ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                        Thusajātakaṃ
     viditaṃ thusanti idaṃ satthā veḷuvane viharanto ajātasattuṃ ārabbha
kathesi.
     Tasmiṃ kira mātu kucchigate tassa mātu kosalarājadhītāya
bimbisārarañño dakkhiṇajannulohitapivanadohaḷo uppajjitvā thaddho
ahosi. Sā paricārikāhi pucchitā tāsaṃ tamatthaṃ ārocesi.
Rājāpi sutvā nemittake pakkosāpetvā deviyā kira evarūpo
dohaḷo uppanno tassā kā nipphattīti pucchi. Nemittakā
deviyā kucchismiṃ nibbattasatto tumhe māretvā rajjaṃ gaṇhissati
āhaṃsu. Rājā sace mama putto maṃ māretvā rajjaṃ gaṇhissati
ko ettha dosoti dakkhiṇajannuṃ satthena phāletvā lohitakaṃ
suvaṇṇataṭṭakena gahetvā dāpetvā deviṃ pāyesi. Sā cintesi sace
mama kucchiyaṃ nibbatto putto pitaraṃ māressati kiṃ me tenāti.
Sā gabbhapātanatthaṃ kucchiṃ maddāpesi. Rājā ñatvā taṃ pakkosāpetvā
bhadde mayhaṃ kira putto maṃ māretvā rajjaṃ gaṇhissati
na kho panāhaṃ ajarāmaro puttamukhaṃ me passituṃ dehi mā ito
pabhūti  evarūpaṃ kammaṃ akāsīti āha. Sā tato paṭṭhāya uyyānaṃ
gantvā kucchiṃ maddāpesi. Rājā ñatvā tato paṭṭhāya uyyānagamanaṃ
vāresi. Sā paripuṇṇagabbhā puttaṃ vijāyi. Nāmaggahaṇadivase
cassa ajātasseva pitu sattubhāvato ajātasattukumārotveva nāmaṃ
Akaṃsu. Tasmiṃ kumāraparihārena vaḍḍhante satthā ekadivasaṃ
pañcasatabhikkhuparivuto rañño nivesanaṃ gantvā nisīdi. Rājā buddhappamukhaṃ
bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena parivisitvā satthāraṃ vanditvā
dhammaṃ suṇanto nisīdi. Tasmiṃ khaṇe kumāraṃ maṇḍetvā rañño
adaṃsu. Rājā balavasinehena puttaṃ gahetvā ūrumhi nisīdāpetvā
puttapemena puttameva mamāyanto dhammaṃ na suṇāti. Satthā
tassa pamādaṃ ñatvā mahārāja pubbe rājāno putte
āsaṅkayamānā paṭicchanne kāretvā amhākaṃ accayena nīharitvā
rajje patiṭṭhāpeyyāthāti āṇāpesunti vatvā tena yācito atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
takkasilāyaṃ disāpāmokkhācariyo hutvā bahū rājakumāre ca brāhmaṇakumāre
ca sippaṃ vācesi. Bārāṇasiyaṃ rañño putto soḷasavassikakāle
tassa santikaṃ gantvā tayo vede ca sabbasippāni ca
uggaṇhitvā paripuṇṇasippo ācariyaṃ āpucchi. Ācariyo
aṅgavijjāya vasena taṃ olokento imassa puttaṃ nissāya antarāyo
paññāyati tamahaṃ attano ānubhāvena harissāmīti cintetvā
catasso gāthā bandhitvā rājakumārassa adāsi evañca pana taṃ
vadehi tāta paṭhamaṃ gāthaṃ rajje patiṭṭhāya tava puttassa
soḷasavassikakāle bhattaṃ bhuñjanto vadeyyāsi dutiyaṃ mahāupaṭṭhānakāle
tatiyaṃ pāsādaṃ abhirūhamāno sopāṇasīse ṭhatvā catutthaṃ sayanagabbhaṃ
Pavisanto ummāre ṭhatvāti. So sādhūti  sampaṭicchitvā ācariyaṃ
vanditvā gato uparajje patiṭṭhāya  pitu accayena rajje patiṭṭhāsi.
Tassa putto soḷasavassikakāle rañño uyyānakīḷādīnaṃ atthāya
nikkhamantassa sirivibhavaṃ disvā pitaraṃ māretvā rajjaṃ gahetukāmo hutvā
attano upaṭṭhākānaṃ kathesi. Te sādhu deva mahallakakāle
laddhena issariyena ko attho yenakenaci upāyena rājānaṃ
mārāpetvā rajjaṃ gaṇhituṃ vaṭṭatīti vadiṃsu. Kumāro visaṃ
khādāpetvā māressāmīti pitarā saddhiṃ sāyamāsaṃ bhuñjanto visaṃ
gahetvā nisīdi. Rājā bhattapātiyaṃ bhatte acchupanteyeva 1- paṭhamaṃ
gāthamāha
            viditaṃ thusaṃ undurānaṃ       viditaṃ pana taṇḍulaṃ
            thusaṃ thusaṃ vivajjitvā       taṇḍulaṃ pana khādareti.
     Tattha viditanti kāḷavaddalepi andhakāre undurānaṃ thuso
thusabhāvena taṇḍulo ca taṇḍulabhāvena vidito pākaṭoyeva. Idha pana
liṅgavipallāsavasena thusaṃ taṇḍulanti vuttaṃ. Khādareti thusaṃ vajjetvā
taṇḍulameva khādantīti vuttaṃ hoti.
     Tato kumāro cintesi yathā undurānaṃ andhakālepi thuso
thusabhāvena taṇḍulo ca taṇḍulabhāvena pākaṭo te thusaṃ vajjetvā
taṇḍulameva khādanti evameva mama mahāvisaṃ gahetvā nisinnabhāvo
pākaṭoti. Kumāro ñātomhīti bhīto bhattapātiyaṃ visaṃ pātetuṃ
@Footnote: 1 āraddheyeva.
Avisahitvā uṭṭhāya rājānaṃ vanditvā gato. So tamatthaṃ attano
upaṭṭhākānaṃ ārocetvā ajja tāvamhi ñāto idāni kathaṃ
māressāmāti pucchi. Te tato paṭṭhāya uyyāne paṭicchannā
hutvā nikaṇṇikavasena mantayamānā attheko upāyoti khaggaṃ
sannayhitvā mahāupaṭṭhānagatakāle amaccānaṃ antare ṭhatvā rañño
pamādabhāvaṃ ñatvā khaggena paharitvā māretuṃ vaṭṭatīti vavaṭṭhapesuṃ.
Kumāro sādhūti sampaṭicchitvā mahāupaṭṭhānakāle sannaddhakhaggo
gantvā itocito ca rañño paharaṇokāsaṃ upadhāreti. Tasmiṃ
khaṇe rājā dutiyaṃ gāthamāha
            yā mantanā araññasmiṃ     yā ca gāme nikaṇṇikā
            yañcetaṃ iti cintī 1- ca   etampi viditaṃ mayāti.
     Tattha araññasminti uyyāne. Nikaṇṇikāti kaṇṇamūle
sammantanā. Yañcetaṃ iti cintī cāti yañca etaṃ idāni mama
paharaṇokāsapariyesanaṃ. Idaṃ vuttaṃ hoti tāta kumāra yā esā
tava attano upaṭṭhākehi saddhiṃ uyyāne ca gāme ca nikaṇṇikā
mantanā yañcetaṃ idāni mama paharaṇatthāya iti cintīkāraṇaṃ
etampi sabbaṃ mayā ñātanti.
     Kumāro jānāti me veribhāvaṃ pitāti palāyitvā upaṭṭhākānaṃ
ārocesi. Te sattaṭṭhadivase atikkamitvā kumāra na te
pitā veribhāvaṃ jānāti takkamantena 2- tvaṃ evaṃsaññī ahosi mārehi
@Footnote: 1 iti cīti ca .          2 takukamattena.
Nanti vadiṃsu. So ekadivasaṃ khaggaṃ gahetvā sopāṇamatthake
gabbhadvāre aṭṭhāsi. Atha rājā sopāṇamatthake ṭhito tatiyaṃ gāthamāha
          dhammena kira jātassa       pitā puttassa makkaṭo
          daharasseva santassa        dantehi phalamacchidāti.
     Tattha dhammenāti sabhāvena. Puttassa makkaṭoti pitā makkaṭo
puttassa makkaṭapotakassa. Idaṃ vuttaṃ hoti yathā araññe
jātamakkaṭo attano yūthapariharaṇaṃ āsaṅkanto taruṇasseva
makkaṭapotakassa dantehi phalaṃ chinditvā purisabhāvaṃ nāseti tathā tavapi
atirajjakāmassa phalādīni uppāṭāpetvā purisabhāvaṃ nāsessāmīti.
     Kumāro gaṇhāpetukāmo maṃ pitāti bhīto palāyitvā
pitarāmhi santajjitoti upaṭṭhākānaṃ ārocesi. Te aḍḍhamāsamatte
vītivatte kumāra sace taṃ rājā jāneyya ettakaṃ
kālaṃ nādhivāseyya takkamantena tayā kathitaṃ mārehi nanti vadiṃsu.
So ekadivasaṃ khaggaṃ gahetvā uparipāsāde sirisayanaṃ  pavisitvā
āgacchantameva naṃ paharissāmīti heṭṭhāpallaṅke nipajji. Rājā
bhuttasāyamāso parijanaṃ uyyojetvā nipajjissāmīti sirigabbhaṃ
pavisitvā ummāre ṭhatvā catutthaṃ gāthamāha
         yametaṃ parisappasi          ajakāṇova sāsape
         yopāyaṃ heṭṭhato seti     etampi viditaṃ mayāti.
     Tattha parisappasīti bhayena itocito ca ahosi. Sāsapeti
sāsapakkhette. Yopāyanti yopi ayaṃ. Idaṃ vuttaṃ hoti yampi
Etaṃ tvaṃ sāsapavanaṃ paviṭṭhakāṇaeḷako viya bhayena itocito ca
saṃsappasi paṭhamaṃ visaṃ gahetvā āgatosi dutiyaṃ khaggena paharitukāmo
hutvā āgatosi tatiyaṃ khaggamādāya sopāṇamatthake aṭṭhāsi
idāni taṃ māressāmīti heṭṭhāsayane nipannosi sabbametaṃ jānāmi
na taṃ idāni visajjāmi gahetvā rājāṇaṃ kāressāmīti. Evaṃ
tassa ajānantasseva sā sā gāthā taṃ taṃ atthaṃ dīpeti.
     Kumāro ñātomhi pitarā idāni maṃ nāsessatīti bhayappatto
heṭṭhāsayanā nikkhamitvā khaggaṃ rañño pādamūleva chaḍḍetvā
khamāhi devāti pādamūle urena nipajji. Rājā na mayhaṃ koci
kammaṃ jānātīti tvaṃ cintesīti taṃ tajjetvā saṅkhalikabandhanena
bandhāpetvā bandhanāgāraṃ 1- pavesetvā ārakkhaṃ ṭhapesi. Tadā rājā
bodhisattassa guṇaṃ sallakkhesi. So aparabhāge kālamakāsi.
Tassa sarīrakiccaṃ katvā kumāraṃ bandhanāgārā nīharitvā rajje
patiṭṭhāpesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā  evaṃ mahārāja porāṇakarājāno
āsaṅkitabbayuttakaṃ āsaṅkantīti imaṃ kāraṇaṃ kathesi. Evaṃ
kathentepi rājā neva sallakkhesi. Satthā jātakaṃ samodhānesi
tadā takkasilāyaṃ disāpāmokkho ācariyo ahamevāti.
                     Thusajātakaṃ  aṭṭhamaṃ
                       ---------
@Footnote: 1 kāraṇagharaṃ.



             The Pali Atthakatha in Roman Book 38 page 379-384. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=7872              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=7872              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=650              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3136              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3107              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3107              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]