ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        godhajātakaṃ
     samaṇantaṃ maññamānoti idaṃ satthā jetavane viharanto kuhakaṃ
bhikkhuṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Idhāpi bhikkhū taṃ bhikkhuṃ ānetvā
ayaṃ bhante kuhakoti satthu dassesuṃ. Satthā na bhikkhave idāneva
pubbepi esa kuhakoyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
godhayoniyaṃ nibbattitvā vayappatto kāyupapanno araññe vasati.
Eko dussīlatāpaso tassa avidūre paṇṇasālaṃ māpetvā vāsaṃ
kappesi. Bodhisatto gocarāya caranto taṃ disvā sīlavantatāpasassa
paṇṇasālā bhavissatīti tattha gantvā taṃ vanditvā attano
vasanaṭṭhānameva gato. Athekadivasaṃ so kūṭatāpaso upaṭṭhākakulesu
sampāditaṃ madhuramaṃsaṃ labhitvā kiṃ maṃsannāmetanti pucchitvā
Godhamaṃsanti sutvā rasataṇhāya abhibhūto mayhaṃ assamapadaṃ nibaddhaṃ āgacchamānaṃ
godhaṃ māretvā yathāruciṃ pacitvā khādissāmīti sappidadhikaṭukabhaṇḍādīni
gahetvā tattha gantvā muggaraṃ kāsāvena paṭicchādetvā
bodhisattassāgamanaṃ olokento paṇṇasāladvāre upasantupasanto
viya nisīdi. So āgantvā taṃ paduṭṭhindriyaṃ disvā iminā
amhākaṃ sajātikamaṃsaṃ khāditaṃ bhavissati   pariggaṇhāmi nanti adhovāte
ṭhatvā sarīragandhaṃ ghāyitvā sajātikamaṃsassa khāditabhāvaṃ ñatvā tāpasaṃ
anupagamma paṭikkamitvā cari. Sopi tassa anāgamanaṃ ñatvā muggaraṃ
khipi. Muggaro sarīre apatitvā naṅguṭaṭhakoṭiṃ pāpuṇi. Tāpaso
gaccha viraddhosmīti āha. Bodhisatto maṃ tāva viraddhosi
cattāro pana apāye na viraddhosīti palāyitvā caṅkamanakoṭiyaṃ
ṭhitavammikaṃ pavisitvā aññena chiddena sīsaṃ nīharitvā tena saddhiṃ
sallapanto dve gāthā abhāsi
         samaṇantaṃ maññamāno      upāgañchiṃ asaññataṃ
         so maṃ daṇḍena pāhāsi   yathā assamaṇo tathā
         kinte jaṭāhi dummedha    kinte ajinasāṭiyā
         abbhantarante gahanaṃ bāhiraṃ parimajjasīti.
     Tattha asaññatanti kāyādīhi asaññataṃ assamaṇameva samānaṃ
taṃ samaṇo esoti  samitapāpatāya samatāya samaṇoti maññamāno
upagañchiṃ. Pāhāsīti pahari. Ajinasāṭiyāti ekaṃsaṃ katvā pārutena
ajinacammena tuyhaṃ ko attho. Abbhantaranteti tava sarīrabbhantaraṃ
Visapūraṃ viya alābu gūthapūro viya āvāṭo āsīvisapūro viya vammiko
kilesagahanaṃ. Bāhiranti kevalaṃ bahi sarīraṃ parimajjasī (ti) anto
pharusatāya bahi maṭṭhatāya hatthilaṇḍaṃ viya assalaṇḍaṃ viya ca hoti.
     Taṃ sutvā tāpaso tatiyaṃ gāthamāha
         ehi godha nivattassu     bhuñja sālīnamodanaṃ
         telaṃ loṇañca me atthi   pahutaṃ mayhaṃ pipphalīti.
     Tattha pahutaṃ mayhaṃ pipphalīti na kavalaṃ sālīnamodanaṃ telaloṇameva
hiṅgujirakasiṅgiveramaricapipphalippabhedaṃ  kaṭukabhaṇḍampi mayhaṃ bahu
atthi tenābhisaṅkhataṃ sālīnamodanaṃ bhuñja ehīti.
     Taṃ sutvā bodhisatto catutthaṃ gāthamāha
         esa bhiyyo pavekkhāmi   vammikaṃ sataporisaṃ
         telaṃ loṇañca kintesi    ahitaṃ mayhaṃ pipphalīti.
     Tattha pavekkhāmīti pavisissāmi. Ahitanti yaṃ etaṃ tava
kaṭukabhaṇḍasaṅkhātaṃ pipphali etaṃ mayhaṃ ahitaṃ asappāyanti.
     Evañcapana vatvā     are kūṭajaṭila sace idha vasissasi
gocaragāmamanusseva taṃ ayaṃ coroti gāhāpetvā vippakāraṃ
pāpessāmi khippaṃ palāyassūti taṃ tajjesi. Kūṭajaṭilo tato palāyi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kūṭajaṭilo ayaṃ kuhakabhikkhu ahosi godharājā pana ahamevāti.
                     Godhajātakaṃ pañcamaṃ
                      ----------



             The Pali Atthakatha in Roman Book 38 page 332-334. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6902              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6902              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=598              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2917              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2917              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]