ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                      rājovādajātakaṃ
     gavañce taramānānanti idaṃ satthā jetavane viharanto rājovādaṃ
ārabbha kathesi.
     Vatthu sakuṇajātake āvibhavissati. Idha pana satthā mahārāja
porāṇakarājānopi paṇḍitānaṃ kathaṃ sutvā dhammena rajjaṃ kāretvā
saggapadaṃ pūrayamānā gamiṃsūti vatvā raññā yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
brāhmaṇakule nibbattitvā vayappatto sikkhitasabbasippo isipabbajjaṃ
pabbajitvā abhiññā ca samāpattiyo ca nibbattetvā ramaṇīye
himavantappadese vanamūlaphalāhāro vihāsi. Tadā rājā aguṇaparisaṅko
hutvā atthi nukho me koci aguṇaṃ kathentoti pariyesanto
antojane ca bahijane ca antonagare ca bahinagare ca kiñci
attano avaṇṇavādiṃ adisvā janapadesu nukho kathanti aññātakavesena
janapadaṃ carati. Tatthāpi avaṇṇavādiṃ apassanto attano
guṇakathameva sutvā himavantappadese nukho kathanti araññaṃ pavisitvā
Vicaranto bodhisattassa assamaṃ patvā taṃ abhivādetvā katapaṭisanthāro
ekamantaṃ nisīdi. Tadā bodhisatto araññato paripakkāni nigrodhaphalāni
āharitvā paribhuñji. Tāni honti madhurāni ojavantāni
sakkaracuṇṇasamarasāni. So rājānampi āmantetvā imaṃ
mahāpuñña nigrodhapakkaṃ khāditvā pānīyaṃ pivāhīti āha. Rājā tathā
katvā bodhisattaṃ pucchi kinnukho bhante imaṃ nigrodhapakkaṃ ativiya
madhuranti. Mahāpuñña nūna rājā dhammena samena rajjaṃ kāresi
teneva taṃ madhuranti. Rañño adhammikakāle amadhuraṃ nukho bhante
hotīti. Āma mahāpuñña rājūsu adhammikesu telamadhuphāṇitādīnipi
vanamūlaphalādīnipi amadhurāni honti nirojāni na kevalaṃ vā
etāni sakalampi raṭṭhaṃ nirojaṃ kasaṭaṃ hoti tesu pana dhammikesu
tānipi madhurāni honti ojavantāni sakalampi raṭṭhaṃ ojavantameva
hotīti. Rājā evaṃ bhavissati bhanteti attano rājabhāvaṃ ajānāpetvāva
bodhisattaṃ vanditvā bārāṇasiṃ gantvā tāpasassa vacanaṃ vīmaṃsissāmīti
adhammena rajjaṃ kāretvā idāni jānissāmīti kiñci kālaṃ
vītināmetvā puna tattha gantvā vanditvā ekamantaṃ nisīdi.
Bodhisattopissa tatheva vatvā nigrodhapakkaṃ adāsi. Taṃ tassa tittikarasaṃ
ahosi. Rājā nīrasanti saha kheḷena chaḍḍetvā tittikaṃ bhanteti
āha. Bodhisatto mahāpuñña nūna rājā adhammiko bhavissati
rājūnañhi adhammikakāle araññe phalāphalaṃ ādiṃ katvā sabbaṃ nīrasaṃ
nirojaṃ jātaṃ hotīti vatvā imā gāthāyo abhāsi
            Gavañce taramānānaṃ         jimhaṃ gacchati puṅgavo
            sabbā gāvī jimhaṃ yanti      nente jimhaṃ gate sati
            evameva manussesu         yo hoti  seṭṭhasammato
            so ce adhammaṃ carati        pageva itarā pajā
            sabbaṃ raṭṭhaṃ dukkhaṃ seti       rājā ce hoti adhammiko
            gavañce taramānānaṃ         ujuṃ gacchati puṅgavo
            sabbā gāvī ujuṃ yanti       nente ujugate sati
            evameva manussesu         yo hoti seṭṭhasammato
            so cepi dhammaṃ carati        pageva itarā pajā
            sabbaṃ raṭṭhaṃ sukhaṃ seti        rājā ce hoti dhammikoti.
     Tattha gavañce taramānānanti  gunnaṃ nadiṃ otarantīnaṃ. Jimhanti
kuṭilaṃ vaṅkaṃ. Nenteti nāyake gahetvā gacchante gavajeṭṭhake
usabhe gavajeṭṭhake puṅgave. Pageva itarā pajāti itare sattā
puretarameva adhammaṃ carantīti attho. Dukkhaṃ setīti na kevalaṃ
seti catūsupi iriyāpathesu dukkhameva vindati. Adhammikoti yadi
rājā chandādiagatigamanavasena adhammiko hoti. Sukhaṃ setīti sace
rājā agatigamanaṃ pahāya dhammiko hoti sabbaṃ raṭṭhaṃ catūsu iriyāpathesu
sukhappattameva hotīti.
     Rājā bodhisattassa dhammaṃ sutvā attano rājabhāvaṃ jānāpetvā
bhante pubbe nigrodhapakkaṃ ahameva madhuraṃ katvā tittikaṃ
akāsiṃ idāni puna madhuraṃ karissāmīti bodhisattaṃ vanditvā nagaraṃ
Gantvā dhammena rajjaṃ kārento sabbaṃ paṭipākatikaṃ akāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi tāpaso pana ahamevāti.
                   Rājovādajātakaṃ catutthaṃ
                     ------------



             The Pali Atthakatha in Roman Book 38 page 364-367. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=634              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3085              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3050              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3050              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]