ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Sucajajātakaṃ
     sucajaṃ vata na cajīti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ ārabbha kathesi.
     So kira gāmake uddhāraṃ sodhessāmīti 1- bhariyāya saddhiṃ
tattha gantvā sodhetvā sakaṭaṃ āharitvā pacchā ānessāmāti
ekasmiṃ kule ṭhapetvā puna sāvatthiṃ gacchanto antarāmagge ekaṃ
pabbataṃ addasa. Atha naṃ bhariyā āha sace sāmi ayaṃ pabta
suvaṇṇamayo bhaveyya dadeyyāsi pana me kiñcīti. Kāsi tvaṃ na
kiñci dassāmīti. Sā ca thaddhahadayo vatāyaṃ pabbate kira
sabbasuvaṇṇamaye jātepi mayhaṃ kiñci na dassatīti anattamanā ahosi. Te
jetavanasamīpaṃ āgantvā pānīyaṃ pivissāmāti vihāraṃ pavisitvā pānīyaṃ
piviṃsu. Satthāpi paccūsakāleyeva tesaṃ sotāpattiphalupanissayaṃ disvā
āgamanaṃ olokayamāno gandhakuṭipariveṇe nisīdi chabbaṇṇabuddharaṃsiyo
sojjento. Tepi pānīyaṃ pivitvā āgantvā satthāraṃ vanditvā
basīdiṃsu. Satthā tehi saddhiṃ paṭisanthāraṃ katvā kahaṃ gatatthāti
pucchi. Amhākaṃ gāmake uddhāraṃ sodhanatthāya bhanteti. Kiṃ
upāsike tava sāmiko tuyhaṃ hitaṃ paṭikaṅkhati upakārante karotīti.
Bhante ahaṃ imasmiṃ sasinehā ayampi na mayi sasineho ajja mayā
pabbataṃ disvā sacāyaṃ suvaṇṇamayo pabbato assa kiñci me
@Footnote: 1 sādhessāmi.
Dadeyyāsīti vutte kāsi tvaṃ na kiñci dassāmīti āha evaṃ
thaddhahadayo ayanti. Upāsike evaṃ nāmesa vadati yadā pana
taṃ tava guṇaṃ sarati tadā sabbissariyaṃ detīti vatvā kathetha bhanteti
tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa sabbakiccakārako amacco ahosi. Athekadivasaṃ rājā rājaputtaṃ 1-
upaṭṭhānaṃ āgacchantaṃ disvā ayaṃ mama antare  dubbheyyāti taṃ
pakkosāpetvā tāta yāvāhaṃ jīvāmi tāva nagare vasituṃ na
lacchasi aññattha vasitvā mamaccayena rajjaṃ kārehīti āha.
So sādhūti pitaraṃ vanditvā jeṭṭhabhariyāya saddhiṃ nagarā nikkhamitvā
paccantaṃ gantvā araññe paṇṇasālaṃ māpetvā vanamūlaphalāphalena
yāpento vihāsi. Aparabhāge rājā kālamakāsi. Uparājā
nakkhattaṃ olokento tassa kālakatabhāvaṃ ñatvā bārāṇasiṃ
āgacchanto antarāmagge ekaṃ pabbataṃ addasa. Atha naṃ bhariyā āha
sace deva ayaṃ  pabbato suvaṇṇamayo assa dadeyyāsi me
kiñcīti. Kāsi tvaṃ kiñci na dassāmīti. Sā ahaṃ
imasmiṃ sinehena cajituṃ asakkontī araññaṃ pāvisiṃ ayañca evaṃ
vadeti ativiya thaddhahadayo rājā hutvā esa mayhaṃ kalyāṇaṃ
na karissatīti anattamanā ahosi. So āgantvā rajje patiṭṭhito
taṃ aggamahesiṭṭhāne ṭhapesi idaṃ yasamattakamevādāsi.
@Footnote: 1 puttaṃ uparājānaṃ.
Uttariṃ pana sakkārasammāno natthi. Tassā atthibhāvampi na jānāti.
Bodhisatto ayaṃ devī imassa rañño upakārikā dukkhaṃ agaṇetvā
araññavāsaṃ vasi ayaṃ panetaṃ agaṇetvā aññāhi saddhiṃ
abhiramanto vicarati yathā esā sabbissariyaṃ labhati tathā karissāmīti
cintetvā ekadivasaṃ taṃ upasaṅkamitvā mahādevi mayaṃ tumhākaṃ
santikā piṇḍamattampi na labhāma kasmā amhesu pamajjittha
ativiya thaddhahadayāti āha. Sā devī tāta sacāhaṃ attanā
labheyyaṃ tuyhampi dadeyyaṃ alabhamānā pana kiṃ dassāmi rājāpi
mayhaṃ idāni kinnāma dassati tāta so antarāmagge imasmiṃ
pabbate suvaṇṇamaye jāte mayhaṃ kiñci dassasīti vutte kāsi
tvaṃ na kiñci dassāmīti āha supariccajampi na pariccajīti. Kiṃ
pana rañño santike imaṃ kathaṃ kathetuṃ sakkhissathāti. Kiṃ na
sakkhissāmi tātāti. Tenahi rañño santike ṭhito pucchissāmi
tumhe katheyyāthāti. Sādhu tātāti. Bodhisatto deviyā rañño
upaṭṭhānaṃ gantvā ṭhitakāle āha nanu ayye mayaṃ tumhākaṃ santikā
kiñcipi na labhāmāti. Tāta ahaṃ labhamānā tuyhaṃ dadeyyaṃ
ahameva kiñci na labhāmi rājāpi idāni mayhaṃ kinnāma dassati
so hi araññato āgamanakāle ekaṃ pabbataṃ disvā sacāyaṃ
pabbato suvaṇṇamayo assa kiñci me dadeyyāsīti vutte
kāsi tvaṃ na kiñci dassāmīti vadati supariccajampi na pariccajīti
etamatthaṃ dīpentī paṭhamaṃ gāthamāha
         Sucajaṃ vata na caji        vācāya adadaṃ giriṃ
         kiñci tassa cajantassa 1-  vācāya adadaṃ pabbatanti.
     Tattha sucajaṃ vatāti sukhena cajituṃ sakkuṇeyyampi na caji.
Adadanti vacanamattenāpi pabbataṃ adadamāno. Kiñci tassa
cajntassāti tassa me yācitassa taṃ cajantassa kiñci cajeyya. Vācāya
adadaṃ pabbatanti sacāyaṃ mayā yācito mama vacanena suvaṇṇamayampi
hontaṃ taṃ pabbataṃ vācāya adadaṃ vacanamattena adassatthāti 2- attho.
     Taṃ sutvā rājā dutiyaṃ gāthamāha
         yamhi kayirā tamhi vade     yaṃ na kayirā na taṃ vade
         akarontaṃ bhāsamānaṃ        parijānanti paṇḍitāti.
     Tassattho yadeva hi paṇḍito puriso kāyena kareyya taṃ
vācāya vadeyya yampi na kayirā na taṃ vadeti. Dātukāmova
dammīti vadeyya na adātukāmoti adhippāyo. Kiṃkāraṇā. Yo
hi dassāmīti vatvāpi pacchā na dadāti taṃ akarontaṃ kevalaṃ
musā bhāsamānaṃ. Parijānanti paṇḍitāti ahaṃ 3- dassāmīti
vacanamattameva bhāsati na pana deti yaṃ 4- hi kho pana adinnampi
vacanamatteneva dinnaṃ hoti  taṃ puretarameva laddhannāma bhavissatīti
evaṃ tassa musāvādibhāvaṃ paṇḍitā jānanti bālā pana
vacanamatteneva tussantīti.
     Taṃ sutvā devī rañño añjalimpaggahetvā tatiyaṃ gāthamāha
@Footnote: 1 acajantassa .         2 adadaṃ hoti .      3 ayaṃ .            4 yadi.
        Rājaputta namo tyatthu      sacce dhamme ṭhitovasi
        yassa te byasanaṃ patto     saccasmiṃ ramatī manoti.
     Tattha sacce dhammeti vacīsacce sabhāvadhamme ca. Byasanaṃ
pattoti yassa tava raṭṭhā pabbājanīyasaṅkhātaṃ byasanaṃ pattopi
mano saccasmiṃyeva ramatīti.
     Evaṃ rañño guṇakathaṃ kathayamānāya deviyā (taṃ) sutvā
bodhisatto tassa guṇaṃ pakāsento catutthaṃ gāthamāha
        yā daliddī daliddassa      aḍḍhā aḍḍhassa kittimā
        sā hissa paramā bhariyā    sahiraññassa itthiyoti.
     Tattha kittimāti kittisampannāti attho. Sā hissa paramāti
yā daliddassa sāmikassa daliddakāle sayampi daliddī hutvā taṃ na
pariccaji. Aḍḍhassāti aḍḍhakāle aḍḍhā hutvā sāmikameva
anuvattati samānasukhadukkhāva hoti sā hi assa paramā uttamā
bhariyā nāma. Sahiraññassāti sahiraññassa pana issariye ṭhitassa
itthiyo hontiyeva anacchariyamevāti.
     Evañcapana vatvā bodhisatto   ayaṃ mahārāja tumhākaṃ
dukkhitakāle araññe samānadukkhā hutvā vasi imissā sammānaṃ
kātuṃ vaṭṭatīti deviyā guṇaṃ kathesi. Rājā tassa vacanena deviyā
guṇaṃ saritvā paṇḍita tava kathāyāhaṃ deviyā guṇaṃ anussarinti
vatvā tassā sabbissariyaṃ adāsi tayāhaṃ deviyā guṇaṃ sarāpitoti
bodhisattassa mahantaṃ sakkāraṃ adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne jāyapatikā sotāpattiphale patiṭṭhahiṃsu.
Tadā bārāṇasīrājā ayaṃ kuṭumbiko ahosi. Devī ayaṃ
upāsikā. Paṇḍitāmacco pana ahamevāti.
                      Sucajajātakaṃ dasamaṃ
                    pucimandavaggo  dutiyo
                      ----------



             The Pali Atthakatha in Roman Book 38 page 309-314. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6429              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6429              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=578              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2879              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2841              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2841              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]