ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      matarodanajātakaṃ
     matamatameva rodathāti idaṃ satthā jetavane viharanto aññataraṃ
sāvatthiyaṃ kuṭumbikaṃ ārabbha kathesi.
     Tassa kira bhātā kālamakāsi. So tassa kālakiriyāya
sokābhibhūto na nhāyati na bhuñjati na vilimpati pātova susānaṃ
gantvā sokappatto rodati. Satthā paccūsasamaye lokaṃ volokento
tassa sotāpattiphalupanissayaṃ disvā  imassa atītaṃ kāraṇaṃ
Āharitvā sokaṃ vūpasametvā sotāpattiphalaṃ dātuṃ vaṭṭati ṭhapetvā
maṃ añño koci samattho natthi imassa mayā avassayena bhavituṃ
vaṭṭatīti punadivase pacchābhattaṃ piṇḍapātapaṭikkanto pacchāsamaṇaṃ
ādāya tassa gharadvāraṃ gantvā satthā āgatoti sutvā āsanaṃ
paññāpetvā pavisathāti kuṭumbikena vutto pavisitvā paññattāsane
nisīdi. Kuṭumbikopi āgantvā satthāraṃ vanditvā ekamantaṃ
nisīdi. Atha naṃ satthā kiṃ kuṭumbika cintesīti āha.
Āma bhante mama bhātu matakālato paṭṭhāya cintemīti. Āvuso
sabbe saṅkhārā aniccā bhijjitabbayuttakaṃ bhijjati tattha na
cintetabbaṃ porāṇakapaṇḍitāpi bhātari mate bhijjitabbayuttakaṃ
bhijjīti na cintayiṃsūti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
asītikoṭivibhave seṭṭhikule nibbatti. Tassa vayappattassa mātāpitaro
kālamakaṃsu. Tesu kālakatesu bodhisattassa bhātā kuṭumbaṃ
vicāresi. Bodhisatto taṃ nissāya jīvati. So aparabhāge
tathārūpena byādhinā kālamakāsi. Ñātimittāmaccā sannipatitvā
bāhā paggayha kandanti rodanti. Ekopi sakabhāvena saṇṭhātuṃ
nāsakkhi. Bodhisatto pana neva kandati na rodati. Manussā
passatha bho imassa bhātari mate mukhasaṅkocanamattampi natthi ativiya
thaddhahadayo dvepi koṭṭhāse ahameva bhuñjissāmīti bhātu maraṇaṃ
icchati maññeti bodhisattaṃ garahiṃsu. Ñātakāpi naṃ tvaṃ bhātari
Mate na rodasīti garahiṃsuyeva. So tesaṃ vacanaṃ sutvā tumhe
attano andhabālabhāvena aṭṭha lokadhamme ajānantā mama bhātā
matoti rodatha ahampi marissāmi mampi ayampi marissatīti kasmā na
rodatha tumhepi marissatha attānampi mayampi marissāma marissāmāti
kasmā na rodatha sabbe saṅkhārā aniccā hutvā honti teneva
sabhāvena saṇṭhātuṃ samattho ekasaṅkhāropi natthi tumhe andhabālā
aññāṇatāya aṭṭha lokadhamme ajānitvā rodatha ahaṃ kimatthaṃ
rodissāmīti vatvā imā gāthā abhāsi
         matamatameva rodatha         na hi taṃ rodatha yo marissati
         sabbeva sarīradhārino       anupubbena jahanti jīvitaṃ
         devā manussā catuppadā    pakkhigaṇā uragā ca bhogino
         yamhi 1- sarīre anissarā   ramamānāva jahanti jīvitaṃ
         evaṃ calitaṃ asaṇṭhitaṃ        sukhadukkhaṃ manujesu apekkhiyaṃ
         kanditaṃ ruṇataṃ 2- niratthakaṃ    kiṃ vo sokaguṇābhikīrare
         dhuttā soṇḍā ca akatā    bālā sūrā ayogino
         dhīraṃ maññanti bāloti       ye dhammassa akovidāti.
     Tattha matamatamevāti matamataṃyeva. Anupubbenāti attano attano
maraṇavāre sampatte paṭipāṭiyā jahanti jīvitaṃ na ekatova sabbe
maranti yadi evaṃ mareyyuṃ lokappavatti ucchijjeyya. Bhoginoti
mahantena sarīrabhogena samannāgatā. Ramamānāti tattha tattha
@Footnote: 1 asmiṃ .         2 kanditaruditaṃ.
Nibbattā sabbepi ete devādayo sattā attano attano
nibbattaṭṭhāne abhiramamānāva anukkaṇṭhitāva jīvitaṃ jahanti. Evaṃ
calitanti evaṃ tīsu bhavesu niccalabhāvassa ca saṇṭhitabhāvassa ca
abhāvā calitaṃ asaṇṭhitaṃ. Kiṃ vo sokaguṇābhikīrareti kiṃkāraṇā
tumhe sokarāsī abhikīranti ajjhottharanti. Dhuttā soṇḍā ca
akatāti itthīdhuttā surādhuttā akkhadhuttā ca surāsoṇḍā ca
bhattasoṇḍādayo soṇḍā ca akatavuḍḍhino 1- asikkhitakā ca.
Bālāti bālyena samannāgatā avidū. Sūrā ayoginoti
ayonisomanasikārena sūrā yogena ayuttatāya ayogino. Ayodhinotipi
pāṭho. Kilesamārena saddhiṃ yujjhituṃ asamatthāti attho. Dhīraṃ
maññanti bāloti ye dhammassa akovidāti ye evarūpā dhuttādayo
aṭṭhavidhassa lokadhammassa akovidā te appamattakepi
dukkhadhamme uppanne anattamanā kandamānā rodamānā aṭṭha
lokadhamme tattato 2- ajānitvā ñātimaraṇādīsu akandantaṃ arodantaṃ
mādisaṃ dhīraṃ paṇḍitaṃ bālo ayaṃ na rodatīti maññantīti.
     Evaṃ bodhisatto tesaṃ dhammaṃ desetvā sabbepi te asoke
akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi. Tadā mahājanassa dhammaṃ desetvā
@Footnote: 1 akatabuddhino   .              2 tattvato.
     Nissokabhāvakarapaṇḍito ahamevāti.
                   Matarodanajātakaṃ  sattamaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 295-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6149              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6149              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=566              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2839              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2801              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2801              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]