ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                      sasapanditajatakam
     satta me rohita macchati idam sattha jetavane viharanto
sabbaparikkharadanam arabbha kathesi.
     Savatthiyam kireko kutumbiko buddhappamukhassa bhikkhusanghassa
sabbaparikkharadanam sajjetva gharadvare mandapam karetva buddhappamukham
bhikkhusangham nimantetva susajjitamandape pavarasane nisidapetva

--------------------------------------------------------------------------------------------- page290.

Nanaggarasam panitadanam datva puna svatanaya sattaham nimantetva sattame divase buddhappamukhanam pancannam bhikkhusatanam sabbaparikkharam adasi. Sattha bhattakiccavasane anumodanam karonto upasaka taya pitisomanassam katum vattati idanca danam nama poranakapanditanam vamso poranakapandita hi sampattayacakanam jivitam pariccajitva attano mamsampi adamsuti vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto sasayoniyam nibbattitva aranne vasi. Tassa pana arannassa ekato pabbatapado ekato nadi ekato paccantagamo ahosi. Aparepissa tayo sahaya ahesum makkato sigalo uddoti. Te cattaropi pandita ekato vasanta attano attano gocaratthane gocaram gahetva sayanhasamaye ekato sannipatanti. Sasapandito danam databbam silam rakkhitabbam uposathakammam katabbanti tinnam jananam ovadavasena dhammam desesi. Te tassa ovadam sampaticchitva attano attano nivasanagumbam pavisitva vasanti. Evam kale gacchante ekadivasam bodhisatto akasam oloketva candam disva sve uposathadivasoti natva itare tayo aha sve uposatho tumhepi tayo jana silam samadiyitva uposathika hotha sile patitthaya dinnadanam mahapphalam hoti tasma yacake sampatte tumhe khaditabbahararasam datva khadeyyathati. Te sadhuti

--------------------------------------------------------------------------------------------- page291.

Sampaticchitva attano attano vasanatthanesu vasimsu. Punadivase tesu uddo patova gocaram pariyesissamiti cintetva gangatiram gato. Atheko balisiko satta rohitamacche uddharitva valliyava avunitva gangatire valikam viyuhitva balikaya paticchadetva puna macche ganhanto adhogangam gacchi. Uddo macchagandham ghayitva balikam viyuhitva macche disva niharitva atthi nukho etesam samikoti tikkhattum ghosetva samikam apassanto vallikotim damsitva netva attano vasanagumbe thapetva velayameva khadissamiti attano silam avajjento nipajji. Sigalopi nikkhamitva gocaram pariyesanto ekassa khettagopakassa kutiyam dve mamsasulani ekanca godham ekanca dadhivarakam disva atthi nukho etassa samikoti tikkhattum ghosetva samikam adisva dadhivarakassa uggahanarajjukam givayam pavesetva mamsasule ca godhanca mukhena damsitva netva attano sayanagumbe thapetva velayameva khadissamiti attano silam avajjento nipajji. Makkatopi vanasandam pavisitva ambapindam aharitva attano vasanatthanagumbe thapetva velayameva khadissamiti attano silam avajjento nipajji. Bodhisatto pana velayameva nikkhamitva dabbatinani khadissamiti attano vasanagumbeyeva nipanno cintesi mama santikam agatanam yacakanam tinani datum na sakka tilatanduladayopi mayham natthi sace mama santikam yacako agacchissati attano sariramamsam dassamiti. Tassa silatejena sakkassa

--------------------------------------------------------------------------------------------- page292.

Bhavanam unhakaram dassesi. Tam kira sakkassa ayukkhayena va unham hoti punnakkhayena va annasmim va mahanubhave satte tam thanam patthente dhammikasamanabrahmananam silatejena. Tada silatejena unham ahosi. So avajjamano imam karanam natva sasarajam vimamsissamiti pathamam uddassa vasanatthanam gantva brahmanavesena atthasi. Brahmana kimattham agatositi vutte pandita sace kinci aharam labheyyam uposathiko hutva samanadhammam kareyyanti. So sadhu dassami te aharanti tena saddhim sallapanto pathamam gathamaha satta me rohita maccha udaka thalamubbhata idam brahmana me atthi etam bhutva vane vasati. Tattha thalamubbhatati udakato thale thapita balisikenapi 1- uddhata. Etam bhutvati etam mama santakam macchaharam pacitva bhunjitva samanadhammam karonto ramaniye rukkhamule nisinno imasmim vane vasati. Brahmano pageva tava hotu paccha janissamiti sigalassa santikam gato tenapi kimattham thitositi vutte tathevaha. Sigalo sadhu dassamiti tena saddhim sallapanto dutiyam gathamaha dussa me khettapalassa rattim bhattam apabhatam mamsasula ca dve godha ekanca dadhivarakam @Footnote: 1 kenapi va.

--------------------------------------------------------------------------------------------- page293.

Idam brahmana me atthi etam bhutva vane vasati. Tattha dussa meti yo esa mama avidure khettapalo vasati dussa amussati attho. Apabhatanti abhatam anitam. Mamsasula ca dve godhati angare pakkani dve mamsasulani ca eka ca godha. Dadhivarakanti dadhivarako. Idanti idam ettakam mama atthi etam sabbampi yathabhirucitena pakena pacitva paribhunjitva uposathiko hutva ramaniye rukkhamule nisiditva samanadhammam karonto imasmim vane vasati attho. Brahmano pageva tava hotu paccha janissamiti makkatassa santikam gato tenapi kimattham thitositi vutte tathevaha. Makkato sadhu demiti tena saddhim sallapanto tatiyam gathamaha ambapakkudakam sitam sitacchayam manoramam idam brahmana me atthi etam bhutva vane vasati. Tattha ambapakkanti madhuraambaphalam. Udakam sitanti gangaya udakam sitalam. Etam bhutvati brahmana etam ambaphalam paribhunjitva sitalam udakam pivitva yatharucite ramaniye rukkhamule nisinno samanadhammam karonto imasmim vanasande vasati. Brahmano pageva tava hotu paccha janissamiti sasapanditassa santikam gato tenapi kimatthamagatositi vutte tathevaha. Tam sutva bodhisatto somanassappatto brahmana sutthu te katam aharatthaya mama santikam agacchantena ajjaham maya

--------------------------------------------------------------------------------------------- page294.

Adinnapubbam danam dassami tvam pana silava panatipatam na karissasi gaccha nanadaruni sankaddhitva angare katva mayham arocehi aham attanam pariccajitva angaramajjhe patissami mama sarire pakke tvam mamsam khaditva samanadhammam kareyyasiti tena saddhim sallapanto catuttham gathamaha na sasassa tilam atthi na mugga napi tandula imina aggina pakkam mamam bhutva vane vasati. Tattha mamam bhutvati yantam aham aggim karohiti vadami imina aggina pakkam mam bhunjitva imasmim vane vasa ekassa sasassa sarirannama ekassa purisassa yapanamattam hotiti. Sakko tassa katham sutva attano anubhavena ekam angararasim mapetva bodhisattassa arocesi. So dabbatinasayanato utthaya tattha gantva sace me lomantaresu panaka atthi te ma marimsuti tikkhattum sariram vidhunitva sakalasariram danamukhe datva langhitva padumapunje rajahamso viya pamuditacitto angararasimhi patati. So pana aggi bodhisattassa sarire lomakupamattampi unham katum nasakkhi. Himagabbhe pavittho viya ahosi. Atha sakkam amantetva brahmana taya kato aggi atisitalo mama sarire lomakupamattampi unham katum na sakkoti kinnametanti aha. Pandita naham brahmano sakkohamasmi tava vimamsanattham agatosmiti. Sakka tvam tava tittha sakalopi ce lokasannivaso

--------------------------------------------------------------------------------------------- page295.

Mam danena vimamseyya neva me adatukamattam passeyyati bodhisatto sihanadam nadi. Atha nam sakko sasapandita tava guno sakalakappam pakato hotuti pabbatam piletva pabbatarasamadaya candamandale sasalakkhanam likhitva bodhisattam anetva tasmim vanasande tasmimyeva vanagumbe tarunadabbatinapitthe nipajjapetva attano devalokameva gato. Tepi cattaro pandita samagga sammodamana silam puretva uposathakammam katva yathakammam gata. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane sabbaparikkharadayako gahapati sotapattiphale patitthahi. Tada uddo anando ahosi. Sigalo moggallano. Makkato sariputto. Sakko anuruddho. Sasapandito pana ahamevati. Sasapanditajatakam chattham -------------


             The Pali Atthakatha in Roman Book 38 page 289-295. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6024&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6024&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=562              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2825              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2788              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2788              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]