṅgāre pakkāni dve maṃsasūlāni ca ekā ca
godhā. Dadhivārakanti dadhivārako. Idanti idaṃ ettakaṃ mama
atthi etaṃ sabbampi yathābhirucitena pākena pacitvā paribhuñjitvā
uposathiko hutvā ramaṇīye rukkhamūle nisīditvā samaṇadhammaṃ karonto
imasmiṃ vane vasāti attho.
       Brāhmaṇo pageva tāva hotu   pacchā jānissāmīti
makkaṭassa santikaṃ gato tenāpi kimatthaṃ ṭhitosīti vutte tathevāha.
Makkaṭo sādhu demīti tena saddhiṃ sallapanto tatiyaṃ gāthamāha
       ambapakkudakaṃ sītaṃ         sītacchāyaṃ manoramaṃ
       idaṃ brāhmaṇa me  atthi   etaṃ bhutvā vane vasāti.
     Tattha ambapakkanti madhuraambaphalaṃ. Udakaṃ sītanti gaṅgāya
udakaṃ sītalaṃ. Etaṃ bhutvāti brāhmaṇa etaṃ ambaphalaṃ paribhuñjitvā
sītalaṃ udakaṃ pivitvā yathārucite ramaṇīye rukkhamūle nisinno
samaṇadhammaṃ karonto imasmiṃ vanasaṇḍe vasāti.
     Brāhmaṇo   pageva tāva hotu   pacchā jānissāmīti sasapaṇḍitassa
santikaṃ gato   tenāpi kimatthamāgatosīti vutte tathevāha.
Taṃ sutvā bodhisatto somanassappatto brāhmaṇa suṭṭhu te
kataṃ āhāratthāya mama santikaṃ āgacchantena  ajjāhaṃ mayā
Adinnapubbaṃ dānaṃ dassāmi tvaṃ pana sīlavā pāṇātipātaṃ na karissasi
gaccha nānādārūni saṅkaḍḍhitvā aṅgāre katvā mayhaṃ ārocehi
ahaṃ attānaṃ pariccajitvā aṅgāramajjhe patissāmi mama sarīre
pakke tvaṃ maṃsaṃ khāditvā samaṇadhammaṃ kareyyāsīti tena saddhiṃ
sallapanto catutthaṃ gāthamāha
      na sasassa tilaṃ atthi        na muggā napi taṇḍulā
      iminā agginā pakkaṃ       mamaṃ bhutvā vane vasāti.
     Tattha mamaṃ bhutvāti   yantaṃ ahaṃ aggiṃ karohīti vadāmi
iminā agginā pakkaṃ maṃ bhuñjitvā imasmiṃ vane vasa ekassa
sasassa sarīrannāma ekassa purisassa yāpanamattaṃ hotīti.
     Sakko tassa kathaṃ sutvā attano ānubhāvena ekaṃ aṅgārarāsiṃ
māpetvā bodhisattassa ārocesi. So dabbatiṇasayanato
uṭṭhāya tattha gantvā sace me lomantaresu pāṇakā atthi te
mā mariṃsūti tikkhattuṃ sarīraṃ vidhūnitvā sakalasarīraṃ dānamukhe datvā
laṅghitvā padumapuñje rājahaṃso viya pamuditacitto aṅgārarāsimhi
patati. So pana aggi bodhisattassa sarīre lomakūpamattampi uṇhaṃ
kātuṃ nāsakkhi. Himagabbhe paviṭṭho viya ahosi. Atha sakkaṃ
āmantetvā brāhmaṇa tayā kato aggi atisītalo mama sarīre
lomakūpamattampi uṇhaṃ kātuṃ na sakkoti kinnāmetanti āha.
Paṇḍita nāhaṃ brāhmaṇo sakkohamasmi tava vīmaṃsanatthaṃ
āgatosmīti. Sakka tvaṃ tāva tiṭṭha  sakalopi ce lokasannivāso
Maṃ dānena vīmaṃseyya neva me adātukāmattaṃ passeyyāti
bodhisatto sīhanādaṃ nadi. Atha naṃ sakko  sasapaṇḍita tava guṇo
sakalakappaṃ pākaṭo hotūti pabbataṃ pīḷetvā pabbatarasamādāya
candamaṇḍale sasalakkhaṇaṃ likhitvā bodhisattaṃ ānetvā tasmiṃ
vanasaṇḍe tasmiṃyeva vanagumbe taruṇadabbatiṇapiṭṭhe nipajjāpetvā attano
devalokameva gato. Tepi cattāro paṇḍitā samaggā sammodamānā
sīlaṃ pūretvā uposathakammaṃ katvā yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne sabbaparikkhāradāyako gahapati
sotāpattiphale patiṭṭhahi. Tadā uddo ānando ahosi. Sigālo
moggallāno. Makkaṭo sārīputto. Sakko anuruddho. Sasapaṇḍito
pana ahamevāti.
                    Sasapaṇḍitajātakaṃ  chaṭṭhaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 289-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6024              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6024              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=562              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2788              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]