ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kākātijātakaṃ
     vāti cāyaṃ tato gandhoti idaṃ satthā jetavane viharanto
Ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Tadā hi satthā taṃ bhikkhuṃ  saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti vutte kasmā ukkaṇṭhitosīti.
Kilesavasena bhanteti. Bhikkhu mātugāmo nāma arakkhiyo na
sakkā rakkhituṃ porāṇakapaṇḍitā pana pubbe mātugāmaṃ samuddamajjhe
simbalīrukkhavimāne ussāpentāpi rakkhituṃ nāsakkhiṃsūti vatvā
atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa aggamahesiyā kucchimhi nibbattitvā vayappatto pitu accayena
rajjaṃ kāresi. Kākāti nāmassa aggamahesī ahosi abhirūpā
devaccharā viya. Ayamettha saṅkhepattho. Vitthārato pana
atītavatthu kuṇālajātake āvibhavissati. Tadā paneko supaṇṇarājā
manussavesenāgantvā raññā saha jūtaṃ kīḷanto kākātiyā
aggamahesiyā paṭibaddhacitto taṃ ādāya supaṇṇabhavanaṃ netvā tāya
saddhiṃ abhirami. Rājā deviṃ apassanto naṭakuveraṃ gandhabbaṃ vicināhi
nanti āha. So taṃ supaṇṇarājānaṃ pariggahetvā ekasmiṃ sare
erakavane nipajjitvā tato supaṇṇassa gatakāle pattantare
nisīditvā supaṇṇabhavanaṃ patvā pattantarato nikkhamitvā tāya saddhiṃ
kilesasaṃsaggaṃ katvā puna tasseva pattantare nisinno āgantvā
supaṇṇassa raññā saha jūtakīḷanakāle attano vīṇaṃ gahetvā
jūtamaṇḍalaṃ gantvā rañño santike ṭhito gītavasena paṭhamaṃ gāthamāha
         Vāti cāyaṃ tato gandho  yattha me vasatī piyā
         dūre ito hi kākāti   yattha me nirato manoti.
     Tattha gandhoti tassā dibbagandhavilittāya sarīragandho. Yattha
meti yattha supaṇṇabhavane mama piyā vasati tato iminā saddhiṃ
katakāyasaṃsaggāya tassā imassa kāyena saddhiṃ āgato gandho
vāyatīti adhippāyo. Dūre itoti  imamhā ṭhānā dūre. Hikāro
nipātamatto. Kākātīti kākātidevī. Yattha meti yassā upari
me mano nirato ratto.
     Taṃ sutvā supaṇṇarājā dutiyaṃ gāthamāha
         kathaṃ samuddamatari        kathaṃ atari kepukaṃ
         kathaṃ satta samuddāni     kathaṃ simbalimāruhīti.
     Tassattho tvaṃ imaṃ jambūdīpasamuddaṃ tassa purato kepukaṃ
nāma nadiṃ pabbatanresu ṭhitāni satta samuddāni ca kathaṃ atari
kena upāyena tiṇṇo  satta samuddāni atikkamitvā ṭhitaṃ
amhākaṃ bhavanaṃ simbalīrukkhañca kathaṃ ārūhīti.
     Taṃ sutvā naṭakuvero tatiyaṃ gāthamāha
         tayā samuddamatariṃ       tayā atari kepukaṃ
         tayā satta samuddāni    tayā simbalimāruhinti.
     Tattha tayāti tayā kāraṇabhūtena tava pattantare nisinno
ahaṃ sabbametaṃ akāsinti attho.
     Tato supaṇṇarājā catutthaṃ gāthamāha
         Dhiratthu maṃ mahākāyaṃ     dhiratthu maṃ acetanaṃ
         yattha jāyāyahaṃ jāraṃ    āvahāmi vahāmi vāti.
     Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti
mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti
yasmā. Idaṃ vuttaṃ hoti yasmā ahaṃ attano jāyāya jāraṃ
imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento vahāmi
tasmā dhiratthu manti.
     So taṃ ādāya netvā raññova adāsi  puna na agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi. Rājā pana
ahamevāti.
                    Kākātijātakaṃ sattamaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 339-342. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7060              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7060              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=606              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2978              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2941              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]