ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       kuntinījātakaṃ
     avasimhā tavāgāreti idaṃ satthā jetavane viharanto kosalarañño
gehe nivutthaṃ kuntinīsakuṇikaṃ 1- ārabbha kathesi.
     Sā kira rañño dūteyyahārikā. Dve potakāpissā atthi.
Rājā taṃ sakuṇikaṃ ekassa rañño paṇṇaṃ gāhāpetvā pesesi.
Tassā gatakāle rājakule dārakā te sakuṇapotake hatthena parimaddantā
māresuṃ. Sā āgantvā te potake mate passantī
kena me puttakā māritāti pucchi. Asukena ca asukena cāti.
Tasmiñca kāle rājakule posāvanikabyaggho atthi kakkhalo pharuso
bandhanavasena tiṭṭhati. Atha te dārakā taṃ byagghaṃ dassanāya agamaṃsu.
Sāpi sakuṇikā tehi saddhiṃ gantvā yathā imehi mama puttakā
māritā tatheva ne karissāmīti te dārake gahetvā byagghassa
pādamūle khipi. Byaggho murumurāpetvā khādi. Sā idāni
@Footnote: 1 kuntanisakuṇikaṃ.
Me manoratho paripuṇṇoti uppatitvā himavantameva gatā. Taṃ
kāraṇaṃ sutvā bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso rājakule
kira kuntinīsakuṇikā yehissā potakā māritā te dārake
byagghassa pādamūle khipitvā himavantameva gatāti. Satthā āgantvā
kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepesā attano
potakaghātake dārake khipitvā himavantameva gatāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ (brahmadatte rajjaṃ kārente) bodhisatto
(bārāṇasiyaṃ) dhammena samena rajjaṃ kāresi. Nivesane ekā
kuntinīsakuṇikā dūteyyahārikā. Sabbaṃ purimasadisameva. Ayaṃ pana
viseso. Ayaṃ byagghena dārake mārāpetvā cintesi idāni
na sakkā mayā idha vasituṃ gamissāmi gacchantī ca rañño
anārocetvāva na gamissāmīti. Sā rājānaṃ upasaṅkamitvā ekamantaṃ
ṭhitā sāmi tumhākaṃ pamādena mama puttake dārakā māresuṃ
ahaṃ kodhavasikā hutvā te dārake paṭimāresiṃ idāni mayā idha
vasituṃ na sakkāti vatvā paṭhamaṃ gāthamāha
       avasimhā tavāgāre     niccaṃ sakkatapūjitā
       tvamevadānimakari        handa rāja vajāmahanti.
     Tattha tvamevadānimakarīti maṃ paṇṇaṃ gāhāpetvā pesetvā
attano pamādena mama piyaputtake arakkhanto tvaññevadāni etaṃ
mama gamanakāraṇaṃ akari. Handāti upasaggaṭṭhe nipāto. Rājāti
Bodhisattaṃ ālapati. Vajāmahanti himavantaṃ gacchāmīti.
     Taṃ sutvā rājā dutiyaṃ gāthamāha
      yo ve kate paṭikate     kibbise paṭikibbise
      evantaṃ sammati veraṃ      vasa kuntini mā gamāti.
     Tassattho yo puggalo parena kate kibbise attano
puttamāraṇādike dāruṇakamme kate puna attano tassa puggalassa
paṭikate paṭikibbise paṭikataṃ mayā tassāti jānāti evantaṃ
sammati veranti ettakena taṃ veraṃ sammati vūpasantaṃ hoti tasmā
vasa kuntini mā gamāti.
     Taṃ sutvā kuntinī tatiyaṃ gāthamāha
      na katassa ca kattā ca     mitti sandhiyate puna
      hadayaṃ nānujānāti        gacchaññeva rathesabhāti.
     Tattha na katassa ca kattā cāti pakatassa ca abhibhūtassa
ca uppīḷitassa puggalassa idāni vibhattipariṇāmaṃ katvā yo
kattā tassa cāti imesaṃ dvinnaṃ puggalānaṃ puna mittabhāvo nāma
na sandhiyati na ghaṭiyatīti attho. Hadayaṃ nānujānātīti tena
kāraṇena mama hadayaṃ idha vāsaṃ nānujānāti. Gacchaññeva rathesabhāti
tasmā ahaṃ mahārāja gamissāmiyevāti.
     Taṃ sutvā rājā catutthaṃ gāthamāha
      katassa ceva kattā ca     mitti sandhiyate puna
      dhīrānaṃ no ca bālānaṃ     vasa kuntini mā gamāti.
     Tassattho katassa ceva puggalassa yo ca kattā tassa mitti
sandhiyati puna sā pana dhīrānaṃ no ca bālānaṃ dhīrānaṃ hi metti
bhinnāpi puna ghaṭiyati bālānaṃ pana sakiṃ bhinnā bhinnāva hoti
tasmā vasa kuntini mā gamāti.
     Sakuṇikā evaṃ santepi na sakkā mayā vasituṃ sāmīti
rājānaṃ vanditvā uppatitvā himavantameva gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kuntinīyeva etarahi kuntinī bārāṇasīrājā pana ahamevāti.
                     Kuntinījātakaṃ tatiyaṃ
                       ---------



             The Pali Atthakatha in Roman Book 38 page 395-398. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8205              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8205              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=670              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3213              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3189              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3189              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]