ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       vānarajātakaṃ
     asakkhiṃ vata attānanti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi. Vatthu vitthāritameva.
     Atīte pana bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā vayappatto gaṅgātīre
vasi. Athekā antogaṅgāya suṃsumārī bodhisattassa hadayamaṃse
dohaḷaṃ uppādetvā suṃsumārassa kathesi. So taṃ kapiṃ udake
nimmujjāpetvā māretvā hadayamaṃsaṃ suṃsumāriyā dassāmīti cintetvā
mahāsattaṃ āha ehi samma antaradīpake ambaphalaṃ 2- khādituṃ
gacchāmāti. Ahaṃ kathaṃ gamissāmīti āha. Taṃ mama piṭṭhiyaṃ
nisīdāpetvā nessāmīti. So tassa cittaṃ ajānanto laṅghitvā
@Footnote: 1 kaṇḍarijātakaṃ .   2 phalāphale.
Piṭṭhiyaṃ nisīdi. Suṃsumāro thokaṃ gantvā nimmujjituṃ ārabhi. Atha
naṃ bānaro kiṃ maṃ bho udake nimmujjāpesīti āha. Ahantaṃ
māretvā tava hadayamaṃsaṃ mama bhariyāya dassāmīti. Handa 1- tvaṃ
mama hadayamaṃsaṃ ureti maññasīti. Atha kahaṃ te ṭhapitanti. Etaṃ
udumbare olambantaṃ na passasīti. Passāmi dassasi pana
meti. Āma dassāmīti. Suṃsumāro dandhatāya naṃ gahetvā
nadītīre udumbaramūlaṃ gato. Bodhisatto tassa piṭṭhito laṅghitvā
udumbararukkhe nisinno imā gāthā abhāsi
            asakkhiṃ vata attānaṃ          uṭṭhātuṃ udakā thalaṃ
            nadānāhaṃ puna tuyhaṃ          vasaṃ gacchāmi vārija
            alametehi ambehi          jambūhi panasehi ca
            yāni pāraṃ samuddassa         varaṃ mayhaṃ udumbaro
            yo ca uppatitaṃ atthaṃ         na khippamanubujjhati
            amittavasamanveti            pacchā ca anutappati
            yo ca uppatitaṃ atthaṃ         khippameva nibodhati
            muccate sattusambādhā        na ca pacchānutappatīti.
     Tattha asakkhiṃ vatāti samattho vata ahosiṃ. Uṭṭhātunti
uddharituṃ. Vārijāti suṃsumāraṃ ālapati. Yāni pāraṃ samuddassāti
gaṅgaṃ samuddanāmenālapanto yāni samuddassa pāraṃ gantvā
khāditabbāni alantehīti vadati. Pacchā ca anutappatīti uppannaṃ
@Footnote: 1 dandha.
Atthaṃ khippaṃ ajānanto amittavasaṃ gacchati pacchā ca anutappatīti.
     Iti so catūhi gāthāhi lokiyakiccānaṃ nipphattikāraṇaṃ kathetvā
vanasaṇḍameva gato.
     Satthā imaṃ dhammedesanaṃ āharitvā jātakaṃ samodhānesi tadā
suṃsumāro devadatto ahosi bānaro pana ahamevāti.
                     Vānarajātakaṃ  dutiyaṃ
                      -----------



             The Pali Atthakatha in Roman Book 38 page 393-395. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8165              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8165              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=666              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3202              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3176              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3176              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]