ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      brahmadattajātakaṃ
     dvayaṃ yācanako rājāti idaṃ satthā āḷaviṃ nissāya
aggāḷavacetiye viharanto kuṭikārasikkhāpadaṃ ārabbha kathesi.
     Vatthu heṭṭhā maṇikkhandhajātake 1- āgatameva. Idha pana satthā
saccaṃ kira tumhe bhikkhave yācanabahulā viññattibahulā viharathāti
vatvā āma bhanteti vutte te bhikkhū vigarahitvā bhikkhave
porāṇakapaṇḍitā paṭhavissarena raññā pavāritāpi paṇṇacchattañca
ekaṃ ca ekapaṭalikaṃ upāhanayugaṃ yācitukāmā hirottapparodabhayena 2-
mahājanamajjhe akathetvā raho kathayiṃsūti vatvā atītaṃ
āhari.
     Atīte kapilaraṭṭhe uttarapañcālanagare pañcālarāje rajjaṃ
kārente bodhisatto ekasmiṃ nigamagāme brāhmaṇakule nibbattitvā
vayappatto takkasilaṃ gantvā sabbasippāni uggaṇhitvā
aparabhāge tāpasapabbajjaṃ pabbajitvā himavante uñchācariyāya
@Footnote: 1 maṇikaṇṭhajātake  .       2 hirottappabhedabhayena.
Vanamūlaphalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ
caranto uttarapañcālanagaraṃ gantvā rājuyyāne vasitvā punadivase
bhikkhaṃ pariyesamāno nagaraṃ pavisitvā rājadvāraṃ sampāpuṇi. Rājā
tassācāre pasīditvā mahātale nisīdāpetvā rājārahaṃ bhojanaṃ
bhojetvā paṭiññaṃ gahetvā uyyāneyeva vasāpesi. So nibaddhaṃ
rājageheyeva bhuñjanto vassānassaccayena himavantameva gantukāmo
hutvā cintesi mayhaṃ maggaṃ gacchantassa ekapaṭalikā upāhanā
ceva paṇṇacchattañca laddhuṃ vaṭṭati rājānaṃ yācissāmīti. So
ekadivasaṃ rājānaṃ uyyānaṃ āgantvā vanditvā nisinnaṃ disvā
upāhanañca chattañca yācissāmīti cintetvā puna cintesi paraṃ
imaṃ nāma dehīti yācanto rodati nāma paropi natthīti vadanto
paṭirodati nāma mā kho pana maṃ rodantaṃ mahājano addasa
mā rājānanti raho paṭicchannaṭṭhāne ubhopi roditvā tuṇhī
bhavissāmāti. Atha naṃ mahārāja raho paccāsiṃsāmīti āha.
Rājā taṃ sutvā rājapurise apasakki. Bodhisatto sace mayi
yācante rājā na dassati metti no bhijjissati tasmā
na yācissāmīti taṃdivasaṃ nāmaṃ gahetuṃ asakkonto gaccha tāva
mahārāja punekadivasaṃ jānissāmīti āha. Puna ekadivasaṃ rañño
uyyānaṃ āgatakāle tatheva puna tathevāti evaṃ yācituṃ
asakkontassevassa dvādasa vassāni atikkantāni. Tato rājā cintesi
mayhaṃ ayyo raho paccāsiṃsāmīti vatvā parisāya apagatāya kiñci
Vattuṃ na visahati vattukāmassevassa dvādasa vassāni atikkantāni
ciraṃ kho panassa brahmacariyaṃ carantassa ukkaṇṭhitvā bhoge
bhuñjitukāmo rajjaṃ paccāsiṃsati maññe rajjassa pana nāmaṃ gahetuṃ
asakkonto tuṇhī hoti ajja jānissāmihaṃ 1- rajjaṃ ādiṃ katvā
yaṃ icchati taṃ dassāmīti. So uyyānaṃ gantvā vanditvā
nisinno bodhisattena raho paccāsiṃsāmīti vutte parisāya
apagatāya taṃ kiñci vattuṃ asakkontaṃ āha tumhe dvādasa vassāni
raho paccāsiṃsāmīti vatvā raho laddhāpi kiñci vattuṃ na sakkotha
ahaṃ vo rajjaṃ ādiṃ vatvā sabbaṃ pavāremi nibbhayā hutvā yaṃ
vo ruccati taṃ yācathāti. Mahārāja yamahaṃ yācāmi taṃ dassasīti.
Dassāmi bhanteti āha. Mahārāja mayhaṃ maggaṃ gacchantassa
ekapaṭalike upāhanayuge paṇṇacchattañca laddhuṃ vaṭṭatīti. Ettakaṃ
bhante tumhe dvādasa vassāni yācituṃ na sakkothāti. Āma
mahārājāti. Kiṃkāraṇā bhante evamakatthāti. Mahārāja imaṃ
nāma me dehīti yācanto rodati nāma natthīti vadanto paṭirodati
nāma sace tvaṃ mayā yācito na dadeyyāsi taṃ no roditaṃ
paṭiroditaṃ mahājano mā passatūti etadatthaṃ raho paccāsiṃsāmīti
vatvā ādito tisso gāthā abhāsi
         dvayaṃ yācanako rāja    brahmadatta nigacchati
         alābhaṃ dhanalābhaṃ vā     evaṃdhammā hi yācanā
@Footnote: 1 dānissāhaṃ.
         Yācanaṃ rodanaṃ āhu     pañcālānaṃ rathesabha
         yo yācanaṃ paccakkhāti   tamāhu paṭirodanaṃ
         maṃ māddasaṃsu rodantaṃ    pañcālā susamāgatā
         tuvaṃ vā paṭirodantaṃ     tasmā icchāmahaṃ rahoti.
     Tattha rāja brahmadattāti dvīhipi rājānaṃ ālapati.
Nigacchatīti paṭilabhati vindati. Evaṃdhammāti evaṃsabhāvā. Āhūti
paṇḍitā kathenti. Pañcālānaṃ rathesabhāti pañcālaraṭṭhassa issara.
Yo yācanaṃ paccakkhātīti yo pana taṃ yācanakaṃ natthīti paṭikkhipati.
Tamāhūti taṃ paṭikkhipanaṃ paṭirodananti āhu kathenti. Maṃ māddasaṃsūti
tava raṭṭhavāsino pañcālā susamāgatā amhaṃ rodantaṃ mā addasaṃsūti.
    Rājā bodhisattassa gāravalakkhaṇe pasīditvā varaṃ dadamāno
catutthaṃ gāthamāha
              dadāmi te brāhmaṇa rohiṇīnaṃ
              gavaṃ sahassaṃ saha puṅgavena
              ariyo hi ariyassa kathaṃ na dajje
              sutvāna gāthā tava dhammayuttāti.
     Tattha rohiṇīnanti rattavaṇṇānaṃ. Ariyoti ācārasampanno.
Ariyassāti ācārasampannassa. Kathaṃ na dajjeti kena kāraṇena na
dadeyya. Dhammayuttāti kāraṇayuttā.
     Bodhisatto pana nāhaṃ mahārāja vatthukāmehi atthiko yamahaṃ
yācāmi tadeva dehīti ekapaṭalikaṃ upāhanaṃ paṇṇacchattañca gahetvā
Mahārāja appamatto hohi sīlaṃ rakkhāhi uposathakammaṃ karohīti
rājānaṃ ovaditvā tassa yācantasseva himavantaṃ agamāsi. Tattha
abhiññā ca samāpattiyo ca nibbattetvā brahmalokaparāyano
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi tāpaso pana ahamevāti.
                    Brahmadattajātakaṃ tatiyaṃ
                     -------------



             The Pali Atthakatha in Roman Book 38 page 325-329. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6753              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6753              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=590              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2928              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2884              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2884              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]