ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       jambukajātakaṃ
     brahā pavaḍḍhakāyo soti idaṃ satthā veḷuvane viharanto
devadattassa sugatālayakāraṇaṃ ārabbha kathesi.
     Vatthu heṭṭhā vitthāritameva. Ayaṃ panettha saṅkhepattho.
Satthārā sārīputta devadatto tumhe disvā kiṃ akāsīti vutto
thero āha bhante so tumhākaṃ anukaronto mama hatthe vījaniṃ
datvā nipajji atha naṃ kokāliko ure jānunā paharati iti
so tumhākaṃ anukaronto dukkhaṃ anubhotīti. Taṃ sutvā satthā
na sārīputta devadatto idāneva mama kiriyaṃ anukaronto dukkhaṃ
anubhavati pubbepi anubhosiyevāti vatvā therena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīhayoniyaṃ nibbattitvā himavante guhāyaṃ vasamāno ekadivasaṃ mahisaṃ vadhitvā
maṃsaṃ khāditvā pānīyaṃ pivitvā guhaṃ āgacchati. Eko sigālo taṃ disvā
palāyituṃ asakkonto urena nipajji. Kiṃ jambukāti vutte upaṭṭhahissāmi
taṃ bhaddanteti āha. Sīho tenahi ehīti taṃ attano
Vasanaṭṭhānaṃ netvā divase divase maṃsaṃ āharitvā posesi. Tassa
sīhavighāsena thūlasarīraṃ pattassa ekadivasaṃ māno uppajji. So sīhaṃ
upasaṅkamitvā āha ahaṃ sāmi niccakālaṃ tumhākaṃ palibodho tumhe
niccaṃ maṃsaṃ āharitvā maṃ posetha ajja tumhe idheva hotha ahaṃ
ekaṃ vāraṇaṃ vadhitvā maṃsaṃ khāditvā tumhākampi āharissāmīti.
Sīho mā te jambuka etaṃ ruci na tvaṃ vāraṇaṃ vadhitvā maṃsaṃ
khādakayoniyaṃ nibbatto ahaṃ te vāraṇaṃ vadhitvā dassāmi vāraṇā
nāma mahā pavaḍḍhakāyā mā vilomaṃ gaṇha mama vacanaṃ karohīti
vatvā paṭhamaṃ gāthamāha
           brahā pavaḍḍhakāyo so      dīghadāḍhova jambuka
           na tvaṃ tamhi kule jāto     yattha gaṇhanti kuñjaranti.
     Tattha brahāti mahanto. Pavaḍḍhakāyoti pavaḍḍhauggatakāyo 1-.
Dīghadāḍhoti dīghadanto tehi dantehi tumhādise paharitvā jīvitakkhayaṃ
pāpeti. Yatthāti yasmiṃ sīhakule jātā mattavaravāraṇaṃ gaṇhanti
tvaṃ tattha na jāto. Sigālakule pana jātoti attho.
     Sigālo sīhe vārente guhā nikkhamitvā tikkhattuṃ hukka
hukkāti sigālikaṃ naditvā pabbatakūṭe ṭhito pabbatapādaṃ olokento
ekaṃ kāḷavāraṇaṃ pabbatapādena gacchantaṃ disvā ullaṅghitvā
tassa kumbhe patissāmīti parivattitvā pādamūle pati. Vāraṇo
purimapādaṃ ukkhipitvā tassa matthake patiṭṭhapesi. Sīsaṃ bhijjitvā
@Footnote: 1 uddhuggatakāyo.
Cuṇṇavicuṇṇaṃ jātaṃ. So tattheva anutthunanto sayi. Vāraṇo
koñcanādaṃ karonto pakkāmi. Bodhisatto gantvā pabbatamatthake
ṭhito taṃ vināsampattaṃ disvā attano mānaṃ nissāya naṭṭho sigāloti
vatvā tisso gāthā abhāsi
           asīho sīhamānena         yo attānaṃ vikubbati
           kuṭṭhuva gajamāsajja         seti bhumyā anutthunaṃ
                    yasassino uttamapuggalassa
                    sañjātakkhandhassa mahabbalassa
                    asamekkhiya thāmabalūpapattiṃ
                    sa seti nāgena hatoyaṃ jambuko
                    yovīdha  kammaṃ kurute pamāya
                    thāmabalaṃ attani saṃviditvā
                    jappena mantena subhāsitena
                    parikkhavā so vipulaṃ jinātīti.
     Tattha vikubbatīti parivatteti. Kuṭṭhuvāti sigālo viya.
Anutthunanti nitthunanto. Idaṃ vuttaṃ hoti yathā ayaṃ kuṭṭhu
mahantaṃ vedanaṃ 1- patvā anutthunanto bhūmiyaṃ seti evaṃ yo
aññopi dubbalo balavatā viggahaṃ karoti sopi evarūpova hotīti.
Yasassinoti issariyavato. Uttamapuggalassāti kāyabalena ñāṇabalena
ca uttamapuggalassa. Sañjātakkhandhassāti
@Footnote: 1 gajaṃ.
Susaṇṭhitamahākhandhassa. Mahabbalassāti mahāthāmassa. Thāmabalūpapattinti
evarūpassa sīhassa thāmasaṅkhātaṃ balañceva sīhajātisaṅkhātaṃ upapattiñca
ajānitvā. Kāyathāmañca ñāṇabalañca sīhupapattiñca ajānitvātipi
attho. Sa setīti attānampi tena sadisaṃ maññamāno so
ayaṃ jambuko nāgena hato matasayanaṃ seti. Pamāyāti paminitvā
upaparikkhitvā. Pamāṇātipi pāṭho. Attano pamāṇaṃ gahetvā
yo attano pamāṇena kuruteti attho. Thāmabalanti thāmasaṅkhātaṃ
balaṃ. Kāyathāmañca ñāṇabalañcātipi attho. Jappenāti
jappena ajjhenenāti attho. Mantenāti aññehi paṇḍitehi
saddhiṃ mantetvā karaṇena. Subhāsitenāti saccādiguṇayuttena
anavajjavacanena. Parikkhavāti parikkhāsampanno. So vipulaṃ
jinātīti so evarūpo hoti yaṃkiñci kammaṃ kurumāno attano thāmañca
balañca ñatvā jappamantavasena paricchinditvā subhāsitaṃ bhāsanto
karoti so vipulañca mahantaṃ atthaṃ jināti na parihāyatīti 1-.
     Evaṃ bodhisatto imāhi tīhi gāthāhi imasmiṃ loke kattabbayuttakaṃ
kammaṃ kathesīti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi  tadā
sigālo devadatto ahosi sīho pana ahamevāti.
                     Jambukajātakaṃ pañcamaṃ
                      ----------
@Footnote: 1 parajjhati.



             The Pali Atthakatha in Roman Book 38 page 367-370. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7624              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7624              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=638              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3099              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3065              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3065              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]