ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       Kesavajātakaṃ
     manussindaṃ jahitvānāti idaṃ satthā jetavane viharanto vissāsabhojanaṃ
ārabbha kathesi.
     Anāthapiṇḍikassa kira gehe pañcannaṃ bhikkhusatānaṃ nivaddhaṃ bhattaṃ
hoti. Gehaṃ niccakālaṃ bhikkhusaṅghassa opānabhūtaṃ kāsāvapajjotaṃ
isivātapaṭivātaṃ. Athekadivasaṃ rājā nagaraṃ padakkhiṇaṃ karonto seṭṭhino
nivesane bhikkhusaṅghaṃ disvā ahampi ariyasaṅghassa nivaddhaṃ bhikkhaṃ dassāmīti
vihāraṃ gantvā satthāraṃ vanditvā pañcannaṃ bhikkhusatānaṃ nivaddhaṃ bhikkhaṃ
paṭṭhapesi. Tato paṭṭhāya rājanivesane niccaṃ bhikkhā diyyati
tivassikagandhasālībhojanaṃ paṇītaṃ. Vissāsenapi sinehenapi sahatthā dāyakā
natthi. Rājāyuttā dāpenti. Bhikkhū nisīditvā bhuñjituṃ na icchanti.
Nānaggarasabhattaṃ gahetvā attano attano upaṭṭhākakulaṃ gantvā taṃ
bhattaṃ tesaṃ datvā tehi dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjanti.
Athekadivasaṃ rañño bahū phalāphale āhariṃsu. Rājā bhikkhusaṅghassa
dethāti āha. Manussā bhattaggaṃ gantvā ekabhikkhumpi adisvā
eko bhikkhupi natthīti rañño ārocesuṃ. Nanu velāyeva tāvāti.
Āma velā bhikkhū pana tumhākaṃ gehe bhattaṃ gahetvā attano
vissāsikaupaṭṭhākānaṃ gehe gantvā taṃ bhattaṃ tesaṃ datvā tehi
dinnaṃ lūkhaṃ vā paṇītaṃ vā bhuñjantīti. Rājā amhākaṃ bhattaṃ
paṇītaṃ kena nukho kāraṇena taṃ abhutvā aññaṃ bhuñjanti satthāraṃ
Pucchissāmīti cintetvā vihāraṃ gantvā satthāraṃ vanditvā pucchi.
Satthā mahārāja bhojanaṃ nāma vissāsaparamaṃ tumhākaṃ gehe vissāsaṃ
paccupaṭṭhapetvā sinehena dāyakānaṃ abhāvā bhikkhū bhattaṃ gahetvā
attano vissāsikaṭṭhāne paribhuñjanti mahārāja vissāsasadiso
añño raso nāma natthi avissāsikena dinnaṃ catumadhurampi
vissāsikena dinnatakkamattaṃ 1- na agghati porāṇakapaṇḍitāpi roge
uppanne raññā pañca vejjakulāni gahetvā bhesajje kāritepi
roge avūpasamamāne vissāsikānaṃ santikaṃ gantvā aloṇakaṃ
sāmākanivārayāguñceva udakamattasittaṃ aloṇakaṃ paṇṇañca paribhuñjitvā
nīrogā jātāti vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe brāhmaṇakule nibbatti. Kappakumārotissa nāmaṃ kariṃsu.
So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā aparabhāge
isipabbajjaṃ pabbaji. Tadā kesavo nāma tāpaso pañcahi tāpasasatehi
parivuto gaṇasatthā hutvā himavante vasati. Bodhisatto tassa
santikaṃ gantvā pañcannaṃ antevāsikasatānaṃ jeṭṭhantevāsiko hutvā
vihāsi. Kesavatāpasassa hi tajjhāsayo sineho ahosi. Te
aññamaññaṃ ativissāsikā ahesuṃ. Aparabhāge kesavo te tāpase
ādāya loṇambilasevanatthāya manussapathaṃ gantvā bārāṇasiṃ patvā
rājuyyāne vasitvā punadivase nagaraṃ bhikkhāya pavisitvā rājadvāraṃ
@Footnote: 1. sāmākabhattaṃ.
Agamāsi. Rājā isigaṇaṃ disvā pakkosāpetvā antonivesane
bhojetvā paṭiññaṃ gahetvā uyyāne vasāpesi. Atha vassāratte
atikkante kesavo rājānaṃ āpucchi. Rājā bhante tumhe mahallakā
amhe tāva upanissāya vasatha daharatāpase himavantaṃ pesethāti
āha. So sādhūti jeṭṭhantevāsinā saddhiṃ te himavantaṃ pesetvā sayaṃ
ekakova ohiyi. Kappopi himavantaṃ gantvā tāpasehi saddhiṃ vasi.
Kesavo kappena vinā vasanto ukkaṇṭhitvā taṃ daṭṭhukāmo hutvā
niddaṃ na labhati. Tassa niddaṃ alabhamānassa na sammā āhāro
pariṇāmaṃ gacchati. Lohitapakkhandikā ahosi. Bāḷhā vedanā
vattanti. Rājā pañca vejjakulāni gahetvā tāpasaṃ paṭijaggi.
Rogo neva vūpasammati. Kesavo rājānaṃ āha mahārāja kiṃ mayhaṃ
maraṇaṃ icchatha udāhu arogabhāvanti. Arogabhāvaṃ bhanteti. Tenahi
maṃ himavantaṃ pesethāti. Sādhu bhanteti rājā nāradaṃ nāma amaccaṃ
bhadantaṃ gahetvā vanacarakehi saddhiṃ himavantaṃ yāhīti pesesi. Nārado
taṃ tattha netvā paccāgamāsi. Kesavassāpi kappe diṭṭhamatteyeva
cetasikarogo vūpasanto ukkaṇṭhā paṭippassambhi. Athassa
kappo aloṇena adhūpanena udakamattasittapaṇṇena saddhiṃ
sāmākanivārayāguṃ adāsi. Tassa taṃkhaṇaññeva lohitapakkhandikā
paṭippassambhi. Puna rājā nāradaṃ pesesi gaccha kesavatāpasassa pavuttiṃ
jānāhīti. So gantvā taṃ arogaṃ disvā bhante bārāṇasīrājā
pañca vejjakulāni gahetvā paṭijagganto tumhe aroge kātuṃ nāsakkhi
Kathaṃ te kappo paṭijaggīti vatvā paṭhamaṃ gāthamāha
       manussindaṃ jahitvāna       sabbakāmasamiddhinaṃ
       kathaṃ nu bhagavā kesī       kappassa ramati assameti.
     Tattha manussindanti manussānaṃ indaṃ bārāṇasīrājānaṃ. Kathaṃ
nu bhagavā kesīti kena nukho upāyena ayaṃ amhākaṃ bhagavā
kesavatāpaso kappassa assame ramatīti. Evaṃ aññena saddhiṃ
sallapanto viya kesavassa abhiratikāraṇaṃ pucchi.
     Taṃ sutvā kesavo dutiyaṃ gāthamāha
       sādhūni ramaṇīyāni         santi vakkhā 1- manoramā
       subhāsitāni kappassa       nārada ramayanti manti.
     Tattha vakkhāti rukkhā. Pāliyaṃ pana rukkhātve likhitaṃ.
Subhāsitānīti kappena kathitāni subhāsitāni maṃ ramayantīti attho.
     Evañca pana vatvā evaṃ maṃ abhiramāpento kappo aloṇakaṃ
adhūpanaṃ udakasittapaṇṇamissaṃ sāmākanivārayāguṃ pāyesi tāya me
sarīre byādhi vūpasamito nīrogo jātomhīti āha. Taṃ sutvā
nārado tatiyaṃ gāthamāha
       sālīnaṃ odanaṃ bhuñje      sucimaṃsupasecanaṃ
       kathaṃ sāmākanivāraṃ        aloṇaṃ nādayanti 2- tanti.
     Tattha bhuñjeti bhuñji. Ayameva vā pāṭho. Nādayantīti
nādayati pīṇeti toseti. Gāthābandhasukhatthaṃ pana anunāsiko kato.
@Footnote: 1. rakkhā rukkhā. 2. chādayanti. sādayanti.
Idaṃ vuttaṃ hoti yo tvaṃ sucimaṃsupasecanaṃ rājakule rājārahaṃ
sālībhattaṃ bhuñji taṃ kathamidaṃ sāmākanivāraṃ aloṇaṃ pīṇeti toseti
kathaṃ te evaṃ ruccatīti.
     Taṃ sutvā kesavo catutthaṃ gāthamāha
      sādhuṃ vā yadivāsādhuṃ 1-    appaṃ vā yadivā bahuṃ
      vissaṭṭho yattha bhuñjeyya    vissāsaparamā rasāti.
     Tattha yadivāsādhunti yadivā asādhuṃ. Vissaṭṭhoti nirāsaṅko
vissāsappatto hutvā. Yattha bhuñjeyyāti yasmiṃ nivesane evaṃ
bhuñjeyya tattha evaṃ bhuttaṃ yaṃ kiñci bhojanaṃ sādhumeva. Kasmā.
Yasmā vissāsaparamā rasāti vissāso paramo uttamo etesanti
vissāsaparamā rasā. Vissāsarasasadiso hi raso nāma natthi.
Avissāsikena hi dinnaṃ catumadhurampi vissāsikena dinnaṃ ambilakañjiyaṃ
na agghatīti.
     Nārado tassa vacanaṃ sutvā rañño santikaṃ gantvā kesavo
idaṃ nāma kathetīti ācikkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi nārado sārīputto kesavo bakamahābrahmā
kappo pana ahamevāti.
                     Kesavajātakaṃ chaṭṭhaṃ
                       --------
@Footnote: 1. asāduṃ yadivā sāduṃ.



             The Pali Atthakatha in Roman Book 38 page 405-409. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8407              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8407              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=682              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3255              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3225              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3225              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]