ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Kakkārujātakaṃ
     kāyena yo nāvahareti idaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Tassa hi saṅghaṃ bhinditvā tathāgatassa 1- aggasāvakehi saddhiṃ
parisāya pakkantāya uṇhalohitaṃ mukhato uggañchi. Atha bhikkhū
dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto musāvādaṃ katvā
saṅghaṃ bhinditvā idāni gilāno hutvā mahādukkhaṃ anubhotīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave  idāneva pubbepesa
musāvādīyeva na cesa idāneva musāvādaṃ katvā saṅghaṃ
bhinditvā gilāno hutvā mahādukkhaṃ anubhoti pubbepi
anubhosiyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tāvatiṃsabhavane aññataro devaputto ahosi. Tena kho pana samayena
bārāṇasiyaṃ mahāussavo ahosi. Bahū nāgā supaṇṇā ca
bhummaṭṭhakā ca  devatā āgantvā ussavaṃ olokayiṃsu. Tāvatiṃsabhavanatopi
cattāro devaputtā kakkārūni nāma dibbapupphāni tehi
katacumbitakaṃ pilandhitvā ussavadassanaṃ āgamiṃsu. Dvādasayojanikaṃ
nagaraṃ tesaṃ pupphānaṃ gandhena ekagandhaṃ ahosi. Manussā imāni
pupphāni kena pilandhānīti upadhārentā vicaranti. Te devaputtā
@Footnote: 1 gatassa.
Amhe ete upadhārentīti ñatvā rājaṅgaṇe uppatitvā mahantena
devānubhāvena ākāse aṭṭhaṃsu. Mahājano sannipati. Rājāpi
seṭṭhiuparājādayopi āgamiṃsu. Atha ne kataradevalokato sāmi
āgacchathāti pucchiṃsu. Tāvatiṃsadevalokato āgacchāmāti. Kena
kammena āgatatthāti. Ussavadassanatthāyāti. Kiṃ pupphāni
nāmetānīti. Dibbāni kakkārupupphāni nāmāti. Sāmi tumhe
devaloke aññāni pilandheyyātha imāni amhākaṃ dethāti.
Devaputtā imāni dibbapupphāni mahānubhāvāni devānaññeva
anucchavikāni manussaloke lāmakānaṃ duppaññānaṃ hīnādhimuttikānaṃ
dussīlānaṃ ananucchavikāni ye pana manussā imehi ca guṇehi samannāgatā
tesaṃ etāni anucchavikānīti. Evañca pana vatvā tesu
jeṭṭhakadevaputto paṭhamaṃ gāthamāha
         kāyena yo nāvahare     vācāya na musā bhaṇe
         yaso laddhā na majjeyya   save kakkārumarahatīti.
     Tassattho kāyena parassa santakaṃ tiṇasalākampi nāvaharati
vācāya ca jīvitaṃ pariccajamānopi musāvādaṃ na bhaṇeyya.
Desanāsīsamevetaṃ. Kāyadvāravacīdvāramanodvārehi pana yo dasapi
akusalakammapathe na karotīti ayamettha adhippāyo. Yaso laddhāti
issariyampi labhitvā yo issariyamadamatto satiṃ osajjetvā
pāpakammaṃ na karoti  save evarūpo imehi guṇehi yutto puggalo
imaṃ dibbapupphaṃ arahati tasmā yo imehi guṇehi samannāgato
So imāni pupphāni yācituṃ arahati  dassāmassāti.
     Taṃ sutvā purohito cintesi  mayhaṃ imesu guṇesu ekopi
natthi musāvādaṃ pana katvā etāni pupphāni gahetvā pilandhisusāmi
evaṃ maṃ mahājano guṇasampanno ayanti jānissatīti. So
ahaṃ etehi guṇehi samannāgatomhīti vatvā tāni pupphāni
(āharāti) āharāpetvā pilandhitvā dutiyaṃ devaputtaṃ yāci. So
dutiyaṃ gāthamāha
         dhammena vittameseyya     na nikatyā dhanaṃ hare
         bhoge laddhā na majjeyya  save kakkārumarahatīti.
     Tassattho dhammena parisuddhājīvena suvaṇṇarajatādivittaṃ pariyeseyya
na nikatyāti na vañcanāya dhanaṃ hareyya vatthābharaṇādike
bhoge labhitvā pamādaṃ na majjeyya evarūpo imāni pupphāni
arahatīti.
     Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā
āharāpetvā pilandhitvā tatiyaṃ devaputtaṃ yāci. So tatiyaṃ gāthamāha
         yassa cittaṃ ahāliddaṃ      saddhā ca avirāginī
         eko sādhuṃ na bhuñjeyya   save kakkārumarahatīti.
     Tassattho yassa puggalassa cittaṃ ahāliddaṃ haliddarāgo
viya khippaṃ na virajjati thirapemaṃ hoti saddhā ca avirāginīti
kammaṃ vā vipākaṃ vā okappanīyassa vā puggalassa vacanaṃ sutvā
saddahitvā appamattakeneva na virajjati na bhijjati yo yācake
Vā aññe vā saṃvibhāgārahe puggale bahi akatvā ekova
sādhurasabhojanaṃ na bhuñjati nesaṃ saṃvibhajitvā bhuñjati so imāni pupphāni
arahatīti.
     Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā tāni
pupphāni āharāpetvā pilandhitvā catutthaṃ devaputtaṃ yāci. So
catutthaṃ gāthamāha
        sammukhā vā tirokkhā vā   yo sante na paribhāsati
        yathāvādī tathākārī        save kakkārumarahatīti.
     Tassattho yo puggalo sammukhā vā parammukhā vā
sīlādiguṇayutte sante uttamapaṇḍitapurise na akkosati na paribhāsati
yaṃ vācāya vadati tadeva kāyena karoti so imāni pupphāni
arahatīti.
     Purohito ahaṃ etehi guṇehi samannāgatomhīti vatvā tānipi
āharāpetvā pilandhi. Cattāro devaputtā cattāri pupphacumbitakāni
purohitassa datvā devalokameva gatā. Tesaṃ gatakāle
purohitassa sīse mahatī vedanā uppajji. Tiṇhena sikharena
nimmathitaṃ viya ayapaṭṭena 1- pīḷitaṃ viya sīsaṃ ahosi. So vedanāpatto
aparāparaṃ parivattamāno mahāsaddena viravi kimetanti ca
vutte ahaṃ mamantare avijjamāneyeva guṇe atthīti musāvādaṃ
katvā te devaputte imāni pupphāni yāciṃ nīharathetāni mama
@Footnote: 1 ayayantena.
Sīsatoti āha. Tāni harantāpi nīharituṃ nāsakkhiṃsu. Ayapaṭṭena
bandhāni pupphāni viya ahesuṃ. Atha naṃ ukkhipitvā gehaṃ nayiṃsu.
Tassa tattha viravantassa satta divasā vītivattā. Rājā amacce
āmantetvā dussīlabrāhmaṇo  marissati kiṃ karomāti āha.
Deva puna ussavaṃ kārema devaputtā punāgacchissantīti. Rājā puna
ussavaṃ kāresi. Devaputtā punāgantvā sakalanagaraṃ pupphagandhena
ekagandhaṃ katvā tatheva rājaṅgaṇe aṭṭhaṃsu. Mahājano sannipatitvā
dussīlabrāhmaṇaṃ ānetvā tesaṃ purato uttānaṃ nipajjāpesi.
So jīvitaṃ me detha sāmīti devaputte yāci. Te devaputtā
tuyhaṃ lāmakassa dussīlassa pāpadhammassa ananucchavikānetāni pupphāni
tvaṃ ime vañcissāmīti saññī ahosi aho attano te
musāvādaphalaṃ laddhanti taṃ mahājanassa majjhe garahitvā sīsato pupphacumbitakaṃ
apanetvā mahājanassovādaṃ datvā sakaṭṭhānameva agamaṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
brāhmaṇo devadatto ahosi tesu devaputtesu eko kassapo
eko moggallāno eko sārīputto jeṭṭhakadevaputto pana
ahamevāti.
                    Kakkārujātakaṃ  chaṭṭhaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 335-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=6957              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=6957              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=602              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2967              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2928              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2928              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]